Avyaymala Class 9 Sanskrit Chapter 2 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 2 अव्ययमाला Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 2 अव्ययमाला Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 2 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 2 अव्ययमाला Textbook Questions and Answers

भाषाभ्यास:

श्लोक: 1

1. एकवाक्येन उत्तरत।

प्रश्न अ.
ईश्वरेण श्रोतुं किं दत्तम् ?
उत्तरम् :
ईश्वरेण श्रोतुं कर्णी दत्तौ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

प्रश्न आ.
आस्यं कीदृशम् ?
उत्तरम् :
आस्यं सुहास्यम्।

प्रश्न इ.
ईश्वरेण विहर्तुं किं दत्तम् ?
उत्तरम् :
ईश्वरेण विहाँ पादयुग्मं दत्तम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

2. तालिकां पूरयत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 1
उत्तरम् :

किं दत्तम् ? किं कर्तुम् ? किमर्थम् ?
कर्णी दत्तौ श्रोतुम् श्रवणार्थम् / श्रवणाय
आस्यं दत्तम् वक्तुम् वचनार्थम् / वचनाय
घ्राणं दत्तम् घ्रातुम् घ्राणार्थम् / प्राणाय
पादयुग्यं दत्तम् विहर्तुम् विहारावम् / विहाराय
नेत्रे दत्ते द्रष्टुम् दर्शनार्थम् / दर्शनाय

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

3. मेलनं कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 2

श्लोकः 2

1. एकवाक्येन उत्तरत ।

प्रश्न अ.
के दूतत्वं कुर्वन्ति ?
उत्तरम् :
गुणा: दूतत्वं कुर्वन्ति।

प्रश्न आ.
के केतकीम् आजिघ्रन्ति ?
उत्तरम् :
षट्पदा: केतकीम् आजिवन्ति।

2. सत्यं वा असत्यं लिखत ।

प्रश्न अ.
सज्जना: दूतत्वं कुर्वन्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

प्रश्न आ.
षट्पदाः स्वयम् आयान्ति ।

प्रश्न इ.
सज्जनाः केतकीगन्धम् आजिघ्रन्ति ।

3. समानार्थकशब्दं चिनुत लिखत च ।
सज्जनाः, भ्रमरा:, आगच्छन्ति ।

प्रश्न 1.
समानार्थकशब्दं चिनुत लिखत च ।
सज्जनाः, भ्रमरा:, आगच्छन्ति ।
उत्तरम् :

  • सज्जनाः – सन्तः, सुजनाः ।
  • भ्रमराः – अलयः, भृगाः, मधुपाः, षट्पदाः।
  • आगच्छन्ति – आयान्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

4. विरुद्धार्थकशब्दं लिखत।
गुणाः, दूरे, आयान्ति।

प्रश्न 1.
विरुद्धार्थकशब्दं लिखत।
गुणाः, दूरे, आयान्ति।
उत्तरम् :

  • गुणाः × दोषाः, दुर्गुणाः।
  • दूरे × समीपे, निकटे, निकषा।
  • आयान्ति × गच्छन्ति, यान्ति।

श्लोकः 3

1. एकवाक्येन उत्तरत।

प्रश्न अ.
धेनवः किं भुक्त्वा दुग्धं यच्छन्ति ?
उत्तरम् :
धेनवः शुष्काणि तृणानि भुक्त्वा दुग्धं यच्छन्ति ।

प्रश्न आ.
धेनवः जलाशयात् किं पिबन्ति ?
उत्तरम् :
धेनव: जलाशयात् तोयं पिबन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

प्रश्न इ.
लोकमातर: का:?
उत्तरम् :
लोकमातरः धेनवः ।

2. श्लोकात् त्वान्त-अव्यये चित्वा लिखत ।

प्रश्न 1.
श्लोकात् त्वान्त-अव्यये चित्वा लिखत

3. वाक्यत: कर्ता, कर्म क्रियापदं च अन्विष्यत लिखत च ।
दुग्धं यच्छन्ति धेनवः।

प्रश्न 1.
वाक्यत: कर्ता, कर्म क्रियापदं च अन्विष्यत लिखत च ।
दुग्धं यच्छन्ति धेनवः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

4. एकवचने परिवर्तयत।
लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति ।

प्रश्न 1.
लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति ।

श्लोकः 4

1. एकवाक्येन उत्तरत।

प्रश्न अ.
मनुजेन किं न कर्तव्यम् ?
उत्तरम् :
मनुजेन परसन्ताप: न कर्तव्यः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

प्रश्न आ.
मनुजेन कुत्र न गन्तव्यम् ?
उत्तरम् :
मनुजेन खलमन्दिरं न गन्तव्यम्।

प्रश्न इ.
मनुजेन किम् अनुसर्तव्यम् ?
उत्तरम् :
मनुजेन सतां वर्त्म अनुसतव्यम् ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

2. तालिकां परयत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 3
उत्तरम् :

धातुः त्वान्त – ल्यबन्त रूपम् नरूपम्
कृ कृत्वा अकृत्वा
गम् – गच्छ् गत्वा अगत्वा
उद् + सृज् उत्सृज्य अनुत्सृज्य

3. श्लोकात् अधोदत्तशब्दानां कृते समानार्थकशब्द चित्वा लिखत ।
गृहम्, दुष्टः, मार्गः, स्तोकम्, भूरि ।

प्रश्न 1.
श्लोकात् अधोदत्तशब्दानां कृते समानार्थकशब्द चित्वा लिखत ।
गृहम्, दुष्टः, मार्गः, स्तोकम्, भूरि ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोक: 5

1. श्लोकात् ल्यबन्त-अव्ययानि चिनुत ।

प्रश्न 1.
श्लोकात् ल्यबन्त-अव्ययानि चिनुत ।
उत्तरम् :

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ट्वा इत्वा / अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय धातु + तुम् / धुम् / टुम् / डुम् / इतुम्  / अयितुम्
श्रोतुम् घातुम् वक्तुम् द्रष्टुम् ध्यातुम् दातुम् विहर्तुम्
आघ्राय
भुक्त्वा पीत्वा
अकृत्वा अगत्वा अनुत्सृज्य
विहस्य, विहाय
प्रारभ्य
विज्ञाय
सञ्चिन्त्य। प्राप्तुम्।

2. योग्यं रूपं चिनुत ।

प्रश्न अ.
षष्ठी- विहस्य/देवस्य।
उत्तरम् :
देवस्य।

प्रश्न आ.
चतुर्थी- विहाय/गेहाय।
उत्तरम् :
गेहाय।

प्रश्न इ.
प्रथमा- अहम्/कथम्।
उत्तरम् :
अहम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोक: 6

1. एकवाक्येन उत्तरत।

प्रश्न अ.
के कार्य न प्रारभन्ते?
उत्तरम् :
नीचा: कार्य न प्रारभन्ते।

प्रश्न आ.
के मध्ये विरमन्ति?
उत्तरम् :
मध्या: मध्ये विरमन्ति।

प्रश्न इ.
के प्रारब्धं कार्यं न परित्यजन्ति ?
उत्तरम् :
उत्तमजनाः प्रारब्धं कार्य न परित्यजन्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

2. मञ्जूषात: उचितं पर्यायं चित्वा स्तम्भपूरणं कुरुत।

प्रश्न 1.
मञ्जूषात: उचितं पर्यायं चित्वा स्तम्भपूरणं कुरुत।
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 4
(न परित्यज्यन्ति, कार्यात्, न प्रारभन्ते, विरमन्ति)
उत्तरम् :

नीचा: मध्यमाः उत्तमाः
कार्यम् कार्यात् कार्यम्
न प्रारभन्ते विरमन्ति न परित्वजन्ति

3. श्लोकात् प्रथमाविभक्तेः तथा तृतीयाविभक्तेः रूपाणि चिनुत लिखत च।

प्रश्न 1.
श्लोकात् प्रथमाविभक्तेः तथा तृतीयाविभक्तेः रूपाणि चिनुत लिखत च।
उत्तरम् :
तृतीया – अनुद्यमेन।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

4. पदपरिचयं करूत।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 5

5. वर्णविग्रहं कुरुत।
प्रारभ्य, विघ्नैः।

प्रश्न 1.
वर्णविग्रहं कुरुत।
प्रारभ्य, विघ्नैः।
उत्तरम् :

  • प्रारभ्य – प् + र + आ + र् + अ + भ् + य् + अ।
  • विघ्नः – व् + इ + थ् + न् + ऐः।

श्लोकः 7

1. एकवाक्येन उत्तरत।

प्रश्न अ.
स्थानभ्रष्टाः के के न शोभन्ते ?
उत्तरम् :
स्थानभ्रष्टा: दन्ताः, केशाः, नखाः, नराः न शोभन्ते।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

प्रश्न आ.
किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ?
उत्तरम् :
स्थानभ्रष्टाः दन्ताः, केशाः, नखाः, नराः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्।

2. समानार्थकशब्दैः वाक्यं पुनर्लिखत ।
स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते ।

प्रश्न 1.
समानार्थकशब्दैः वाक्यं पुनर्लिखत ।
स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते ।
उत्तरम् :

  • दन्ताः – रदनाः ।
  • केशा: – कचा:, कुन्तलाः।
  • नखाः – नखर:, शङ्कवः, कररुहाः।
  • नराः – मानवाः, पुरुषाः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

3. श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत ।

प्रश्न 1.
श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत ।
उत्तरम् :
प्रथमा – स्थानभ्रष्टाः, दन्ताः, केशाः, नखाः, नराः, मतिमान्, विघ्नविहताः, मध्याः, प्रतिहन्यमानाः, उत्तमजनाः।

श्लोकः 8

1. एकवाक्येन उत्तरत।

प्रश्न अ.
नरः किं न त्यजेत् ?
उत्तरम् :
नर: स्वोद्योग न त्यजेत्।

प्रश्न आ.
अनुद्यमेन किं प्राप्तुं न शक्यते ?
उत्तरम् :
अनुद्यमेन तिलेभ्य: तैलं प्राप्तुं न शक्यते।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

2. सत्यम् असत्यं वा इति लिखत ।

प्रश्न अ.
नरः दैवं सचिन्तयेत्।

प्रश्न आ.
नरः उद्यमं सश्चिन्तयेत्।

प्रश्न इ.
तिलेभ्य: तैलं प्राप्यते।

3. अमरकोषपङ्क्तिं लिखत । दैवम्, नरः ।

प्रश्न 1.
अमरकोषपङ्क्तिं लिखत । दैवम्, नरः ।
उत्तरम् :

  • दैवम् – दिष्टम् भागधेयम्, भाग्यम्, नियतिः, विधिः।
  • नरः – मनुष्यः, मानुषः, मर्त्यः ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

4. समानार्थकशब्दं चिनुत लिखत च ।
लब्धम्, आलस्यम्।

प्रश्न 1.
समानार्थकशब्दं चिनुत लिखत च ।
लब्धम्, आलस्यम्।

5. वर्णविग्रहं कुरुत।
सचिन्त्य, तिलेभ्यः।

प्रश्न 1.
वर्णविग्रहं कुरुत।
सचिन्त्य, तिलेभ्यः।
उत्तरम् :

  • सञ्चिन्त्य – स् + अ + ञ् + च् + इ + न् + त् + य् + अ।
  • तिलेभ्यः – त् + इ + ल् + ए + भ् + य् + अः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

Sanskrit Aamod Class 9 Textbook Solutions Chapter 2 अव्ययमाला Additional Important Questions and Answers

विशेषण-विशेष्य- सम्बन्धः ।

विशेषणम् विशेष्यम्
1. सुहास्यम् आस्यम्
2. वसताम् सताम्
3. शुष्काणि तृणानि

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

पृथक्करणम्। तालिकां पूरयत ।

किं दत्तम् ? किं कर्तुम् ? किमर्थम् ?
चित्तं दत्तम् ध्यातुम् ध्यानार्थम् / ध्यानाय
हस्तयुग्मं दत्तम् दातुम् दानार्थम् / दानाय

प्रश्न निर्माणं कुरुत।

प्रश्न 1.
गुणाः दूतत्वं कुर्वन्ति।
उत्तरम् :
गुणाः किं कुर्वन्ति?

प्रश्न 2.
केतकीगन्धम् आघ्राय षट्पदाः आयान्ति ।
उत्तरम् :
किं कृत्वा षट्पदा: आयान्ति?

प्रश्न 3.
धेनवः लोकेभ्यः दुग्धं यच्छन्ति।
उत्तरम् :
धेनवः केभ्यः दुग्धं यच्छन्ति?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

प्रश्न 4.
मनुजेन सतां वर्त्म अनुसतव्यम्।
उत्तरम् :
मनुजेन केषां वर्त्म अनुसतव्यम्?

प्रश्न 5.
नीचैः विघ्नभयेन न खलु प्रारभ्यते।
उत्तरम् :
कैः विघ्नभयेन न खलु प्रारभ्यते?

प्रश्न 6.

  1. ईश्वरेण घ्राणं घातुं दत्तम्।
  2. ईश्वरेण द्रष्टुं नेत्रे दत्ते।
  3. ईश्वरेण दातुं हस्तयुग्मं दत्तम्।
  4. ईश्वरेण चित्तं ध्यातुं दत्तम्।

उत्तरम् :

  1. ईश्वरेण घ्राणं किमर्थं दत्तम्?
  2. ईश्वरेण द्रष्टुं के दत्ते?
  3. ईश्वरेण दातुं किं दत्तम्?
  4. ईश्वरेण चित्तं किमर्थ दत्तम्?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

विभक्त्यन्तरूपाणि।

  • प्रथमा – गुणाः, षट्पदाः, धेनवः, लोकमातरः, स्वल्पम, बहु, षष्ठी, चतुर्थी, अहम, द्वितीया, नरः, कः, दैवम्।
  • द्वितीया – दूतत्वम्, केतकीगन्धम्, तृणानि, तोयम, दुग्धम्, परसन्तापम, खलमन्दिरम्, वर्त्म, विघ्नभयेन, विनैः, स्वोद्योगम्।
  • चतुर्थी – लोकेभ्यः।
  • पञ्चमी – जलाशयात्, तिलेभ्यः।
  • षष्ठी – सताम्, वसताम्, सताम्, यस्य।

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 7

2.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 8

3.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 6

लेखनकौशलम् :

समानार्थकशब्द योजयित्वा वाक्यं पुनर्लिखत।

  • नासिका- बालकस्य नासिका दीर्घा। बालकस्य नासा / घोणा दीर्घा ।
  • नेत्रम् – नेत्रे मुखस्य सौंदर्य वर्धयतः। लोचने / नयने मुखस्य सौंदर्य वर्धयतः।
  • षट्पदा:- षट्पदाः रसपानं कर्तुम् आयान्ति। भ्रमराः । भृङ्गाः रसपान कर्तुम् आयान्ति।
  • नराः – नराः स्वस्थानं न त्यजेयुः। मानवाः / मनुष्याः स्वस्थानं न त्यजेयुः।
  • दैवम् – दैवं पुरुषकार्यम् एव अनुसरति। भाग्यं पुरुषकार्यम् एव अनुसरति।
  • वर्त्म – सतां वर्त्म अनुत्सृज्य कार्य कुर्यात्। सतां मार्गम् अनुत्सृज्य कार्यं कुर्यात्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 9

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 10

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 11

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

समासाः

समस्तपदम् अर्थ: समासविग्रहः समासनाम
खलमन्दिरम् house of wicked खलस्य मन्दिरम् । षष्ठी तत्पुरुष समास ।
हस्तयुग्मम् pair of hands हस्तयो: युग्मम् । षष्ठी तत्पुरुष समास ।
विघ्नभयेन due to fear of obstacles विघ्नेभ्यः भयम्, तेन । पञ्चमी तत्पुरुष समास ।
स्वोद्योगम् own work / own business स्वस्य उद्योगः, तम् । षष्ठी तत्पुरुष समास ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
सृष्टम् चित्तम्
वसताम् सताम्
विहताः मध्या:
प्रतिहन्यमानाः उत्तमजना:
प्रारब्धम् कार्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला 12

अव्ययमाला Summary in Marathi and English

प्रस्तावना :

सुभाषिते हे संस्कृत भाषेचे ठळक वैशिष्ट्य आहे. सुभाषिते केवळ गेय नसून कमी शब्दांत महत्त्वपूर्ण अर्थ पोहचवतात. प्रस्तुत अव्ययमालेमध्ये केवळ भाषासौंदर्यच दिसत नाही तर धातुंपासून बनणाऱ्या अव्ययांचे प्रयोजन सुद्धा दिसते. ह्यामध्ये प्रत्येक श्लोकात अव्ययांचा वापर केला आहे. ज्यात काही बदल होत नाही ती अव्यये. त्यांपैकी काही अव्यये धातुंपासून बनतात.

Subhashitas or good sayings form the most beautiful part of Sanskrit language. They are not only rhythmic and melodious but convey a very profound meaning in a few words. In this beautiful collection of slokas we shall not only see the beauty of language but also observe the use of avyayas that are derived from dhatus.

This अव्ययमाला has a theme where in each shloka contains some words which are अव्ययs formed from धातुs. अव्ययs are words that don’t change and these are अव्ययs that are formed from धातुs.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोकः 1

श्रोतुं ……………………….. पातु ।।1।। [Greatness of the creation of the creator]

श्लोकः : श्रोतुं करें, वक्तुमास्यं सुहास्यं
घातुं घ्राणं पादयुग्मं विहर्तुम्।
द्रष्टुं नेत्रे हस्तयुग्मं च दातुं
ध्यातुं चित्तं येन सृष्टं स पातु।।1।। (शालिनी)

अन्वयः : येन श्रोतुं कर्णी, वक्तुं सुहास्यम् आस्य, घातुं घाणं, विहर्तुं पादयुग्मं, द्रष्टुं नेत्रे, दातुं हस्तयुग्मं ध्यातुं च वित्त सृष्ट सः (ईश्वरः) पातु।

अनुवादः

ऐकण्यासाठी कान, बोलण्यासाठी सुंदर हास्य असलेले तोंड, वास घेण्यासाठी नाक, फिरण्यासाठी दोन पाय, देण्यासाठी दोन हात आणि ध्यान करण्यासाठी मन ज्याने निर्माण केले तो (ईश्वर) (आमचे) रक्षण
करो.

May he (the Lord) protect us who has created two ears to hear, smiling face to speak, a nose to smell, a pair of feet to move around, two eyes to see, a pair of hands to give and a mind to think/contemplate.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोकः 2.

गुणा: ……………… षट्पदाः ।।2।। [Virtues spread on their own]

श्लोकः : गुणा: कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम्।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ।।2।। (शाङ्गधरपद्धतिः) (अनुष्टुभ)

अन्वयः : दूरे वसताम् अपि सतां, गुणा: दूतत्वं कुर्वन्ति। (यथा) षट्पदाः केतकीगन्धम् आघ्राय (मधुपानाय) स्वयम् आयन्ति।

अनुवादः

दूरवर राहणाऱ्या सज्जनांचे गुण (त्यांचे) दूतत्व करतात. (जसे) भुंगे | केवड्याचा सुगंध घेऊन (मध पिण्यासाठी) स्वत:हून येतात.
Virtues become the messengers of the virtuous though residing far away. Just as having smelt the fragrance of Ketaki, the bees themselves come to it.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोकः  3.

भुक्त्वा ……………. लोकमातरः ।।3।। [Great ones act for the welfare of others]

श्लोकः : भुक्त्वा तृणानि शुष्काणि पीत्वा तोयं जलाशयात्।
दुग्धं यच्छन्ति लोकेभ्यो धेनवो लोकमातरः।।3।। (अनुष्टुभ)

अन्वयः : धेनवः शुष्काणि तृणानि भुक्त्वा जलाशयात् तोयं पीत्वा लोकेभ्य: दुग्धं यच्छन्ति । (ता.) लोकमातर: (खलु)।

अनुवादः

गायी सुके गवत (चारा) खाऊन, जलाशयातील पाणी पिऊन लोकांना दूध देतात. (त्या) खरोखरच लोकमाता होत.

Cows who are indeed the mothers of the world give milk to people after eating dry grass and drinking water from the pond.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोकः 4.

अक्रत्वा …………….. तद् बहु ।।4।। [All that is done in a good manner is valuable]

श्लोकः : अकृत्वा परसन्तापम् अगत्वा खलमन्दिरम्।
अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद् बहु।।4।। (शागधरपद्धतिः) (अनुष्टुभ्)

अन्वयः : परसन्तापं न कृत्वा, खलमन्दिरं न गत्वा, सतां वर्त्म न उत्सृज्य, यत् स्वल्पम् अपि (लभ्यते) तद् बहु (वर्तते)।

अनुवादः

इतरांना त्रास न देता,दुष्टाच्या घरी न जाता (मदत न घेता), सज्जनांचा मार्ग न सोडता जे काही थोडे मिळेल तेच पुष्कळ मानावे.

Even the little which is obtained without troubling others, without going to the house of the wicked (to ask for something), without leaving up the good path, is worth much.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोकः 5.

यस्य षष्ठी ………….. कथम् ।।5।। [I can’t marry a person who is ignorant.]

श्लोकः : यस्य षष्ठी चतुर्थी च विहस्य च विहाय च।
अहं कथं द्वितीया स्यात्, द्वितीया स्यामहं कथम्।।5।। (अनुष्टुभ्)

अन्वयः : यस्य (कृते) विहस्य (इति) षष्ठी, विहाय (इति) चतुर्थी, अहं कथं च (इति) द्वितीया स्यात् (तस्य) अहं द्वितीया (पत्नी) कथं स्याम्?

अनुवादः

ज्याच्यासाठी विहस्य ही षष्ठी (विभक्ती) आणि विहाय ही चतुर्थी (विभक्ती) आहे (तसेच) अहम्, कथम् ही द्वितीया (विभक्ती) आहे त्याची मी द्वितीया (पत्नी) कशी होऊ?

स्पष्टीकरण वैय्याकरणी वेदवती तिच्या भावी पतीची परीक्षा घेणार होती. गौरांग या तिच्या होणाऱ्या नवऱ्याला तिने विचारले, विहस्य, विहाय आणि अहम् व कथम् ही कोणती रूपे आहेत? त्याला केवळ ‘देव शब्दाची रूपे पाठ असल्यामुळे षष्ठी, चतुर्थी व द्वितीया असे उत्तर दिले. तेव्हा वेदवतीने वरील उत्तर दिले. ती म्हणाली ज्यासाठी अहम् आणि कथम् द्वितीया आहेत, त्याची मी द्वितीया म्हणजेच पत्नी कशी होऊ?

How can I become the wife of a person for whom the word विहस्य is षष्ठी विभक्ति, विहाय is चतुर्थी विभक्ति and अहम् and कथम् are द्वितीया विभक्ति?

Explanation Vedavati, a lady well-versed with grammar wanted to test the groom she would be marrying.

In order to test the knowledge of the groom Gaurang, she asked him what the words विहस्य, विहाय and अहम्, कथम् were grammatically. Gaurang had only learnt the forms of the word and that too with great difficulty.

So, for him the words विहस्य and विहाय which are actually अव्ययs seemed to be षष्ठी and चतुर्थी विभक्ति like देवस्य and देवाय respectively and अहम् and कथम् seemed to be द्वितीया विभक्ति like देवम् SoVedavati remarked that she could not become the file meaning wife of such an ignorant person.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोकः 6.

प्रारभ्यते न ……………. परित्यजन्ति ।।6।। [Effect of obstacles on different types of people]
श्लोकः : प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजना न परित्यजन्ति।।6।। (मुद्राराक्षसम्) (वसन्ततिलका)

अन्वयः : विघ्नभयेन खलु नीचैः (कार्य) न प्रारभ्यते। (कार्य) प्रारभ्य विघ्नविहताः (भूत्वा) मध्या: विरमन्ति। विजैः पुनः पुनः प्रतिहन्यमानाः अपि उत्तमजना: प्रारब्धं (कार्य) न परित्यजन्ति।

अनुवादः

संकटाच्या भीतीने कनिष्ठ प्रतींच्या लोकांकडून (कार्यांची) सुरुवात होत नाही. (कार्याची) सुरुवात करून संकटांनी घायाळ होऊन मध्यम प्रतीचे लोक (कार्य) सोडून देतात / कार्य थांबवतात. (परंतु) संकटांचा वेळोवेळी सामना करणारे उत्तम प्रतीचे लोक सुरु केलेले (कार्य) (कधीच) सोडून देत नाहीत.

The inferior do not start a task due to the fear of obstacles. The mediocre stop having started when faced with obstacles. The superior do not give up the task started, though hammered with obstacles again and again.

श्लोकः 7.

स्थानभ्रष्टा ………………. परित्यजेत् ।।7।। [Everything has its value only when it is in its right place]

श्लोकः : स्थानभ्रष्टा न शोभन्ते दन्ता: केशा नखा नराः।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्।।7।। (हितोपदेश:) (अनुष्टुभ्)

अन्वयः स्थानभ्रष्टा: दन्ताः, केशाः, नखा: नराः च न शोभन्ते इति विज्ञाय मतिमान् (नर:) स्वस्थानं न परित्यजेत्।

अनुवादः

आपल्या स्थानापासून ढळलेले दात, केस, नखे आणि पुरुष शोभून दिसत नाहीत, हे जाणून बुद्धिमान माणसाने स्वत:चे स्थान सोडू नये.
Knowing that teeth, hair, nails and people that are not in the right place don’t look good, a wise person would not give up his place.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

श्लोकः 8.

दैवमेवेति ……………… प्राप्तुमर्हति ।।8।।
श्लोकः : दैवमेवेति सज्ञिन्त्य न स्वोद्योगं नरस्त्य जेत् । [There is no replacement for effort]
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमहीत ।।8।। (अनुष्टुभ्)

अन्वयः : दैवम् एव इति सञ्चिन्त्य नर: स्वोद्योगं न त्यजेत्। अनुद्यमेन तिलेभ्य: तैलं कः प्राप्तुम् अर्हति?

अनुवादः

मनुष्य प्रयत्नाशिवाय दैव (हेच यश देईल) असा विचार करून माणसाने स्वतःचे प्रयत्न सोडू नये. प्रयत्न न करता तिळांतून तेल मिळवण्यासाठी कोण बरे सक्षम / पात्र आहे? (तिळांत तेल हे असतेच, मात्र ते मिळवण्यासाठी त्यावर दाब द्यावाच लागतो.)

Man should not give up his own effort thinking that destiny is the only thing. Who can obtain oil from sesame seeds without crushing them (without effort)? [Though sesame seeds have abundant oil, one still needs to apply pressure on them to extract out that oil.]

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

सन्धिविग्रहः

  1. स्थानभ्रष्टान – स्थानभ्रष्टाः + न।
  2. वक्तुमास्यम् – वक्तुम् + आस्यम् ।
  3. केतकीगन्धमानाय – केतकीगन्धम् + आघाय।
  4. दूरेऽपि – दूरे + अपि।
  5. स्वयमायान्ति – स्वयम् + आयान्ति।
  6. लोकेभ्यो धेनवो लोकमातरः – लोकेभ्यः + धेनवः + लोकमातरः।
  7. यत्स्वल्पमपि – यत् + स्वल्पम् + अपि ।
  8. विघ्नविहता विरमन्ति – विघ्नविहताः + विरमन्ति।
  9. पुनरपि – पुन: + अपि।
  10. प्रारब्धमुत्तमजना न – प्रारब्धम् + उत्तमजनाः + न।
  11. स्यामहम् – स्याम् + अहम् ।
  12. केशा नखा नरा: – केशा: + नखा: + नराः।
  13. दैवमेवेति – दैवम् + एव + इति।
  14. नरस्त्यजेत् – नरः + त्यजेत्।
  15. कस्तैलम् – कः + तैलम्।
  16. प्राप्तुमर्हति – प्राप्तुम् + अर्हति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

समानार्थकशब्दाः

  1. कर्णः – श्रोत्रम्, श्रुतिः, श्रवः, श्रवणम्।
  2. आस्यम् – वदनम्, तुण्डम्, आननम्, मुखम्।
  3. प्राणम् – नासिका, गन्धवहा, घोणा, नासा।
  4. विहर्तुम् – भ्रमितुम्।
  5. नेत्रम् – नयनम, लोचनम्, चक्षुः, अक्षः।
  6. हस्त: – करः, पाणिः ।
  7. पादः – चरणः।
  8. चित्तम् – मनः, चेतः, अन्त:करणम्।
  9. पातु – रक्षतु।
  10. तृणानि – शष्पाणि।
  11. धेनवः – गावः।
  12. भुक्त्वा – खादित्वा।
  13. मातर: – जनन्यः।
  14. खलः – दुष्टः, दुर्जनः।
  15. सताम् – सज्जनानाम्।
  16. वर्त्म – मार्गः, अध्वा,
  17. पन्थाः, पथः।
  18. अनुत्सृज्य – अत्यक्त्वा।
  19. स्वल्पम् – अल्पम्, स्तोकम्।
  20. बहु – भूरि, अधिकम्।
  21. मन्दिरम् – (अत्र) गृहम्।
  22. विघ्नम् – सङ्कटम्, प्रत्यूहः ।
  23. पुन: पुन: – वारंवारम् ।
  24. द्वितीया – पत्नी, जाया ।
  25. विहस्य – हसित्वा ।
  26. विहाय – त्यक्त्वा ।
  27. प्राप्तुम् – लब्धम्।
  28. अनुद्यमः – आलस्यम्।
  29. सताम् – सज्जनानाम्।
  30. प्रारभ्य – आरभ्य।

विरुद्धार्थकशब्दाः

  • शुष्काणि × आणि।
  • खलः × सुजनः।
  • स्वल्पम् × बहु।
  • नीचा: × उत्तमाः।
  • प्रारभ्य × समाप्य।
  • प्रारब्धम् × समाप्तम्।
  • परित्यजन्ति × स्वीकृर्वन्ति।
  • अनुद्यमः × उद्यमः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 2 अव्ययमाला

शब्दार्थाः

  1. आस्यम् – mouth – तोंड
  2. ध्राणम् – nose – नाक
  3. घातुम् – to smell – वास घेण्यासाठी
  4. पादः – foot/leg – पाय
  5. युग्मम् – pair – जोडी
  6. नेत्रे – eyes – डोळे
  7. दातुम् – to give – देण्यासाठी
  8. चित्तम् – mind – चित्त
  9. विहर्तुम् – to wander – फिरण्यासाठी
  10. सृष्टम् – created – निर्माण केले
  11. षट्पदाः – bees – भुंगे
  12. केतकी – fragrance of Ketaki – केवड्याचा
  13. गन्धम् – (Screw pine) – सुवास
  14. गुणाः – virtues – गुण
  15. दूतत्वम् – as a messenger – दूताचे काम
  16. सताम् – of good people – सज्जनांचे
  17. तृणानि – grass – गवत
  18. शुष्काणि – dry – सुकलेले
  19. तोयम् – water – पाणी
  20. धेनवः – cows – गायी
  21. अकृत्वा – without doing – न करून
  22. परसन्ताप: – troubling others – दुसऱ्याला त्रास, पीडा
  23. अगत्वा – without going – न जाता
  24. खलमन्दिर – abode of the wicked – दुष्टाचे घर
  25. अनुत्सृज्य – without leaving – न सोडता
  26. सताम् – of good people – सज्जनांचा
  27. वर्ती – road, path – मार्ग
  28. विहस्य – having smiled – हसून
  29. बिहाय – having left – सोडून
  30. द्वितीया – second, (here) wife – दुसरी, (इथे)पत्नी
  31. विघ्न – obstacle – अडथळा
  32. विघ्नविहता: – due to obstacles – अडथळ्यांनी हरलेले
  33. प्रतिहन्यमानाः – hammered – मारा झालेले
  34. मध्यमाः – mediocre – मध्यम प्रतीचे लोक
  35. स्थानभ्रष्टा: – not in the proper place – स्थानापासून ढळलेले
  36. विज्ञाय – after knowing – जाणून
  37. मतिमान् – intelligent – बुद्धिमान
  38. दैवम् – fortune – नशीब
  39. सञ्चिन्त्य – thinking – विचार करून
  40. नरः – man – मनुष्य
  41. अनुद्यमेन – without effort – प्रयत्नशिवाय

Aamod Sanskrit Book 9th Class Solutions

Pincode Pravartak Mahan Sanskritadnya Class 9 Sanskrit Chapter 8 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 8 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Textbook Questions and Answers

भाषाभ्यास:

1. उचितं पर्यायं चिनुत।

प्रश्न अ.
पत्रवाहक: किं पठित्वा पत्रं वितरति ?
1. देवनागरीलिपीम्
2. कन्नडलिपीम्
3. आङ्ग्लभाषाम्
4. सङ्केतक्रमाङ्कम्
उत्तरम् :
4. सङ्केतक्रमाङ्कम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न आ.
पिन्कोक्रमाङ्कः अत्र न आवश्यकः।
1. रुग्णालये
2. सद्यस्क-क्रयणे
3. ATM शाखा-अन्वेषणे
4. पुस्तकपठने
उत्तरम् :
4. पुस्तकपठने

प्रश्न इ.
पिनकोड्-प्रणालिः केन समारब्धा ?
1. इन्दिरामहोदयया
2. गान्धीमहोदयेन
3. प्रधानमन्त्रिणा
4. वेलणकरमहोदयेन
उत्तरम् :
4. वेलणकरमहोदयेन

प्रश्न ई.
पिनकोड्क्रमाङ्के कति सङ्ख्या:?
1. 6
2. 4
3. 3
4. 2
उत्तरम् :
1. 6

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

2. वेलणकरमहोदयस्य कार्यवैशिष्ट्यानि माध्यमभाषया लिखत।

प्रश्न 1.
वेलणकरमहोदयस्य कार्यवैशिष्ट्यानि माध्यमभाषया लिखत।
उत्तरम् :
‘पिनकोड् प्रवर्तकः, महान् संस्कृतज्ञः’ या पाठात पत्रव्यवहार बिनचूक होण्यासाठी आवश्यक अशा पिन-कोड् प्रणालीविषयी माहिती मिळते. श्रीराम भिकाजी वेलणकर हे कलकत्ता पत्रविभागाचे संचालक म्हणून कार्यरत होते. त्यांच्याकडे एक सैनिक एक समस्या घेऊन आला.

त्याला आपल्या आई-वडिलांच्या तब्येतीविषयी माहिती कळत नव्हती कारण तो अरुणाचल प्रदेशात राहत होता व त्याचे आई – वडील केरळमध्ये, केरळहून अरुणाचलला पत्र पोहोचण्यास एक महिन्याहून अधिक काळ लागत असे. त्याची समस्या ऐकून वेलणकर महोदयांनी त्याची दखल घेतली व विचार सुरु केला.

त्यांनी सर्वप्रथम पत्रवाटप कार्यातील नेमकी समस्या जाणून घेतली. लिखाणातील संदिग्धतेमुळे समस्या निर्माण होते हे लक्षात घेऊन त्यांनी अंकाधारित पिनकोड पद्धत निर्माण केली. त्यासाठी त्यांनी देशाचे आठ भाग करून त्यांना राज्यनिहाय क्रमांक दिले.

अशाप्रकारे सहा अंकांचा स्थानसंकेतांक असणारी पिनकोड पद्धत त्यांनी भारतात सुरु केली. वेलणकर महोदय गणितज्ञ असल्यामुळे पत्रविभागातील कार्यातसुद्धा त्यांनी त्यांच्या गणित ज्ञानाचा कौशल्याने वापर केला. ते आपल्या कार्याशी प्रामाणिक व कर्तव्यदक्ष होते.

In the lesson ‘पिनकोड् प्रवर्तकः, महान संस्कृतज्ञ’ we get to know about a great mathematician and a dedicated sanskrit scholar Mr. Velankar who invented PIN Code System. Mr. Velankar was director of Kolkata post office.

Once a soldier came to him and told that he was facing a problem in getting information regarding his parents’ health as it used to take more than a month for a letter to reach Kerala from Arunachal Pradesh.

Hearing his problem Mr. Velankar immediately started to think about the solution. He first tried to analyse the reasons behind the problem. He realised that due to bad handwriting, incomplete address etc. such problems arise.

He then divided the country in eight and numbered these divisions based on the states. This number has six-digits. This sixdigit number is PIN code. He was a very efficient post office director and was very devoted to his work.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

3. एकवाक्येन उत्तरत।

प्रश्न अ.
वेलणकरमहोदयस्य कः प्रियः विषयः ?
उत्तरम् :
वेलणकरमहोदयस्य सङ्गीतं प्रिय: विषयः।

प्रश्न आ.
वेलणकरमहोदयः के वाद्ये वादयति स्म ?
उत्तरम् :
वेलणकरमहोदयः व्हायोलिन तबला च इति वाद्ये वादयति स्म।

प्रश्न इ.
वेलणकरमहोदयेन रचितः सङ्गीतविषयकः ग्रन्थः कः ?
उत्तरम् :
वेलणकरमहोदयः रचितः सङ्गीतविषयक: ग्रन्च: गीतगीर्वाणम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न ई.
पिनकोड्प्रणालिनिमित्तं वेलणकरमहोदयेन देशस्य कति विभागाः कृताः ?
उत्तरम् :
पिनकोप्रणालिनिमित्तं वेलणकरमहोदयेन देशस्य अष्ट विभागा: कृताः ।

प्रश्न उ.
वेलणकरमहोदयः कस्य विभागस्य निर्देशकः आसीत् ?
उत्तरम् :
वेलणकरमहोदयः डाकतारविभागस्य निर्देशकः आसीत्।

प्रश्न ऊ.
वेलणकरमहोदयस्य अभिमतः साहित्यप्रकार: कः?
उत्तरम् :
वेलणकरमहोदयस्य अभिमतः साहित्यप्रकार: नाट्यलेखनम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

5. विशेषणानि अन्विष्य लिखत।

प्रश्न 1.
अ. ………………. प्रणालिः।
आ. …………… सैनिकः ।
इ. ………………. भाषाः।
ई. ………………. हस्ताक्षरम् ।
ए. ………………. विषयः।
ऐ. ………………. रचनाः।
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 1
उत्तरम् :
आ. दुःखितः, केरलं प्रदेशीयः
इ. भिन्ना:
ई. दुबोधम्
ए. प्रियः
ऐ. विविधाः

अन्विष्यत लिखत च।

1. एताः सङ्ख्याः किं निर्दिशन्ति।
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 2

2. विविधदेशेषु अपि पत्रसङ्केताङ्कप्रणालिः वर्तते वा?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

Sanskrit Aamod Class 9 Textbook Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.
…………. प्रधानमन्त्रिमहोदयायै कदा उपहारीकृता एषा पिन्कोड् महत्त्वपूर्णा प्रणालि:?
(अ) ऑगस्ट 1972
(आ) ऑगस्ट 1929
(इ) सप्टेंबर 1972
(ई) ऑगस्ट 1927
उत्तरम्
(अ) ऑगस्ट 1972

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
1. पत्रालय-अधिकारी संस्कृतपण्डितः गणितज्ञः श्रीराम भिकाजी वेलणकरमहोदयः।
2. वयं पत्रपेटिकायां पत्रं क्षिपामः।
उत्तरम्
1. पत्रालय-अधिकारी क: अस्ति?
2. वयं कुत्र पत्रं क्षिपाम:?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।

प्रश्न 1.

  1. वेलणकरमहोदय: डाकतार-विभागस्य निर्देशकरूपेण ………. आसीत्। (कार्यविभागे / कार्यमग्नः)
  2. पत्रस्य प्रवासकाल: ……… आसीत्। (मासः / मासाधिक:)
  3. वेलणकरमहोदयेन ……… अङ्कानाम् उपयोगः कृतः? (शास्त्रज्ञेन / गणितज्ञेन)
  4. वेलणकरमहोदयस्य प्रियविषयः ……… आसीत्। (सङ्गीतम् / इतिहास:)
  5. ……….. ख्याति: नाटकानाम् आसीत्। (सबकुछ श्रीः / सबकुछ श्रीभिः)

उत्तरम् :

  1. कार्यमग्नः
  2. मासाधिकः
  3. गणितज्ञेन
  4. सङ्गीतम्
  5. सबकुछ श्रीभिः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

एकवाक्येन उत्तरत।

प्रश्न 1.
कः कोलकतानगरे कार्यरतः आसीत्?
उत्तरम् :
श्रीराम-भिकाजी-वेलणकरमहोदय : कोलकतानगरे कार्यरतः आसीत्।

प्रश्न 2.
वेलणकरमहोदयस्य कार्यकाले क: आगतः?
उत्तरम् :
वेलणकरमहोदयस्य कार्यकाले केरल-प्रदेशीयः सैनिक: मेलितुम् आगतः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न 3.
वेलणकरमहोदयस्य चिन्तनं किम् आसीत्?
उत्तरम् :
“कश्यं पत्रस्य प्राप्तिकालं न्यूनं कर्तुं शक्नोमि?” इति वेलणकरमहोदयस्य चिन्तनम् आसीत्।

प्रश्न 4.
वेलणकरमहोदयेन केषाम् उपयोगः कृतः?
उत्तरम् :
वेलणकरमहोदयेन अङ्कानाम् उपयोगः कृतः।

प्रश्न 5.
वेलणकरमहोदयः कस्मिन् वादने निपुण: आसीत्?
उत्तरम् :
वेलणकरमहोदयः व्हायोलिनवादने तथा तबलावादनेऽपि निपुणः आसीत्।

प्रश्न 6.
वेलणकरमहोदयः किं रचितवान् ?
उत्तरम् :
वेलणकरमहोदयः गीतगीर्वाणम् इति सङ्गीतविषयकं शास्त्रीयग्रन्थं रचितवान्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न 7.
पत्राणाम् वितरणव्यवस्था कथं शक्या भवति?
उत्तरम् :
पत्राणां वितरणव्यवस्था पिनकोड्प्रणाल्या शक्या भवति।

प्रश्न 8.
एषा महत्त्वपूर्णा प्रणालिः कस्यै उपहारीकृता?
उत्तरम् :
एषा महत्त्वपूर्णा प्रणालि: प्रधानमन्त्रि-इन्दिरा-गान्धी महोदयायै उपहारीकृता।

प्रश्न 9.
पिन्कोक्रमाङ्के कति सङ्ख्या:?
उत्तरम् :
पिन्कोक्रमाङ्के षट् सङ्ख्याः ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. पत्रस्य प्रवासकाल: मासाधिको नासीत्।
  2. अधुनापि वयं विनायासं शीघ्र पत्र लभामहे।
  3. वेलणकर: महोदयः न अनुशासनप्रियः ।
  4. वेलणकरमहोदयः सर्वमेव कर्तुं न समर्थः ।
  5. पत्रालयात् निर्दिष्टं स्थानं प्रति पत्राणि गच्छन्ति।
  6. पत्रलस्य अधिकारी संस्कृतपण्डितः शास्त्रज्ञः च।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. असत्यम्
  5. सत्यम्
  6. असत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

शब्दस्य वर्णविग्रहं कुरुत।

  • दुर्बोधम् – द् + उ + र् + ब् + ओ + ध् + अ + म् ।
  • विनायासम् – व् + इ + न् + आ + य् + आ + स् + अ + म्।
  • क्रमाङ्कनम् – क् + र् + अ + म् + आ + ङ् + क् + अ + न् + अ + म्।
  • कर्तुम् – क् + अ + र + त् + उ + म्।
  • विद्वद्वरेण्यः – व् + इ + द् + व् + अ + द्  + व् + अ + र + ए + ण् + य् + अः।
  • प्राप्नोति – प् + र + आ + प् + न् + ओ + त् + इ।
  • महोदयायै – म् + अ + ह् + ओ + द् + अ + य् + आ + य् + ऐ।
  • प्रणालिः – प् + र् + अ + ण् + आ + ल् + इ:।

विभक्त्यन्तरूपाणि।

  • प्रथमा – मित्राणि, वयम्, एषा, सः, विभागाः, सैनिकः, वयम्, प्रत्यूहाः, नैके, वयम्, रचनाः, गीतानि, कथाः, साहित्यप्रकारः।
  • द्वितीया – पत्रालयः, स्थानम्, पत्रम्, नाट्यलेखनम्, सर्वम्, दिग्दर्शनम्।
  • तृतीया – केन, निर्देशकरूपेण, तेन, संस्कृतेन, तेन, येन।
  • षष्ठी – अस्माकम्, एतस्य, प्रश्नस्य, डाकतारविभागस्य, पत्रस्य, तेषाम् पित्रोः, तस्य, नाटकानाम्।
  • सप्तमी – देशे, पत्रपेटिकायाम्, कोलकतानगरे, एकस्मिन, दिने।

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
मेलितुम्
ज्ञातुम्
कर्तुम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

विशेषण – विशेष्य – सम्बन्धः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 3

प्रश्न 1.
……… साहित्यप्रकारः।
उत्तरम् :
अभिमतः

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
प्रेषितानि पत्राणि
निर्दिष्टम् स्थानम्
शक्या वितरणव्यवस्था
लिखिताः सङख्या:
उपहारीकृता प्रणालि:
प्रवर्तिता सङ्केतप्रणालिः
आगतः सैनिक:
आरब्धम् चिन्तनम्
कृतः उपयोग:
कृताः विभागाः, रचनाः
कृतम् क्रमाङ्कनम्
उपकृताः वयम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 4

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Summary in Marathi and English

प्रस्तावना :

आजच्या इंटरनेट युगात आपण पत्रव्यवहार कमी करत असलो तरीसुद्धा आजही भारतामध्ये पत्रविभाग हा महत्वाचा प्रशासकीय विभाग आहे. ह्य विभाग ज्या प्रणालीमुळे गेली अनेक वर्षे अव्याहतपणे चालू आहे ती पिनकोड प्रणाली पत्र-व्यवहाराचा आधार आहे. प्रस्तुत गद्यांश वेलणकर महोदयांनी प्रचलित केलेल्या पिनकोड प्रणाली विषयी माहिती देतो.

वेलणकर महोदय हे श्रेष्ठ गणितज्ञ तसेच संस्कृत विषयाचे गाढे अभ्यासक होते. त्यांनी अनेक संस्कृत नाटके, काव्ये रचली. सङ्गीतसौभद्रम् कालिदासचरितम्, जन्म रामायणस्य, तनयो राजा भवति कथं मे? राज्ञी दुर्गावती, रणश्रीरङ्गम्, कालिन्दी, स्वातन्त्र्यलक्ष्मीः, कौटिलीयार्थनाट्यम् या त्यांच्या काही सुप्रसिद्ध रचना आहेत.

Even though in the era of ‘e-mail’, we are not much acquainted with writing the traditional letter, in India postal service is still one of the most important pillars of the administrative system. PIN-code system is unique feature of this service.

This system was invented by Mr. Velankar, He was a great mathematician and Sanskrit scholar. He has composed several Sanskrit poems, plays etc. Torname a fear सङ्गीतसौभद्रम्,कालिदासचरितम्, जन्म रामायणस्य,तनयो राजा भवति कथं मे? राज्ञी दुर्गावती, रणबीरङ्गम् कालिन्दी, स्वातन्त्र्यलक्ष्मी:, कौटिलीयार्थनाट्यम् are his popular compositions.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

उपोद्घात:

  • गौरवः – अरे अमेय, कुछ गच्छसि?
  • अमेयः – समीपे एव पत्रपेटिका वर्तते। मातुलं प्रति पत्रं प्रेषयितुं तत्र गच्छामि।
  • गौरवः – दर्शय पत्रम्। अपि बेङ्गलुरुनगरे निवसति तव मातुल:? तत् तु अतीव दूरे किल? कदा पत्रं विन्देत् स:?
  • अमेयः – सामान्यत: त्रीणि दिनानि अपेक्षितानि तदर्थम्।
  • गौरवः – जीणि दिनानि एव? एतावत् शीघ्रम्?
  • अमेयः – सत्यम्।
  • गौरवः – किन्तु सङ्केत: तु देवनागरीलिप्यां लिखितः। कर्णाटके तु कन्नडलिपिः प्रयुज्यते नु? तहि कथं पत्रवाहकः तत् पठितुं शक्नुयात्?
  • अमेयः – पश्य एतत्। सङ्केतस्य अन्ते आङ्ग्लभाषया कश्चन क्रमाङ्क: लिखितः अस्ति। जानासि खलु तद्विषये?
  • गौरवः – आम, सः तु पिन्कोक्रमाङ्कः । अहं पत्रं न लिखामि किन्तु सद्यस्क – क्रयणसमये (Online Shopping) पिन्कोक्रमाङ्क: अनिवार्यः एव। इतोऽपि च अस्माकं विभागे ATM शाखाः, रुग्णालयाः, विशिष्टसेवा: वा कुत्र सन्ति इति ज्ञातुं पिन्कोक्रमाङ्क: आवश्यक: एव।
  • गौरव – अरे अमये, कुठे जात आहेस?
  • अमेय – जवळच टपालपेटी आहे. मामाला पत्र पाठविण्यासाठी तिथे जात आहे.
  • गौरव  – पत्र दाखव, तुझा मामा बंगळुरूला राहतो का? ते तर खूप दूर आहे ना? त्याला पत्र केव्हा मिळेल?
  • अमेय – साधारणपणे त्यासाठी तीन दिवस लागतात.
  • गौरव – केवळ तीनच दिवस? एवढ्या लवकर?
  • अमेय – खरेच.
  • गौरव – परंतु पत्ता तर देवनागरी लिपीमध्ये लिहिलेला आहे. कर्नाटकात तर कन्नड लिपी वापरली जाते ना? तर मग टपालवाहकाला ते वाचणे कसे शक्य होईल?
  • अमेय – हे बघ. पत्त्याच्या शेवटी इंग्रजी भाषेत काही क्रमांक लिहिलेले आहेत. त्याविषयी काही माहिती आहे का?
  • गौरव – हो, तो तर पिनकोड क्रमांक आहे. मी पत्र लिहीत नाही परंतु ऑनलाईन शॉपिंग करतेवेळी पिनकोड क्रमांक अनिवार्यच आहे. आपल्या विभागातील ATM शाखा, रुग्णालये अथवा विशिष्ट सेवा कुठे आहेत हे जाणून घेण्यासाठी पिनकोड क्रमांक आवश्यकच आहे.
  • Gaurav – Ameya, where are you going?
  • Ameya – I have a post box near by. I am going there to send the letter to my uncle.
  • Gaurav – Show me the letter! Does your uncle live in Bengaluru city? That is really far, isn’t it? When will he get the letter?
  • Ameya – Generally two three days are expected for that.
  • Gaurav – Just three days? So fast?
  • Ameya – Yes, true!
  • Gaurav – But the address is written in Devnagari. But in Karnataka, Kannada script is used, right? Then how would the postman be able to read it?
  • Ameya – See this. At the end of the address, a certain number is written. Do you know about that?
  • Gaurav – Yes, that is the PIN code number. I do not write a letter, but while shopping online, PIN-code number is necessary. Apart from this, to know where ATM branches, hospitals or any special services are, it is essential to know the PIN code number.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 1

अयि मित्राणि, ………… वेलणकरमहोदयः।

अयि मित्राणि, भारतसदृशे विशाले देशे सुदूरपान्तेभ्यः अन्यप्रान्तं प्रति प्रेषितानि पत्राणि बिना विलम्बं विना प्रमादं कथं लभ्यन्ते ? वयम् अस्माकं निवासविभागे पत्रपेटिकायां पत्रं क्षिपामः । तत: तत् पत्रालयं प्रति गच्छति। तत: च निर्दिष्टं स्थानं प्रति प्राप्नोति। कथं शक्या भवति एषा वितरणव्यवस्था? “पिन्कोमणालिः’ इत्येव एतस्य प्रश्नस्य उत्तरम्। पिन्कोक्रमाङ्कः नाम पत्रसङ्केतस्य अन्ते लिखिताः षट् सङ्ख्याः । पिनकोड् नाम स्थानसङ्केताङ्कः ।

(PIN – Postal Index Number), ऑगस्ट 1972 – तमे खिस्ताब्दे स्वातन्त्र्यदिनसमारोहे प्रधानमन्त्रि-इन्दिरा-गान्धी-महोदयायै उपहारीकृता एषा महत्वपूर्णा प्रणालिः । केन खलु प्रवर्तिता इयं सङ्केताङ्कप्रणालिः? स: पत्रालय-अधिकारी आसीत् संस्कृतपण्डित: गणितज्ञः श्रीराम-भिकाजी-वेलणकरमहोदयः।

अनुवादः

अहो मित्रहो, भारतासारख्या विशालदेशात दूरवरच्या प्रांतातून इतर प्रांतात पाठवलेली पत्रे उशीर न होता व कोणत्याही चुकीशिवाय कशी बरे मिळतात? निवास विभागातील टपालपेटीत पत्र टाकतो. त्यानंतर ते पत्रालयात जाते. आणि तिथून निर्दिष्ट केलेल्या स्थळी पोहोचते. ही वितरणव्यवस्था कशी शक्य होते?

“पिनकोड्पद्धत’ हेच या प्रश्नाचे उत्तर, पिनकोड क्रमांक म्हनजे पत्रावरील पत्त्याच्या शेवटी लिहिलेल्या सहा संख्या होय, पिनकोड म्हणजे स्थानसंकेतांक (स्थानाचा निर्देश करणारे विशिष्ट अंक) ऑगस्ट 1972 रोजी स्वातंत्र्यदिनाच्या समारंभाला भेट केलेली ही महत्त्वपूर्ण प्रणाली आहे. ही संकेतांक प्रणाली कोणी बरे निर्माण केली? ते पत्रालय-अधिकारी होते. संस्कृतपंडित, गणितज्ञ श्रीराम भिकाजी वेलणकरमहोदय.

O friends, in a huge country like India, how do letters sent from far-flunged region to other places reach without delay and without errors? We drop the letter in a post box, which is there in our residential area. Then it goes to the post office.

And then reaches the place indicated. How does this distribution system become possible? ‘PIN-code system’ is the answer to this question. PIN-code number means the six digits written at the end of the letter’s address. PIN-code means Postal Index Number.

This system handed over to the Prime Minister Indira Gandhi in August 1972 on the occasion of the Independence Day, However, who invented this PIN-code system? That post-office officer was a Sanskrit scholar and mathematician Mr. Shriram Bhikaji Velankar.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 2

स: कोलकतानगरे ……………… लभामहे ।

स: कोलकतानगरे डाकतारविभागस्य निर्देशकरूपेण कार्यरतः आसीत् । तस्य कार्यकाले एकस्मिन् दिने कोऽपि दुःखितः केरल-प्रदेशीयः सैनिक: महोदयं मेलितुम् आगतः । सः तस्य पित्रो: स्वास्थ्यविषये किञ्चिदपि ज्ञातुम् असमर्थः । यतः तदा पत्रस्य प्रवासकालः केरलत:अरुणाचलप्रदेशपर्यन्त क्वचित् मासाधिकोऽपि आसीत्।

तेन पं. वेलणकरमहोदयस्य चिन्तनम् आरब्धम्, ‘कथं पत्रस्य प्राप्तिकालं न्यून कर्तुं शक्नोमि ? दुर्बोध हस्ताक्षरं, भिन्नाः प्रान्तीया: भाषा:, अपूर्णः पत्रसङ्केत: इति नैके प्रत्यूह्यः । अत: गणितज्ञेन तेन अङ्कानाम् उपयोगः कृतः । तेन देशस्य अष्ट विभागाः कृताः । तेषां च उपविभाग-जनपदाधारण क्रमाङ्कनं कृतम्। तेन अधुनापि वयं विनायासं शीघ्र पत्रं लभामहे।

अनुवादः

ते कोलकतानगरात डाकतार विभागाचे निर्देशक म्हणून कार्यरत होते. त्यांच्या कार्यकाळात एके दिवशी कोणी एक दुःखी केरळ प्रदेशातील सैनिक (त्या) महोदयांना भेटण्यासाठी आला. तो त्याच्या आई-वडिलांच्या स्वास्थाविषयी अजिबात जाणून घेऊ शकत नव्हता. कारण तेव्हा पत्राचा प्रवासकाळ केरळपासून अरुणाचलप्रदेशापर्यंत एक महिन्याहूनही अधिक होता.

त्यामुळे पं, वेलणकर महोदयांनी विचार करण्यास सुरुवात केली, पत्र पोहचण्याचा काळ कसा बरे कमी करता येईल?’ दुर्बोध (समजण्यासाठी कठीण) हस्ताक्षर, वेगवेगळ्या प्रांतातील वेगवेगळ्या भाषा, अपूर्ण पत्ते अशा अनेक समस्या होत्या.

म्हणून गणितज्ञ असलेल्या त्यांनी अंकांचा उपयोग केला. त्यांनी देशाचे आठ विभाग पाडले. आणि त्यांचे उपविभाग, राज्यांच्या आधाराने क्रमांकन केले. त्यामुळे आत्तासुद्धा आपल्याला विनासायास (सहजपणे) त्वरित पत्र मिळते.

He worked as the director of postal department at Kolkata. During his tenure, a certain grieved soldier who was native of Kerala came to meet Mr. Velankar. He was totally unable to know about his parent’s health Because at that time, travelling time of a letter from Kerala to Arunachal Pradesh was sometimes even more than a month.

Hence, Mr. Velankar started thinking ‘how can I reduce the time for the letter to reach? There are many obstacles like bad handwriting, different regional languages, incomplete address etc. Hence, the digits were used by that mathematician.

He made eight divisions of the country, They were numbered on the basis of subdivision states. Because of that, we still get the letter fast without much effort.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 3

अनुशासनप्रियस्य …………… उपकृताः ।

अनुशासनप्रियस्य वेलणकरमहोदयस्य सङ्गीतमपि प्रियः विषयः । स: व्हायोलिनवादने तथा तबलावादनेऽपि अतीव निपुणः। अतः एव सः ‘गीतगीर्वाणम् इति सङ्गीतविषयक शास्त्रीयग्रन्थं संस्कृतेन रचितवान्। कथाः, गीतानि, बालगीतानि, नृत्यनाट्यम् इति बहुविधाः रचना: तेन कृताः तथापि नाट्यलेखन तस्य अभिमत: साहित्यप्रकार: ।

लेखन, दिग्दर्शनं, नाट्यनिर्मितिः, व्यवस्थापन, सङ्गीतसंयोजनम् इति सर्वमेव कर्तुं सः समर्थः अत: “सबकुछ श्रीभिः” इति तस्य नाटकानां ख्यातिः आसीत्। धन्यः सः विद्रद्वरेण्यः येन वयं पिनकोड्प्रणाल्या उपकृताः।

अनुवादः

शिस्तप्रिय वेलणकर महोदयांचा संगीत सुद्धा आवडता विषयोता. ते व्हायोलिनवादनात तसेच तबला वादनातही अतिशय पारंगत होते. म्हणूनच त्यांनी ‘गीतगीर्वाणम्’ हा संगीत विषयक शास्त्रीय ग्रंथ संस्कृतात रचला. कथा, गाणी, बालगीते, नृत्यनाट्य अशा पुष्कळ रचना त्यांनी केल्या. तरी नाट्यलेखन त्यांचा आवडता साहित्य प्रकार होता.

ते लेखन, दिग्दर्शन, नाट्यनिर्मिती, व्यवस्थापन, संगीतसंयोजन हे सर्व काही करु शकत म्हणून “सबकुछ श्रीभिः” अशी त्यांच्या नाटकांची ख्याती होती. धन्य ते श्रेष्ठ विद्वान (वेलणकर महोदय) ज्यांनी आपल्याला पिनकोडप्रणालीने उपकृत केले.

Mr. Velankar who liked discipline was also fond of music He was expert in playing the violin and tabla. Hence, he even composed a book, in Sanskrit “गीतगीर्वाणम्” which is related to music. He has composed many songs, songs for kids, danceplays and many compositions, yet play-writing was his favorite literature genre.

He was able to do writing, direction, production of dramas, management and music composition and hence his plays were famous as ‘सबकुछ श्रीभि:’. He was a great scholar who has indebted us with PINcode system.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

सन्धिविग्रहः

  • इत्येव – इति + एव ।
  • कोऽपि – कः + अपि ।
  • किञ्चिदपि – किचित् + अपि ।
  • मासाधिकोऽपि – मासाधिक: + अपि ।
  • अधुनापि – अधुना + अपि ।
  • तबलावादनेऽपि – तबलावादने + अपि ।
  • तथापि – तथा + अपि ।
  • सर्वमेव – सर्वम् + एव ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

समानार्थकशब्दाः

  1. मित्राणि – वयस्याः।
  2. नाम – अभिधानम्।
  3. देशे – राष्ट्रे।
  4. ख्रिस्ताब्दे – संवत्सरे।
  5. रतः – मग्नः ।
  6. दिने – दिवसे।
  7. जनकः – पिता।
  8. समयम् – कालः।
  9. अधुना – इदानीम्।
  10. नुिपणः – पारङ्गतः।
  11. ग्रन्थः – पुस्तकम्।
  12. ख्यातिः – प्रसिद्धिः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

विरुद्धार्थकशब्दाः

  1. मित्राणि × रिपवः।
  2. पण्डितः × मूढः।
  3. अन्ते × आरम्भे।
  4. विशाल: × लघुः।
  5. शक्या × अशक्या।
  6. दुःखितः × आनन्दितः।
  7. असमर्थः × समर्थः।
  8. न्यूनम् × बहु, दीर्घम्।
  9. उपयोग: × निरुपयोगः।
  10. शीघ्रम् × शनैः शनैः।
  11. प्रियः × अप्रियः।
  12. समर्थम् × असमर्थम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

शब्दार्थाः

  1. विलम्ब: – delay – उशीर
  2. प्रमादः – mistake – चूक
  3. पत्रपेटिकायाम् – in letter box – पत्रपेटीत
  4. क्षिपाम: – we drop – टाकतो
  5. उपहारीकृता – handed over to – सुपूर्द करणे
  6. प्रणालिः – system – प्रणाली, पद्धती
  7. गणितज्ञः – mathematician – गणितज्ञ
  8. कार्यरतः – engrossed in work – कार्यरत
  9. पित्रोः – parents – आई-वडिलांचे
  10. असमर्थः – unable – असमर्थ
  11. दुर्बोधम् – difficult to understand – अवघड
  12. विनायास – easily, without effort – सहजपणे
  13. निपुणः – expert – निपुण
  14. अभिमतः – favourite – आवडता
  15. ख्यातिः – fame, popularity – प्रसिद्धी
  16. विद्वद्वरेण्यः – great scholar – श्रेष्ठ विद्वान
  17. उपकृताः – blessed, indebted – उपकृत
  18. रचितवान् – composed – रचले

Aamod Sanskrit Book 9th Class Solutions

Sushthu Gruhit Chaur Class 9 Sanskrit Chapter 1 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 1 सुष्ठु गृहीतः चौरः Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 1 सुष्ठु गृहीतः चौरः Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 1 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 1 सुष्ठु गृहीतः चौरः Textbook Questions and Answers

भाषाभ्यास:

1. उचितं पर्यायं चिनुत ।

प्रश्न 1.
कस्य धनस्यूत: लुप्त: ?
(अ) देवदत्तस्य
(आ) वीरबलस्य
(इ) भृत्यस्य
(ई) नृपस्य
उत्तरम् :
(अ) देवदत्तस्य

प्रश्न 2.
गृहे कति भृत्याः आसन् ?
(अ) पञ्च
(आ) सप्त
(इ) षड्
(ई) एक:
उत्तरम् :
(इ) षड्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 3.
वीरबलः कस्य मित्रम् ?
(अ) भृत्यस्य
(आ) धनिकस्य
(इ) यष्टिकायाः
(ई) चौरस्य
उत्तरम् :
(आ) धनिकस्य

प्रश्न 4.
‘श्व: मम चौर्यं प्रकटितं भवेत्।’ इति चिन्ता कस्य चित्ते जायते?
(अ) दासस्य
(आ) वीरबलस्य
(इ) धनिकस्य
(ई) नृपस्य
उत्तरम् :
(अ) दासस्य

2. कः कं वदति ?

प्रश्न 1.
“पश्यन्तु एता: मायायष्टिकाः।”
उत्तरम् :
वीरबल: सेवकान् वदति।

प्रश्न 2.
“मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।”
उत्तरम् :
वीरबल: देवदत्तं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

3. माध्यमभाषया उत्तरं लिखत । वीरबलेन चौरः कथं गृहीतः ?

प्रश्न 1.
माध्यमभाषया उत्तरं लिखत । वीरबलेन चौरः कथं गृहीतः ?
उत्तरम् :
बिरबल हा सम्राट अकबराचा अतिशय चतुर आणि हजरजबाबी मंत्री होता. त्याच्या चातुर्याच्या अनेक कथा प्रसिद्ध आहेत. त्यांपैकीच एक म्हणजे ‘सुगृहीत: चौर:’. बिरबलाने स्वत:च्या चातुर्यान कसा चोर पकडला, याबाबत ही गोष्ट आहे.

देवदत्त नावाच्या एका श्रीमंत माणसाची पैशाची पिशवी चोरीला गेल्यावर तो आपल्या सेवकांवर संशय घेतो. आपल्या सहा सेवकांपैकीच कोणी एक चोर असणार, याची त्याला खात्री असते. चोराला पकडण्यासाठी तो आपल्या मित्राकडे म्हणजे बिरबलाकडे मदत मागतो. त्यानुसार एके संध्याकाळी बिरबल त्या सहा नोकरांना आपल्या घरी बोलावून समान उंचीची एकेक काठी देतो.

त्या काठ्या जादूच्या असून तुमच्यापैकी जो कोणी चोर असेल, त्याची काठी अंगठ्याएवढी लांब होईल, अशी भीतीही दाखवतो. आपापल्या काठ्या घेऊन दुसऱ्या दिवशी सकाळी यावे असे तो सेवकांना सांगतो. सहापैकी पाच चोर रात्री निश्चिंतपणे झोपतात. मात्र खऱ्या चोराच्या मनात भीती निर्माण होते.

आपली काठी अंगठ्याएवढी लांब होऊन आपली चोरी उघडकीस येण्यापेक्षा अगोदरच काठी कापलेली बरी, असा विचार करून तो काठी कापतो. दुसऱ्या दिवशी बिरबल एकच आखूड काठी बघून चोराला ओळखतो आणि त्याला पकडतो. खजील झालेला चोर क्षमा मागतो आणि पैशाची पिशवी परत देतो.

माणसाची मानसिकता कशी असते हे बिरबल जाणत होता. चोराच्या मनात चांदणे याचा अर्थ जाणून बिरबलाने सर्व साधले. खरा चोर स्वत:ची चोरी उघडकीस येणार नाही यासाठी नक्कीच प्रयत्न करेल. मनुष्याची हीच मानसिकता लक्षात घेऊन बिरबलाने युक्ती केली. अशा प्रकारे केवळ आपल्या युक्तीच्या जोरावर बिरबल चोराला पकडण्यात यशस्वी होतो.

Birbal was a very clever and witty minister in Emperor Akbar’s court. There are several famous accounts of his cleverness. One among them is the story “The thief is well – caught’ – ‘सु गृहीत: चौर:’ This story revolves around Birbal’s cleverness correctly identifying the thief.

When Devdutta realised his money bag was missing he suspected that one of the six servants would be the culprit. To catch the thief, he took Birbal’s help.

Birbal used his understanding of human psychology that the real thief would always do something to conceal his theft. Knowing this Birbal gave the servants a stick each of the same length saying that those sticks were magical and only the thief’s stick would grow longer the next day. The real thief fell for this ploy and cut his stick so no one would know that he was the thief.

However, the next day the thief’s stick was shorter than the others’. Birbal easily identified the thief due to his short stick. Thus, Birbal used his cleverness and understanding of human behavior to catch the thief.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

4. स्तम्भमेलनं कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः 1
उत्तरम् :

विशेषणम् विशेष्यम्
समानोन्नतयः यष्टिकाः
सर्वान् भूत्यान्
लुप्तः धनस्यूतः
गृहीत: चौरः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

5. विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः 2
उत्तरम् :

  • पूर्वम् × पश्चात्
  • गताः × आगताः
  • दीर्घा × हस्वा
  • जागृतः × सुप्तः
  • भृत्यः × स्वामी
  • धनिकः × दरिद्रः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

6. पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः 3
उत्तरम् :

  1. धनिकः
  2. चौरः
  3. सुप्तः
  4. भृत्य:

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

Sanskrit Aamod Class 9 Textbook Solutions Chapter 1 सुष्ठु गृहीतः चौरः Additional Important Questions and Answers

एकवाक्यन उत्तरत।

प्रश्न 1.
क: धनिकः आसीत्?
उत्तरम् :
देवदत्त : धनिकः आसीत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 2.
सेवका: कदा वीरबलस्य गृहम् अगच्छन् ?
उत्तरम् :
सेवका: सायकाले वीरबलस्य गृहम् अगच्छन्।

प्रश्न 3.
वीरबलेन सर्वेषां कृते का: आनीता:?
उत्तरम् :
वीरबलेन सर्वेषां कृते समानोन्नतय: मायायष्टिका: आनीताः ।

प्रश्न 4.
चौरस्य यष्टिका कीदृशी भविष्यति ?
उत्तरम् :
चौरस्य यष्टिका अगुलिमात्र दीर्घा भविष्यति।

प्रश्न 5.
रात्रौ सर्वे भृत्याः किम् अकुर्वन् ।
उत्तरम् :
रात्री सर्वे भृत्याः सुखेन निद्राम् अकुर्वन् ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 6.
किं दृष्ट्वा वीरबालेन चौर: ज्ञात:?
उत्तरम्
लघुष्टिकां दृष्ट्वा वीरबालेन चौर: ज्ञातः।

प्रश्न 7.
अपराधी भृत्यः किम् अकरोत्?
उत्तरम्
अपराधी भृत्यः अपराधम् अङ्गीकृतवान् धनस्यूतं च प्रत्यर्पितवान्।

प्रश्न 8.
अयं गद्यांश: कस्मात् पाठात् उद्धृतः?
उत्तरम्
अयं गटांशः ‘सुष्ठु गृहीत : चौर: पाठात् उद्धृतः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. देवदत्तः निर्धनः आसीत्।
  2. देवदत्तस्य धनस्यूत: चोरितः।
  3. देवदत्तस्य गृहे षड्भृत्येषु एक: चौरः ।
  4. वीरबल: देवदत्तं साहाय्यम् अयाचत।
  5. यष्टिकाः भिन्नोन्नतयः आसन्।
  6. सेवकै: यष्टिका: न स्वीकृताः।
  7. चौरस्य यष्टिका पूर्वमेव दीर्घा।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. सत्यम्
  4. असत्यम्
  5. असत्यम्
  6. असत्यम्
  7. असत्यम्

प्रश्न 2.

  1. षद् सेवका: सुखेन निद्याम् अकुर्वन्।
  2. चौरेण यष्किा कीयत्वा हस्वा कृता।
  3. सर्वेषां राष्टिका: दीर्घा: भूताः।
  4. लघुष्टिकाया: साहाय्येन चौर: गृहीतः।
  5. चौर क्षमा प्राथ्यं धनस्यूतं प्रत्यर्पितवान्।

उत्तरम :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. सत्यम्
  5. सत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
देवदत्तः वीरबलं साहाय्यम् अयाचत यत: ……..
a. देवदत्त: आरक्षक: आसीत्।
b. चतुर: वीरबल: देवदत्तस्य मित्रम् आसीत्।
उत्तरम् :
देवदत्त: वीरबलं साहाय्यम् अयाचत यत: चतुर: बीरबल: देवदत्तस्य मित्रम् आसीत्।

प्रश्न 2.
सर्वे सेवका: वीरबलस्य गृहम् अगच्छन् यतः …….
a. वीरबलेन भोजनसमारोहः आयोजितः ।
b. वीरबल: तान् परीक्षितुम् ऐच्छत्।
उत्तरम् :
सर्वे सेवका: वीरबलस्य गृहम् अगच्छन् यतः वीरबल: तान् परीक्षितुम् ऐच्छत्।

प्रश्न 3.
वीरबल: सर्वेभ्यः सेवकेभ्य: यष्टिकाम् अयच्छत् यतः ………..
a. सः चौरं ग्रहीतुम् ऐच्छत्।
b. सेवका: यष्टिकाम् अयाचन्त।
उत्तरम् :
वीरबल:सर्वेभ्य:सेवकेभ्य: यष्टिकाम् अयच्छत् यत: स: चौर ग्रहीतुम् ऐच्छत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 4.
एक सेवक: निद्रा न अकरोत् यतः
a. सः अस्वस्थः आसीत्।
b. ‘मम चौर्य प्रकटितं भवेत्’ इति विचारेण स: भीतः।
उत्तरम् :
एक: सेवक: निटांन अकरोत् यतः मम चौर्व प्रकटितं भवेत्’ इति विचारेण स: भीतः।

प्रश्न 5.
चौरेण यतिका लघूकता यतः …………।
a. स: चौयं प्रकटयितुं न ऐच्छत्।
b. तस्य यष्टिका पूर्वमेव दीर्घा आसीत्।
उत्तरम् :
चौरेण यष्टिका लाकृता यत:, स; चौर्य प्रकटयितुं न ऐच्छन्।

प्रश्न 6.
वीरबलेन चौर: सम्यक् ज्ञात: बत्तः …….
a. चौरस्य यष्टिका दोषों अभवत्।
b. चौरस्य यटिका हस्वा अभवत्।
उत्तरम् :
बीरबलेन चौर: सम्यक् ज्ञात: यत: चौरस्य यष्टिका हस्वा अभवत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

कः कं वदति।

प्रश्न 1.
प्रात: मम चौर्य प्रकटितं भवेत्।
उत्तरम्
चौर:/सेवक: आत्मानं वदति।

सूचनानुसारं कृती: कुरुत।

शब्दस्य वर्णविग्रहं कुरुत।

  1. देवदत्तः – द् + ए + व + अ + अ + त् + त् + अः।
  2. धनस्यूतः – ध् + अ + न् + अ + स् + य् + ऊ + त् + अः।
  3. सायङ्काले – स् + आ + य् + अ + ङ् + क् + आ + ल् +ए।
  4. भृत्यान् – भ + ऋ + त् + य् + आ + न्।
  5. यष्टिकाः – य् + अ + ष्  + ट् + इ + क् + आः।
  6. एकस्मात् – ए + क् + अ + स् + म् + आ + त्।
  7. ऋते – ऋ + त् + ए।
  8. अङ्गुलिमात्रम् – अ+ ङ् + ग् + उ + ल् + इ + म् + आ + त् + र् + अ + म्।
  9. कर्तयामि – क् + अ + र + त् + अ + य् + आ + म् + इ।
  10. चिन्तयित्वा – च + इ + न् + त् + अ + य + इ + त् + व् + आ।
  11. अन्येयुः – अ + न् + य् + ए + द् + य + उः।
  12. ज्ञात: – ज् + ञ् + आ + त् + अः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. देवदत्तः धनिकः आसीत्।
  2. देवदत्तस्य गृहे षट् भृत्याः आसन्।
  3. चौर ग्रहीतुं देवदत्त: वीरबल साहाय्यम् अयाचत।
  4. सर्वे सेवका: सायङ्काले वीरबलस्य गृहम् आगताः।
  5. वीरबलेन सर्वेषां कृते समानोन्नतय: यष्टिका: आनीताः।

उत्तरम् :

  1. कः धनिकः आसीत्?
  2. देवदत्तस्य गृहे कति भृत्या: आसन्?
  3. चौरं ग्रहीतुं देवदत्तः कं साहाय्यम् अयाचत?
  4. सर्वे सेवका: सायडकाले कुत्र आगताः?
  5. वीरबलेन सर्वेषां कृते कीदृश्य : यष्टिका: आनीताः?

प्रश्न 2.
रात्री सर्वे भृत्या: सुखेन निद्राम् अकुर्वन्।
उत्तरम् :
कदा सर्वे भृत्या: सुखेन निद्राम् अकुर्वन् ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 3.
लघुष्टिकां दृष्ट्वा वीरबलेन चौर: सम्यक् ज्ञातः ।
उत्तरम् :
लघुष्टिकां दृष्ट्वा केन चौर: सम्यक् ज्ञात:।

प्रश्न 4.
भृत्य अपराधम् अङ्गीकृतवान् ।
उत्तरम् :
मृत्यः किम् अङ्गीकृतवान्?

विशेषण-विशेष्य-सम्बन्धः।

विशेषणम् विशेष्यम्
धनिकः देवदत्तः
षड् भृत्याः
आगताः सेवकाः
आनीताः यष्टिका:
चोरितः धनस्यूतः
दीर्घा यष्टिका
प्रकटितम् चौर्यम्
ज्ञातः चौरः
अपराधी भृत्यः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा ट्वा / ड्वा / अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय धातु + तुम् / धुम् / दुम् / डुम् / इतुम् / अयितुम्
स्वीकृत्य ग्रहीतुम्
कृत्वा
चिन्तयित्वा
दृष्ट्वा
पतित्वा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

विभक्त्यन्तरूपाणि।

  • प्रथमा – देवदत्तः, धनिकः, धनस्यूतः, भृत्याः, षड, चौरः, वीरबलः, सेवकाः, यष्टिकाः, सः, एताः, मायायष्टिकाः, दीर्घा, सर्वे, भृत्याः, अहम, चौरः, भृत्यः, गृहीतः।
  • द्वितीया – चौरम्, वीरबलम्, साहाय्यम्, सर्वान, भृत्यान, गृहम, सेवकान्, एकाम, यष्टिकाम्, निद्राम, चौर्यम्, यष्टिकाम्, लघुष्टिकाम, अपराधम्, धनस्यूतम्
  • तृतीया – सुखेन, वीरबलेन, सर्वैः, वीरबलेन, येन, केन।
  • पञ्चमी – एकस्मात्
  • षष्ठी – मम, वीरबलस्य, स्वस्य, तस्य, वीरबलस्य, सर्वेषाम्, मम, देवदत्तस्य।
  • सप्तमी – रात्री, पादयोः, तासु, प्रभाते, गृहे।

पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः 4
उत्तरम् :
1. गृहम्
2. दिनः

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

निद्रा – निद्रा बालकं पीडयति। स्वापः / सुप्तिः / स्वपा / शयनं बालकं पीडयति।
दिनः – अद्य रम्य: दिनः । अद्य रम्य: दिवस: / अहः।.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

व्याकरणम्

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः 5

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः 6

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः 7

समासाः।

समस्तपदम् अर्थः समासविग्रहः समासनाम
धनस्यूतः bag of money धनस्य स्यूतः। षष्ठी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
लुप्तः धनस्यूतः
आगताः सेवकाः
आनीताः यष्टिकाः
गन्तव्यम् गृहम्
चोरितः धनस्यूतः
प्रकटितम् चौर्यम्
सुप्तः चौर:/सेवक:
ज्ञातः, गृहीत: चौरः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

सुष्ठु गृहीतः चौरः Summary in Marathi and English

प्रस्तावना :

मूल्य रुजविण्यासाठी, कौशल्यविकास तसेच मनोरंजनासाठी कथांचा परिणामकारकपणे वापर फार पूर्वीपासून होत आहे. प्रस्तुत कथेत एका चोराला पकडण्यासाठी बिरबलाने योजलेल्या युक्तीतून फक्त त्याचे चातुर्यच नव्हे तर त्याला असलेले मानवी स्वभावाचे ज्ञानही दिसून येते.

परिस्थिती अनुकूल असेपर्यंत आपल्या चुका लपवण्याचा मानवी स्वभाव असतो. या कथेतील चोराला पकडण्यासाठी बिरबल देवदत्ताच्या सहा सेवकांना काळ्या देतो आणि फक्त चोराचीच काठी बोटभर लांब होईल, अशी भीती घालतो. आपली चोरी लपविण्यासाठी खरा चोर अगोदरच काठी कापून टाकतो आणि दुसऱ्या दिवशी आखूड काठी बघून बिरबल चोराला ओळखतो.

Stories have been the medium of teaching values, skills and providing entertainment since ages. This story revolves around how Birbal used not just his cleverness, but also his knowledge of human behaviour to identify the thief.

A man always tries to hide his mistake or wrongdoing and therefore will not be at exse till he finds a way to take care of it. Birbal gave Deudutta’s six servants & stick each and said that only the thief’s stick would become longer the next day.

The real thief cut his stick so that he would not be caught. But Birbal immediately identified the thief, the one whose stick was shorter than the rest.

परिच्छेद : 1

देवदत्त: …………….. भविष्यति।

देवदत्त: नाम कोऽपि धनिकः आसीत्। एकदा तस्य धनस्यूतः लुप्तः । तस्य गृहे षड् भृत्याः आसन्। तेषु एव एक: चौरः स्यात्, इति तस्य मतम्। चौर ग्रहीतुं सः वीरबलं साहाय्यम् अयाचत । वीरबल: अवदत, “मित्र ! अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय” इति। यथानिश्चितं सर्वे सेवका; वीरबलस्य गृहम् आगताः। वीरबलेन पूर्वमेव सर्वेषां कृते समानोन्नतय: यष्टिका: आनीताः । सः सेवकान् अवदत, “भोः पश्यन्तु, एताः मायायष्टिका: । तासु एका यष्टिकां स्वीकृत्य सर्वे: देवदत्तस्य गृहं गन्तव्यं , श्वः प्रभाते पुनरागन्तव्यम्। येन केनापि धनस्यूत: चोरित: स्यात् तस्य यष्टिका अङ्गुलिमात्रं दीर्घा भविष्यति।”

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

अनुवाद:

देवदत्त नावाचा कोणी एक श्रीमंत माणूस होता. एकदा त्याची पैशांची पिशवी (थैली) हरवली. त्यांच्या घरी सहा सेवक होते. त्यांच्यापैकीच कोणी एक चोर असेल, असे त्याचे मत होते.

चोराला पकडण्यासाठी त्याने विरबलाकडे मदत मागितली. बिरबल म्हणाला, “मित्रा, आज संध्याकाळी तुझ्या सर्व सेवकांना माझ्या घरी पाठव.” ठरल्याप्रमाणे सगळे सेवक बिरबलाच्या घरी आले. बिरबलाने अगोदरच सगळ्यांसाठी समान उंचीच्या काठ्या आणल्या होत्या.

तो सेवकांना म्हणाला, “हे बघा, या जादुई काठ्या आहेत. त्यातील एक काठी घेऊन सर्वांनी देवदत्ताच्या घरी जावे, उद्या सकाळी परत यावे. ज्या कोणाकडून पिशवी चोरली गेली असेल त्याची काठी बोटभर लांब होईल.”

There was a certain rich man name Devadutta. Once his money bag was missing. There were six servants in his house. It was his opinion that one among them would surely be the thief. He sought Birbal’s help in order to catch the thief. Birbal said, “O friend, send all your servants to my house today, in the evening.

As decided, all the servants came to Birbal’s house. Birbal had brought sticks of the same length for all of them in advance. He said to the servants, “O see, these are magical sticks.

Taking a stick among those, you all go back to Devadutta’s house and come again tomorrow morning. The stick of the one who has stolen the money bag will become longer by a finger.

सन्धिविग्रहः

  • कोऽपि – कः + अपि।
  • पूर्वमेव – पूर्वम् + एव।
  • पुनरागन्तव्यम् – पुन: + आगन्तव्यम्।
  • केनापि – केन + अपि।
  • दृष्ट्वैव – दृष्ट्वा + एव।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

समानार्थकशब्दाः

  1. धनिकः – धनी, धनाक्यः, धनवान, धनसमपत्रः, सधन:,
  2. इभ्यः, श्रीमान्।
  3. भृत्यः – सेवकः, परिचारकः, दासः, दासेयः, किङ्करः,
  4. चौरः – स्तेनः, तस्करः, मोषकः, पाटच्चरः।
  5. मित्रम् – सखा, वयस्यः , सुहृद्।
  6. गृहम् – गेहम्, सदनम्, निकेतनम्, वेश्म, आलयः।
  7. अवदत् – अभणत्, अकथयत्।
  8. प्रभाते – प्रात:काले।
  9. सुष्टु – सम्यक्तया।
  10. स्वीकृत्य – गृहीत्वा।
  11. भः – अन्येयुः, अपरेयुः।
  12. रात्रौ – निशायाम्।
  13. निद्रा – स्वापः, स्वपा, शयनम् सुप्तिः।
  14. अधुना – साम्पतम्, इदानीम्।
  15. दृष्ट्वा – वीक्ष्य, विलोक्य, अवलोक्य।
  16. ऋते – विना।
  17. सुप्तः – निद्रितः, निद्राधीनः।
  18. चौर्यम् – लण्ठनम्।

विरुद्धार्थकशब्दाः

  • धनिकः × दरिद्रः, दीनः।
  • दीर्घा × न्हस्वा
  • आगताः × गताः, निर्गताः।
  • भृत्यः × स्वामी।
  • पूर्वम् × पश्चात्।
  • स्वीकृत्य × त्यक्त्वा।
  • श्वः × अद्य, ह्यः।
  • मित्रम् × शत्रुः।
  • सायङ्काले × प्रात:काले।
  • रात्री × प्रभाते।
  • सुखेन × चिन्तया, सचिन्तम्।
  • निद्रा × जागृतिः।
  • सुप्त: × जागृतः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

परिच्छेद : 2

रात्री ………… प्रत्यर्पितवान्।

रात्री सर्वे भृत्या: सुखेन निद्राम् अकुर्वन् ऋते एकस्मात् स: अचिन्तयत्, “व: प्रात: मम चौर्य प्रकटितं भवेत्। अत: अहम् अधुना एव मम यष्टिकाम् अङ्गलिमात्रं कर्तयामि।” इति चिन्तयित्वा तथा कृत्वा सः सुखेन सुप्तः। अन्येाः लघुष्टिकां दृष्ट्वैव वीरवलेन चौर: सम्यक् ज्ञात: गृहीत: च। अपराधी भृत्य: वीरबलस्य पादयोः पतित्वा स्वस्य अपराधम् अङ्गीकृतवान् धनस्यूतं च प्रत्यर्पितवान्।

अनुवादः

रात्री एकजण वगळता सगळे सेवक शांतपणे झोपले. त्याने विचार केला, “उद्या सकाळी माझी चोरी उघड होईल (प्रकाशात येईल). म्हणून मी आताच माझी काठी बोटभर कापतो.”

असा विचार करून ठरवल्याप्रमाणे करून तो शांतपणे झोपला. दुसऱ्या दिवशी आखूड काठी पाहून बिरबलाने चोराला उत्तमरीत्या (व्यवस्थित) ओळखले आणि पकडले. अपराधी सेवकाने बिरबलाच्या पाया पडून स्वतःचा अपराध मान्य केला आणि पैशांची (थैली) परत दिली.

At night except one, all the servants slept peacefully. He thought, “Tomorrow morning my theft will be revealed. So I shall cut my stick by a finger length now itself.” Thinking that, he did so and slept peacefully.

The next day just by looking at the short stick Birbal correctly recognised and caught the thief. The guilty servant fell at Birbal’s feet and accepted his mistake and returned the money bag.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 1 सुष्ठु गृहीतः चौरः

शब्दार्थाः

  1. धनिक – rich man – श्रीमंत
  2. धनस्यूतः – money bag – पैशांची पिशवी(थैली)
  3. भृत्याः – servants – सेवक
  4. स्यात् – would be – असेल
  5. ग्रहीतुम् – to catch – पकडण्यासाठी
  6. अयाचत – sought/asked – याचना केली
  7. अद्य – today – आज
  8. प्रेषय – send – तू पाठव
  9. गन्तव्यम – should – जावे
  10. यथानिश्चितम् – as decided – ठरवल्याप्रमाणे
  11. आगताः – came – आले
  12. पूर्वमेव – in advance – अगोदरच
  13. समानोन्नतयः – same length – समान उंचीच्या (मापाच्या)
  14. यष्टिकाः – sticks – काठ्या
  15. आनीताः – brought – आणल्या
  16. मायायष्टिकाः – magical sticks – जादुई काठ्या
  17. पुनरागन्तव्यम् – come again – पुन: यावे
  18. स्वीकृत्य – taking – स्वीकार करून, घेऊन
  19. अङ्गुलिमात्रम् – by a finger – बोटभर
  20. श्चः – tomorrow – उद्या
  21. चोरितः – stolen – चोरलेला
  22. दीर्घा – long – लांब
  23. भविष्यति – will become – होईल
  24. ऋते – except – शिवाय
  25. चौर्यम् – theft – चोरी
  26. प्रकटितं भवेत् – will be revealed – उघड होईल
  27. कर्तयामि – I shall cut – मी कापतो
  28. चिन्तयित्वा – thinking – विचार करून
  29. सुप्त: – slept – झोपला
  30. अन्येयुः – the next day – दुसऱ्या दिवशी
  31. दृष्ट्वा – looking – पाहून
  32. सम्यक् – correctly – उत्तमरीत्या
  33. ज्ञातः – recognised – ओळखला गेलेला
  34. गृहीतः – caught – पकडला गेलेला
  35. पतित्वा – falling – पडून
  36. अङ्गीकृतवान् – accepted – मान्य केला / कबूल केला
  37. प्रत्यर्पितवान् – returned – परत दिला

Aamod Sanskrit Book 9th Class Solutions

Manorajyasya Falam Class 9 Sanskrit Chapter 15 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 15 मनोराज्यस्य फलम् Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 15 मनोराज्यस्य फलम् Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 15 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 15 मनोराज्यस्य फलम् Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
भिक्षुकस्य नाम किम् ?
उत्तरम् :
भिक्षुकस्य नाम स्वभावकृपणः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 2.
स्वभावकृपणेन घट: कुत्र बद्धः?
उत्तरम् :
स्वभावकृपणेन घटः नागदन्ते बद्धः।

प्रश्न 3.
सोमशर्मा कस्मात् भीतः भविष्यति ?
उत्तरम् :
सोमशर्मा कुक्कुरात् भीतः भविष्यति।

प्रश्न 4.
सक्तुपिष्टेन पूर्णः घट: कस्मात् कारणात् भग्नः ?
उत्तरम् :
‘स्वप्नमग्न: ध्यानस्थित : भिक्षुकः लगुडप्रहारम् अकरोत्।’ तस्मात् घट: भग्नः।

प्रश्न 5.
सोमशर्मपितुः नाम किम् ?
उत्तरम् :
स्वभावकृपणः इति सोमशर्मपितुः नाम।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 6.
स्वभावकृपणेन कटः कुत्र प्रसारित: ?
उत्तरम् :
स्वभावकृपणेन कटः कलशस्य अधस्तात् प्रसारितः।

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
स्वभावकृपणः किमर्थं पाण्डुरताम् अगच्छत्?
उत्तरम् :
विष्णुशर्मा विरचित ‘पञ्चतन्त्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ या तंत्रावर आधारित ‘मनोराज्यस्य फलम्’ ही कथा आहे. स्वभावकृपण नावाच्या भिक्षुकाच्या दिवास्वप्न पाहणाच्या स्वैर वृत्तीमुळे अंती त्याला नुकसान सोसावे लागते हे या कथेत मांडले आहे.

स्वभावकृपण नावाचा भिक्षुक भिक्षेतून मिळालेल्या सातूच्या पिठाने भरलेला घड़ा दोरीने खुंटीला अडकवून त्या खाली झोपला. तेव्हाच तो भविष्यात काय काय होईल याचा विचार करू लागला, ते पीठ विकून आपल्याला पैसे मिळतील त्यातून आपण दोन बकऱ्या विकत घेऊ पुढे आधिक श्रीमंत झाल्यावर, गायी त्यानतर म्हैस असे करत करत अनेक घोडेही विकत घेऊ असे दिवास्वप्नच जणू तो पाहू लागला.

त्यातही पुढे सोने मिळवून आपले रूपवती कन्येबरोबर लग्न होईल व आपल्याला सोमशर्मा नावाचा मुलगा असेल एवढे भविष्यातील सर्व विचार करत असताना त्याचा मुलगा सोमशर्मा कुत्र्याला घाबरतो म्हणून स्वभावकृपण कुत्र्याला काठीने मारतो हे सर्व स्वप्नात पाहत असताना, तंद्रीत असल्याने प्रत्यक्षातही स्वभावकृपणाने तीच कृती केली व त्यामुळे वर बांधून ठेवलेला पीठाचा घडा फुटला.

त्यातील पीठ स्वभावकृपणावर सांडल्यामुळे तो पांढरा झाला. जे घडलेलेच नाही त्या भविष्यातील गोष्टींचा सतत विचार करणे या अविवेकी वर्तनामुळे वर्तमानातील गोष्टीही भिक्षुक गमावून बसला.

The story ‘मनोराज्यस्य फलम् is based on the principle of ‘अपरीक्षितकारकम्’ from ‘पञ्चतन्त्र’ composed by विष्णुशर्मा, Amonk named स्वभावकृपण slept under a pot in which he had kept the flour of sattu. He started dreaming about his future.

He thought that he would sell the flour in the time of famine and earn hundred rupees. With those hundred rupees he would buy two goats. With those goats he would buy cows and with cows buffaloes. With them he would buy mares.

This is how he would earn a lot of gold with which he would build a mansion and get married to a beautiful girl. They would have a son whom he would name as सोमशर्मा, Once adog would come near his sons and he would hit that dog with wooden rod. Thinking this he actually hit and shattered the pot and got whitened. Day-dreaming always leads to losing what we actually have.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 2.
‘अपि दिवास्वप्नदर्शनं योग्यम् ?” इति कथायाः आधारेण लिखत ।
उत्तरम् :
विष्णुशर्मा विरचित ‘पञ्चतन्त्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ या तंत्रावर आधारित ‘मनोराज्यस्य फलम्’ ही कथा आहे भिक्षुकाच्या दिवास्वप्न पाहण्याच्या वृत्तीचे कथेच्या अंती त्याला मिळालेले फळ अविवेकी वृत्तीने वर्तन केल्यास नुकसानच पदरी पडते हा उपदेश नकळतपणे मनावर बिंबवणारेच ठरते.

भिक्षेतून मिळालेले सातूचे पीठ एका घड्यात ठेवून तो घडा दोरीने खुंटीला अडकवून स्वभावकूपण त्या खालीच झोपला व तो भविष्यातील गोष्टींची दिवास्वप्ने रंगवू लागला. पीठ विकून पैसे मिळवेन इथपासून ते पुढे पशुपालनाचा व्यवसाय व त्यातून सोने प्राप्त करेन अशी गुंफण स्वभावकृपण स्वप्नात करू लागला, त्याही पुढे लग्नाचे, संसाराचे, अपत्याचे दिवास्वप्न तो रंगवू लागला.

त्याच स्वप्नात मग्न होऊन गेलेले असताना भानावर नसल्यामुळे स्वप्नातील कृती तो प्रत्यक्षातही केली व सातूच्या पिठाचा घडा काठीच्या प्रहाराने फुटला. यावरून हाच उपदेश मिळतो की, दिवास्वप्न पाहणे अयोग्य आहे. स्वप्न पूर्ण करण्यासाठी कार्य न करताच असलेल्या गोष्टीही हातातून निसटून जातात. त्यामुळे भविष्यात प्रगती साधायची असेल तर त्या ध्येयावर लक्ष केंद्रित करुन सतत त्यादृष्टीने कृती करणे आवश्यक आहे. ‘Preperation is a key to success’ म्हणूनच दिवास्वप्न न पाहता सतत प्रयत्न करत राहिल्यास वर्तमान व भविष्यकाळातही यश संपादन करता येते.

In the lesson ‘मनोराज्यस्य फलम्’ a message about day-dreaming is conveyed through a very interesting story. This story is based on one of the five principles of ‘पञ्चतन्त्र’ i.e ‘अपरीक्षितकारकम्’. A monk had a pot full of flour of sattu. He slept under that pot. He started dreaming how he would get rich after selling that flour in famine. Actually, there was no such situation of famine. He thought that he would sell flour of sattu and earn hundred rupees.

With that money, he would buy many animals and start a poultry business. In this way he would earn a lot of gold and build a mansion. He would get married to a beautiful girl and have a child whose name would beसोमशर्मा. Once when hthyref would be playing, a dog would come there and I would hit him with wooden rod.

While dreaming this he actually hit the pot and the pot got shattered. The flour on the basis of which the beggar was dreaming big things itself was vanished. The story tells us that a man should certainly dream big, but his dreams should be based on the reality.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

3. प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
स्वभावकृपणः अजाद्वयं क्रेष्यति।
उत्तरम् :
स्वभावकृपणः किं ऋष्यति?

प्रश्न 2.
अयं घटः सक्तुपिष्टेन पूर्णः ।
उत्तरम् :
अयं घटः केन पूर्णः?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

4. (अ) सन्धिविग्रहं कुरुत।

प्रश्न 1.

  1. तस्याधस्तात्
  2. सोमशर्मेति
  3. ततोऽहम् ।

उत्तरम् :

  1. तस्याधस्तात् – तस्य + अध: + तात्।
  2. सोमशमति – सोमशर्मा + इति।
  3. ततोऽहम् – तत: + अहम्।

(आ) वर्णविग्रहं कुरुत।

प्रश्न 1.

  1. दुर्भिक्षम्
  2. रूपाढ्याम्
  3. ध्यानस्थितः
  4. स्वभावकृपणः

उत्तरम् :

  1. दुर्भिक्षम् – द् + उ + र + भ् + इ + क् + ष् + अ + म्।
  2. रूपाढ्याम् – र + ऊ + प् + आ + ढ् + य् + आ + म्।
  3. ध्यानस्थितः – ध् + य् + आ + न् + अ + स् + थ् + इ + त् + अः।
  4. स्वभावकृपणः – स् + व् + अ + भ + आ + व् + अ + क् + ऋ + प् + अ + ग् + अः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

(इ) सूचनानुसारं वाक्यपरिवर्तनं कुरुत।

प्रश्न 1.

  1. कश्चित् धनिकः स्वकन्यां मह्यं दास्यति । (लट्लकारे परिवर्तयत ।)
  2. बालकस्य सोमशर्मा इति नाम करिष्यामि । (कर्तृपदस्थाने ‘सः’ योजयत ।)
  3. सोमशर्मा मम समीपम् आगमिष्यति। (‘मम’ स्थाने ‘पितृ’शब्दस्य योग्य रूपं लिखत ।)
  4. एक: मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)
  5. अहं लगुडेन कुक्कुरं ताडयिष्यामि । (लुट्स्थाने लिङ्प्रयोगं कुरुत)

उत्तरम् :

  1. कश्चित् धनिकः स्वकन्यां मह्यं ददाति।
  2. स: बालकस्य सोमशर्मा इति नाम करिष्यति।
  3. सोमशर्मा पितुः समीपम् आगमिष्यति।
  4. एक: मनुष्यः प्रत्यवसत्।
  5. अहं लगुडेन कुक्कुरं ताडयेयम्।

5. समानार्थकशब्द लिखत।
कृपणः, दुर्भिक्षम्, अश्वः, धेनुः, सुवर्णम्, कुक्कुरः ।

प्रश्न 1.
समानार्थकशब्द लिखत।
कृपणः, दुर्भिक्षम्, अश्वः, धेनुः, सुवर्णम्, कुक्कुरः ।
उत्तरम् :

  • कृपणः – कदर्यः, क्षुद्रः, किम्पचानः।
  • दुर्भिक्षम् – वर्षाभावः।
  • अश्वः – हयः, तुरगः, वाजी, घोटकः।
  • धेनुः – गौः।
  • सुवर्णम् – कनकम्, हेम, काञ्चनम्, हिरण्यम्।
  • कुक्कुरः – सारमेयः, शुनकः, कौलेयकः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

6. समस्तपदं कुरुत।
स्वभावेन कृपणः, कोपेन आविष्टः, लगुडस्य प्रहारः।

प्रश्न 1.
समस्तपदं कुरुत।
स्वभावेन कृपणः, कोपेन आविष्टः, लगुडस्य प्रहारः।

Sanskrit Aamod Class 9 Textbook Solutions Chapter 15 मनोराज्यस्य फलम् Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.
कोऽपि भिक्षुकः ………… स्म।
(अ) प्रतिवसामि
(आ) प्रतिवसति
(इ) प्रत्यवसत्
(ई) प्रत्यवसन्
उत्तरम् :
(आ) प्रतिवसति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 2.
कलशः ………… सम्पूरितः?
(अ) जलेन
(आ) धनेन
(इ) सक्तुपिष्टेन
(ई) रूप्यकेण
उत्तरम् :
(इ) सक्तुपिष्टेन।

प्रश्न 3.
भिक्षुक: अजाभिः प्रभूताः ………… ग्रहीष्यति।
(अ) अश्वाः
(आ) धेनूः
(इ) अश्वान्
(ई) महिषी:
उत्तरम् :
(आ) धेनूः

प्रश्न 4.
स्वभावकृपणस्य पुत्रस्य नाम …………।
(अ) सोमदेवः
(आ) विष्णुशर्मा
(इ) सोमशर्मा
(ई) देवदत्तः
उत्तरम् :
(इ) सोमशर्मा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 5.
कोपाविष्ट: भिक्षुकः काम् अभिधास्यति ?
(अ) सोमशर्माणम्
(आ) अजाम्
(इ) भार्याम्
(ई) बालकम्
उत्तरम् :
(इ) भार्याम्

प्रश्न 6.
स्वप्ने भिक्षुक: कं ताडयिष्यति?
(अ) महिषीम्
(आ) अश्वम्
(इ) अजाम्
(ई) कुक्कुरम्
उत्तरम् :
(ई) कुक्कुरम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

एकवाक्येन उत्तरत।

प्रश्न 1.
यदि दुर्भिक्षं भवति तर्हि कस्य विक्रयणेन भिक्षुक: रूप्यकाणां शतं प्राप्स्यति?
उत्तरम् :
यदि दुर्भिक्षं भवति तर्हि सक्तुपिष्टेन परिपूर्णघटस्य विक्रयेण रूप्यकाणां शतं प्राप्स्यति।

प्रश्न 2.
स्वप्ने भिक्षुक: कति अजा: केष्यति?
उत्तरम् :
स्वप्ने भिक्षुक; अजाद्वयं क्रेष्यति।

प्रश्न 3.
वडवापसवत: किं भविष्यति?
उत्तरम् :
वडवाप्रसवतः प्रभूताः अश्वाः भविष्यन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 4.
भिक्षुकः कीदृशीं कन्याम् इच्छति?
उत्तरम् :
भिक्षुकः प्राप्तवयस्का रूपाझ्या कन्याम् इच्छति।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. भिक्षुकेन भिक्षया प्राप्तेन सक्तुपिष्टेन कलश: सम्पूरितः।
  2. भिक्षुकः भूमौ सुप्तः।
  3. भिक्षुकस्य नाम स्वभावकृपणः आसीत्।
  4. सोमशर्मा अन्धकारात् भीत: भविष्यति।
  5. लगुडप्रहारेण जलेन पूर्णः घट: भग्नः अभवत्।
  6. स्वभावकृपणः स्वप्नमग्नः आसीत् ।
  7. अश्वानां विक्रयणात्पभूतं सुवर्ण प्राप्स्यामि।
  8. स्वभावकृपणस्य पिता सोमशर्मा ।
  9. सुवर्णेन चतुःशालं गृहं सम्पत्स्यते।

उत्तरम् :

  1. सत्यम्
  2. असत्यम्
  3. सत्यम्
  4. असत्यम्
  5. असत्यम्
  6. सत्यम्
  7. सत्यम्
  8. असत्यम्
  9. सत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

शब्दस्य वर्णविग्रहं कुरुत।

  • कस्मिंश्चित् – क् + अ + स् + म् + इ + न् + श् + च् + ई + त्।
  • सम्पूरितः – स् + अ + म् + प् + ऊ + र + इ + त् + अः।
  • रज्ज्वा – र + अ + ज् + ज् + व् + आ।
  • बद्ध्वा – ब + अ + द् + ध् + व् + आ।
  • प्रसार्य – प् + र + अ + स् + आ + र + य् + अ।
  • मत्समीपम् – म् + अ + त् + स् + अ + म् + ई + प् + अ + म्।
  • कोपाविष्टः – क् + ओ + प् + आ + व् + ई + ष् + ट् + अः।
  • स्वप्नमग्नः – स् + व् + अ + प् + न् + अ + म् + अ + ग् + न् + अः।
  • षाण्मासिक – ष् + आ + ण + म् + आ + स् + इ + क + अ।
  • ग्रहीष्यामि – ग् + र् + अ + ह् + ई + ष् + य् + आ + म् + इ।

प्रवनिर्माणं कुरुत।

प्रश्न 1.

  1. लगुडप्रहारेण: घट: भग्नः अभवत्।
  2. सोमशर्मा कुक्कुरात् भीत: भविष्यति।
  3. अश्वानां विक्रयणात्प्रभूतं सुवर्णं प्राप्स्यामि।

उत्तरम् :

  1. केन घट: भग्नः अभवत्?
  2. सोमशर्मा कस्मात् भीतः भविष्यति?
  3. केषां विक्रयणात्प्रभूतं सुवर्ण प्रास्यामि?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
बद्ध्वा प्रसार्य
दृष्ट्वा समुत्थाय

विभक्त्यन्तरूपाणि।

  • प्रथमा – भिक्षुकः, कलश:, अयम्, परिपूर्णः, घटः, नाम, अहम्, अजा, वडवाः, अश्वाः, धनिकः, पुत्र:, सः, सोमशर्मा, अहम्, कुक्कुरः,सः, घटः, पाण्डुरः, सोमशमपिता, ध्यानस्थितः।
  • द्वितीया – तम्, घटम्, कटम्, धेनूः, महिषी:, सुवर्णम्, गृहम, कन्याम, रूपाढ्याम्, बालकम, भार्याम्, कुक्कुरम्, लगुडप्रहारम्, चिन्ताम्, माम्।
  • तृतीया – तेन, भिक्षया, सक्तुपिष्टेन, विक्रयणेन, रज्ज्वा, अजाभिः, धेनुभिः, महिषीभिः, सुवर्णेन, लगुडेन, प्रहारेण।
  • चतुर्थी – महाम् पझमी – ताभ्याम्
  • पञ्चमी – तस्मात्।
  • षष्ठी – अस्य, तेषाम् , आवयोः, तस्य, मम।
  • सप्तमी – नगरे, नागदन्ते, विषये।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

लकारं लिखत।

  1. प्रतिवसति – प्रति + वस् धातुः प्रथमगणः परस्मैपदं लट्लकार प्रथमपुरुष: बहुवचनम्।
  2. अचिन्तयत् – चिन्त् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं लङ्लकारः प्रथमपुरुष: एकवचनम्।
  3. प्राप्स्यामि – प्र + आप् धातुः पञ्चमगण: परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  4. वेष्यामि – की धातुः नवमगणः परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  5. भविष्यति – भू धातुः प्रथमगणः परस्मैपदं लूट्लकार: प्रथमपुरुष: एकवचनम्।
  6. ग्रहीष्यामि – गृह धातुः नवमगण: उभयपदम् अत्र परस्मैपद लुट्लकार: उत्तमपुरुष: एकवचनम्।
  7. दास्यामि – दा धातः प्रथमगण:/तृतीयगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: एकवचनम्।
  8. करिष्यामि – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  9. आगमिष्यति – आ + गम् धातुः प्रथमगण: परस्मैपदं लुट्लकार: प्रथमपुरुष: एकवचनम्।
  10. अभिधास्यामि – अभि + धा धातु: तृतीयगणः परस्मैपदं लट्ल कार: उत्तमपुरुष: एकवचनम्।
  11. श्रोष्यति – शृ धातुः पञ्चमगण: परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  12. ताडयिष्यामि – ताधातुः दशमगण: परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  13. ब्रवीमि – ब्रूधातुः द्वितीयगण: उभयपदम् अत्र परस्मैपदं लट्लकारः उत्तमपुरुष: एकवचनम्।
  14. शेते – शी धातु: द्वितीयगण: आत्मनेपदं लट्लकारः प्रथमपुरुष: एकवचनम्।

विशेषण-विशेष्य-सम्बन्ध: (स्तम्भमेलनं कुरुत)।

प्रश्न 1.

विशेष्यम् विशेषणम्
1. जानुचलनयोग्यः कन्या
2. चतुःशालम् सोमशर्मा
3. प्राप्तवयस्का गृहम्
4. स्वप्नमग्नः घट:
5. भग्नः चिन्ता
6. अनागतवती भिक्षुकः

उत्तरम् :

विशेष्यम् विशेषणम्
1. जानुचलनयोग्यः सोमशर्मा
2. चतुःशालम् गृहम्
3. प्राप्तवयस्का कन्या
4.  स्वप्नमग्नः भिक्षुकः
5. भग्नः घट:
6. अनागतवती चिन्ता

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

कः कं वदति।

प्रश्न 1.
“गृह्मण बालकम्”।
उत्तरम् :
स्वभावकृपणः/ भिक्षुकः भार्या वदति।

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
सक्तुपिष्टेन पूर्ण: घट: भग्नः अभवत् यतः……….।
a. स्वप्नमग्न; ध्यानस्थितः भिक्षुक: लगुडप्रहारम् अकरोत्।
b. घट: भूमौ अपतत्।
उत्तरम् :
सक्तुपिष्टेन पूर्ण: घटः भग्नः अभवत् यतः स्वप्नमग्नः ध्यानस्थित : भिक्षुकः लगुडप्रहारम् अकरोत्।

सूचनानुसारं वाक्यपरिवर्तनं कुरुत।

प्रश्न 1.
स: अचिन्तयत्।
(लट्लकारं योजयत।)
उत्तरम् :
स: चिन्तयति।

प्रश्न 2.
घटस्य विक्रयणेन रूप्यकाणां शतं प्राप्स्यामि।
(लङ्लकारे परिवर्तयत।)
उत्तरम् :
घटस्य विक्रयणेन रूप्यकाणां शतं प्राप्नवम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 3.
अजाभिः प्रभूताः धेनू: ग्रहीष्यामि।
(बहुवचने परिवर्तयत।)
उत्तरम् :
अजाभिः प्रभूताः धेनूः ग्रहीष्यामः।

प्रश्न 4.
एकदा सोमशर्मा मां दृष्ट्वा मत्समीपम् आगमिष्यति।
(‘त्वान्त’ निष्कासयत।)
उत्तरम् :
एकदा सोमशर्मा मां दर्शविष्यति मत्समीपम् आगमिष्यति च।

प्रश्न 5.
स्वभावकृपणः सः पाण्डुरताम् अगच्छत्।
(‘स्म’ योजयत।)
उत्तरम् :
स्वभावकृपणः सः पाण्डुरतां गच्छति स्म।

समानार्थकशब्द योजयित्वा वाक्यं पुनर्लिखत।

  • प्रभूता: – वडवाप्रसवतः प्रभूता: अश्वाः भविष्यन्ति। वडवाप्रसवत: बहवः/प्रचुराः अश्वा: भविष्यन्ति।
  • पूर्णम् – यत्परिपूर्णोऽयं घटस्तावत् सक्तुपिष्टेन वर्तते। यत्परिसमग्र:/सकल:/अखण्डे ऽयं घटस्तावत् सक्तुपिष्टेन वर्तते।
  • शोभनम् – बालस्य रूपं शोभनम् अस्ति। बालस्य रूपं सुन्दरं/रुचिरं/साधु अस्ति।
  • कृपणः – कस्मिंश्चित् नगरे कश्चित् स्वभावकृपणो नाम कोऽपि भिक्षुकः प्रतिवसति स्म ।
    कस्मिंशित् नगरे कश्चित् स्वभावकदर्य:/क्षुद्रः/किंपचान: नाम कोऽपि भिक्षुकः प्रतिवसति स्म।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम् 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम् 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम् 3समासाः।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
स्वभावकृपणः miser by nature स्वभावेन कृपणः। तृतीया तत्पुरुष समास।
कोपाविष्टः overcome by anger कोपेन आविष्टः। तृतीया तत्पुरुष समास।
लगुडप्रहार: blow of a stick लगुडस्य प्रहारः। षष्ठी तत्पुरुष समास।
जानुचलनम् walking by the knees जानुभ्याम् चलनम्। तृतीया तत्पुरुष समास।
सक्तुपिष्टेन with flour of sattu सक्तो : पिष्टं, तेन। षष्ठी तत्पुरुष समास।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
प्राप्तेन सक्तुपिष्टेन
सम्पूरितः कलश:
सुप्तः, चिन्तयन् स्वभावकृपणः, भिक्षुकः
भीत: सोमशर्मा
पूर्णः, भग्नः घटः
अनागतवतीम, असम्भाव्याम् चिन्ताम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम् 4

मनोराज्यस्य फलम् Summary in Marathi and English

प्रस्तावना :

भारतात कथाकथनाची परंपरा फार पूर्वीपासून आहे. शर्करावगुण्ठित उपदेश करून सहजपणे एखादे मूल्य पटविण्यासाठी गोष्ट हे प्रभावी माध्यम ठरते. विष्णुशर्मारचित पंचतंत्र या कथा संग्रहात पुढील 5 तंत्रे गोष्टीरूपाने मांडली आहेत.1) मित्रभेदः 2) मित्रसम्प्राप्तिः 3)काकोलुकीयम् 4)लब्धपणरा: 5) अपरीक्षितकारकम्. राजा अमरशक्तीच्या तीन मुलांना नीती व राज्यशास्त्राचे शिक्षण देण्यासाठी, व्यवहारज्ञानात चतुर बनविण्यासाठी विष्णुशर्माने हा ग्रंथ रचला.

विष्णुशर्मा विरचित ‘पंचतंत्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ (अविचाराने केलेले काम) या तंत्रावर आधारित प्रस्तुत कथा आहे. आपल्या स्वप्नांच्या पूर्तीसाठी जिद्दीने झटणे आवश्यक असते. केवळ दिवास्वप्न पाहून, न घडलेल्या गोष्टींबद्दल विचार करत राहिल्यास वर्तमानात असलेल्या गोष्टीही हातातून निघून जातात, हा बोध भिक्षुकाच्या या कथेतून मिळतो.

India has a wide history of story literature. Stories have been a very strong and effective method of inculcating moral and ethical things since time immemorial A classical example of this is king Amarshakti whose sons could not be taught by any traditional means.

It uses only when the scholar Vishnusharma took them into this fold and narrated to them stories that could make them proficient in administration. It is these stories which form the basis of the five principles of पञ्चतन्त्र – 1) मित्रभेद: 2) मित्रसम्प्राप्ति: 3) काकोलूकीयम् 4) लब्धप्रणाश: 5) अपरीक्षितकारकम् The present story is taken from the अपरीक्षितकारकम् which deals with the effect of actions done without proper thinking. This story presents to us the ill-effects of daydreaming and building castles in air without proper action to follow it.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

परिच्छेद : 1

कस्मिंश्चित् ………………. शतं प्राप्स्यामि।
कस्मिंश्चित् नगरे कश्चित् स्वभावकृपणो नाम कोऽपि भिक्षुकः प्रतिवसति स्म । तेन भिक्षया प्राप्तेन सक्तुपिष्टेन कलश: सम्पूरितः । तं च घट नागदन्ते रज्ज्वा बद्ध्वा तस्याधस्तात् कटं प्रसार्य सततं तद्विषये चिन्तयन् सः सुप्तः । स: अचिन्तयत् – “यत्परिपूर्णोऽयं घटस्तावत् सक्तुपिष्टेन वर्तते । यदि दुर्भिक्षं भवति तर्हि अस्य विक्रयणेन रूप्यकाणां शतं प्राप्स्यामि ।

अनुवादः

कोण्या एका नगरात कोणी एक स्वभावकृपण नावाचा भिक्षुक राहात असे. त्याने भिक्षा मागून मिळालेल्या सातूच्या पिठाने घडा पूर्ण भरला, आणि (त्याने) त्या घड्याला दोरीने खुंटीवर बांधून त्याच्या खालीच चटई पसरून सतत त्या विषयीच विचार करत तो (तिथे) झोपला. त्याने विचार केला – “हा घडा सातूच्या पिठाने पूर्ण भरलेला आहे. जर दुष्काळ पडला तर याच्या (सातूच्या पीठाच्या) विक्रीतून शंभर रूपये मिळवेन.

In certain city there lived a certain monk named स्वभावकृपण. He filled a pot with the flour of sattu which he obtained as alms. After hanging that pot with a rope to the nail, spreading a mat exactly below it, he fell asleep constantly thinking about it. He thought this pot is filled with sattu flour. If there is a famine, (scarcity of food) I’ll get hundred rupees by selling it.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

परिच्छेद : 2

ततस्तेन ………….. जानुचलनयोग्यः भविष्यति।
ततस्तेन अहम् अजाद्वयं क्रेष्यामि। तत: पाण्मासिक-प्रसववशात् ताभ्यां यूथः भविष्यति। ततोऽजाभिः धेनू: ग्रहीष्यामि, धेनुभिः महिषी:, महिषीभिः वडवाः, वडवाप्रसवतः प्रभूता: अश्वाः भविष्यन्ति । तेषां विक्रयणात्प्रभूतं सुवर्ण प्राप्स्यमि। सुवर्णेन चतु:शालं गृहं सम्पत्स्यते। ततः कश्चित् धनिकः प्राप्तवयस्कां रूपाढ्यां कन्यां मां दास्यति । आवयोः पुत्रः भविष्यति । तस्याहं सोमशमति नाम करिष्यामि । तत: स: जानुचलनयोग्यः भविष्यति।

अनुवादः

त्यानंतर त्यातून मी दोन बकऱ्या विकत घेईन. त्यानंतर सहा महिन्यांनी त्यांच्या प्रजननातून त्यांचा कळप तयार होईल. त्यानंतर पुष्कळ बकऱ्या झाल्यावर गायी विकत घेईन. गाईंनंतर म्हशी, म्हशींनंतर घोड्या, घोड्यांच्या प्रजननातून पुष्कळ घोडे जन्माला येतील. त्यांच्या विक्रीतून पुष्कळ सोने मिळवेन.

त्या सोन्यामुळे चौसोपी घर होईल. तेव्हा कोणी एक धनिक वयात आलेली रूपवती कन्या मला देईल. आम्हां दोघांना मुलगा होईल. त्याचे मी सोमशर्मा असे नाव ठेवेन त्यानंतर तो रांगू लागेल.

Then, with that, I shall buy two goats. Then, after six month of their pro-creation, there will be a flock of them. Then with the goats, I shall get cows, with the cows buffaloes, with the buffaloes, many mares, from many mares there will be many horses.

I shall obtain lots of gold by selling them. With the gold there will be a mansion (four buildings enclosing a quadrangle). Then some rich man will give me his beautiful daughter of marriageable age. Then we will have a son. I will name him as Somasharma. Then he’ll be able crawl on knees.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

परिच्छेद : 3

एकदा सोमशर्मा ………… यया ।।
एकदा सोमशर्मा मां दृष्ट्वा मत्समीपम् आगमिष्यति । ततोऽहं कोपाविष्टः अभिधास्यामि भार्याम्, “गृहाण बालकम्’ इति । साऽपि मम वचनं न श्रोष्यति । तावत्काले कश्चन कुक्कुरं तत्र आगमिष्यति । सोमशर्मा तस्मात् भीतः भविष्यति। ततोऽहं समुत्थाय लगुडेन तं कुक्कुर ताडयिष्यामि।” एवं स्वनमग्नः ध्यानस्थितः सः तथैव लगुडप्रहारम् अकरोत् । तेन लगुडपारेण सक्तुपिष्टेन पूर्णः सः घट: भग्नः अभवत् । स्वभावकृपणः सः पाण्डुरताम् अगच्छत् । अत: ब्रवीमि – अनागतवती चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुर: शेते सोमशर्मपिता यथा ।।

अनुवादः

एकदा सोमशर्मा मला पाहून माझ्याजवळ येईल. तेव्हा रागावलेला मी पत्नीला म्हणेन, “मुलाला घे.” ती सुद्धा माझे बोलणे ऐकणार नाही. त्याचवेळी कोणी एक कुत्रा तेथे येईल. सोमशर्मा त्याला घाबरेल. तेव्हा मी उठून काठीने त्या कुत्र्याला मारेन, अशा प्रकारे स्वप्नात गढून गेल्याने विचारमग्न झालेल्या त्याने तशाच प्रकारे काठीचा प्रहार केला. त्या काठीच्या प्रहाराने सातूच्या पिठाने भरलेला तो घडा फुटला. तो स्वभावकृपण पांढरा झाला.

म्हणून म्हणतो – अद्याप न घडलेल्या गोष्टींची आणि अशक्य गोष्टींची जो उगाचच चिंता करतो (विचार करतो), तो झोपलेल्या सोमशाच्या पित्याप्रमाणेच पांढरा होतो.

Once after seeing me Heref will come to me. Then, I will angrily say to my wife ” Take the boy”. She too will not hear my words. By that time, a certain dog will come there. Somasharma will get scared of it. Then after getting up, I shall hit that dog with a stick.

Thus engrossed in the dream he who was thinking, struck a blow with the stick. Due to the blow of the stick, the pot filled with sattu flour was shattered (broke) and that स्वभावकृपण got all whitened. Hence I tell you, he who sleeps over (worries over) something yet to come, or something impossible, gets whitened (pale) just like Somasharma’s father who was sleeping.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

सन्धिविग्रहः

  1. कश्चित् – क: + चित्।
  2. ततस्तेन – ततः + तेन। ततोऽजाभिः – ततः + अजाभिः।
  3. तस्याहम् – तस्य + अहम्।
  4. विक्रयणात्प्रभूतम् – विक्रयणात् + प्रभूतम्।
  5. तावत्काले – तावत् + काले।
  6. चिन्तामसम्भाव्याम् – चिन्ताम् + असम्भाव्याम्।
  7. साऽपि – सा + अपि।
  8. तथैव – तथा + एव।
  9. स्वभावकृपणो नाम – स्वभावकृपणः + नाम।
  10. कोऽपि – क: + अपि।
  11. तद्विषये – तत् + विषये।
  12. यत्परिपूर्णोऽयम् – यत् – परिपूर्ण: + अयम्।
  13. घटस्तावत् – घटः + तावत् ।
  14. कस्मिंचित् – कस्मिन् + चित् ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

समानार्थकशब्दाः

  • भिक्षुकः – भिक्षुः, परिव्राजकः, परिव्राट्।
  • रज्जुः – गुणः, सूत्रम्।
  • नगरम् – पत्तनम्, पुरी।
  • कलशः – घटः, कुम्भः ।
  • वडवा – अश्वा, वामी।
  • कन्या – तनया, पुत्री, दुहिता।
  • पुत्रः – आत्मजः, सुतः, सुनः।
  • प्रभूताः – बहुलाः, बहवः।

विरुद्धार्थकशब्दाः

  • सुप्तः × जागरितः।
  • पूर्णः × अपूर्णः ।
  • प्रभूताः × स्तोकाः।
  • समीपे × दूरे।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

शब्दार्थाः

  1. स्वभावकृपणः – miserly by nature – स्वभावाने कंजूष
  2. सक्तुपिष्टम् – saktu flour – सातूचे पीठ
  3. नागदन्तः – bracket on the wall – खुंटी
  4. दुर्भिक्षम् – famine – दुष्काळ
  5. विक्रयणेन – by selling – विकून
  6. बद्ध्वा – having tied – बांधून
  7. प्रसार्य – having spread – पसरून
  8. अजा – goat – बकरी, शेळी
  9. महिषी – buffalo – म्हैस
  10. वडवा – mare – घोड़ी
  11. अश्वः – horse – घोडा
  12. प्रभूतम् – a lot – पुष्कळ
  13. प्राप्तवयस्का – of proper age – वयात आलेली
  14. जानुचलनयोग्य: – able to crawlon knees – रांगण्यायोग्य
  15. भ्यूथः – flock / shed – समूह, कळप
  16. ‘चतुःशालम् – quadrangle with four building (mansion) – वाडा
  17. मत्समीपम् – near me – माझ्याजवळ
  18. कोपाविष्टः – angry – अतिशय रागावलेला
  19. अभिधास्यामि – I will say – मी बोलेन
  20. गुहाण – you take – तू घे
  21. कुक्कुरः – dog – कुत्रा
  22. समुत्थाय – after getting up – उठून
  23. लगुडेन – with a stick – काठीने
  24. पाण्डुरः – white – पांढरा
  25. अनागतवती – not arrived – न आलेली
  26. असम्भाव्यम् – impossible – अशक्य
  27. शेते – sleeps – झोपतो

Aamod Sanskrit Book 9th Class Solutions

Manasah Swachhata Class 9 Sanskrit Chapter 8 Question Answer Maharashtra Board

Class 9th Sanskrit Anand Chapter 8 मनसः स्वच्छता Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 8 मनसः स्वच्छता Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 8 Question Answer

Sanskrit Anand Std 9 Digest Chapter 8 मनसः स्वच्छता Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
निद्रा कदा उत्तमा भवति?
उत्तरम् :
शरीरं मन: च स्वच्छे तर्हि निद्रा उत्तमा भवति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

प्रश्न 2.
स्नानेन किं भवति?
उत्तरम् :
स्नानेन शरीरं स्वच्छं, सतेजः, लघुभारमिव च भासते।

प्रश्न 3.
कदा प्रार्थनां बदामः?
उत्तरम् :
रात्रौ निद्रायाः पूर्व प्रार्थनां वदामः ।

प्रश्न 4.
माता श्यामस्य चरणौ केन मार्जयति?
उत्तरम् :
माता श्यामस्य चरणौ शाटिकाशलेन मार्जयति।

प्रश्न 5.
वयं प्रतिदिनं किमर्थ प्रयतामहे ?
उत्तरम् :
वयं पावित्र्यार्थ, स्वच्छतायै प्रतिदिनं प्रयतामहे ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

2. माध्यमभाषया लिखत।

प्रश्न 1.
मनसः स्वच्छताविषये माता श्यामं कथं बोधितवती?
उत्तरम् :
‘श्यामची आई’ या पुस्तकातील कथेवर आधारित ‘मनस: स्वच्छता’ या पाठात मनाची शुद्धता व आत्मिक समाधान यावर भाष्य केले आहे. श्याम शारीरिक स्वच्छतेबद्दल खूप जागरुक होता. तो लहानपणापासून दररोज न चुकता दोनदा आंघोळ करीत असे. एकदा संध्याकाळी खेळून आल्यावर श्यामने आंघोळ केली.

आईने त्याचे अंग नेहमीप्रमाणे पदराने स्वच्छ पुसले नंतर तिने श्यामला देवपूजेसाठी फुले आणण्यासाठी जा असे सांगितले पण श्याम म्हणाला, ‘माझे तळवे ओले आहेत त्यांना माती लागेल. तू आधी मोझे तळवे पूस. आईने श्यामचे तळवे पुसले. श्याम फुले घेऊन आल्यावर आई त्याच्याजवळ गेली आणि म्हणाली, ‘श्याम पायाला माती लागू नये, म्हणून जसे जपतोस तसेच मनाला मळ लागू म्हणून सुध्दा जप! देवाकडे प्रार्थना कर, शुद्ध बुद्धी दे!’ श्यामचा शरीर स्वच्छ ठेवण्याचा हट्ट बघून आईला कौतुक वाटलेच पण ही संधी साधून तिने श्यामच्या कोवळ्या मनावर एक सुंदर विचार बिंबवला. शरीराप्रमाणेच आपले मन स्वच्छ ठेवणे गरजेचे आहे. श्यामच्या आईने श्यामला दिलेला हा विचार सर्वांनीच आचरणात आणायला हवा.

In the lesson ‘मनसः स्वच्छता।’ Shyam’s mother has given him the moral about purity of mind. Shyam was very keen about his physical cleanliness. He used to take a bath twice a day without fail ever since his childhood.

Once he came home and took bath after playing in the evening. His mother wiped his body clean as she used to do every day. Then she asked Shyam to bring some flowers for worship.

He refused to keep his feet on soil fearing his wet feet would get dirty. Mother spreaded her pallu on the floor then Shyam dried his feet went. After getting the flowers, he came to his mother.

That time his mother told his that just as you take care of your feet not to get dirty also take care about purity of mind. Pray to God for a pure mind. In this way, with the instance of Shyam’s own habit physical cleanliness, mother enlightens Shyam to strive for purity of the mind.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

3. अ. सन्धिविग्रहं कुरुत ।

प्रश्न 1.

  1. लघुभारमिव
  2. इत्यपि
  3. इतोऽपि
  4. तथैव
  5. कदापि

उत्तरम् :

  1. लघुभारमिव – लघुभारम् + इव।
  2. इत्यपि – इति + अपि।
  3. इतोऽपि – इत: + अपि।
  4. तथैव – तथा + एव।
  5. कदापि – कदा + अपि।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

आ. वर्णविग्रहं कुरुत।

प्रश्न 1.
1. पादतलौ
2. स्नानस्य
उत्तरम् :
1. पादतलौ – प् + आ + द् + अ + त् + अ + ल् + औ।
2. स्नानस्य – स् + न् + आ + न् + अ + स् + य् + अ ।

इ. विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
पादतलौ सतेजः
अभ्यासः मलिनम्
मनः आर्द्रो
शरीरम् उत्तमः

उत्तरम् :

विशेष्यम् विशेषणम्
पादतलौ आर्द्रो
अभ्यासः उत्तमः
मनः मलिनम्
शरीरम् सतेजः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

4. समानार्थकशब्दयुग्मं चिनुत ।
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादी, देहः

प्रश्न 1.
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादी, देहः
उत्तरम् :

  • शरीरम् – तनुः, कायः, देहः
  • मृत्तिका – मृद्।
  • चरणौ – पादौ।
  • सुहृद् – मित्रम्, वयस्यः, सखा।
  • मन: – चित्तम्, चेतः, अन्त:करणम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

5. विरुद्धार्थक शब्द लिखत ।
पवित्रम्, शुष्कम्, नीचैः, स्वच्छम्, अधिकम्, सत्वरम् ।

प्रश्न 1.
पवित्रम्, शुष्कम्, नीचैः, स्वच्छम्, अधिकम्, सत्वरम् ।
उत्तरम् :

  • पवित्रम् × अपवित्रम्, मलिनम्।
  • शुष्कम् × आर्द्रम्।
  • नीचैः × उच्चैः।
  • स्वच्छम् × अस्वच्छम् ।
  • अधिकम् × स्वल्पम्, न्यूनम् ।
  • सत्वरम् × शनैः।

6. उपपदविभक्तिं योजयत ।

प्रश्न 1.
1. …………. पूर्वं वयं प्रार्थनां वदामः । (निद्रायाः/निद्रायै)
2. एकदा नित्यमिव खेलित्वा अहं ………. आगतः। (गृहे/गृहम्)

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

7. उचितं कारणं चित्वा वाक्यं पुनर्लिखत।।

प्रश्न 1.
मात्रा स्वशाटिका आर्द्रा कृता यतः …..।
अ) सा वर्षायां क्लिन्ना।
आ) तेन पुत्रेच्छा पूर्णा भवेत्।
उत्तरम् :
आ) तेन पुत्रेच्छा पूर्णा भवेत्।

Sanskrit Anand Class 9 Textbook Solutions Chapter 8 मनसः स्वच्छता Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.

  1. बाल्यादेव ……… स्नानं करोमि स्म। (त्रिवार, द्विवार)
  2. ……… निद्रायाः पूर्व प्रार्थना करणीया। (दिने, रात्रौ)
  3. अहं ……… आगत्य स्नानार्थं गतवान् । (गृहे / गृहम्)
  4. सायङ्कालस्य स्नानार्थं ……… जलस्य आवश्यकता न भवति। (अधिकं / अधिकस्य)
  5. ………… पुष्पाणि आनय। (देवपूजार्थं / देवपूजया)
  6. मम………… आज़े। (पादतलं / पादतलौ)
  7. ………… पाषाणे विस्तारय। (वस्त्रं / शाटिकाञ्चल)
  8. मातुः वस्त्रम् ………… अभवत्। (शुष्कम् / आम्)

उत्तरम् :

  1. द्विवारं
  2. रात्रौ
  3. गृहम्
  4. अधिकस्य
  5. देवपूजार्थम्
  6. पादतलौ
  7. शाटिकाञ्चलम्
  8. आर्द्रम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

एकवाक्येन उत्तरत।

प्रश्न 1.
मनसः स्नानं नाम किम्?
उत्तरम् :
निद्रायाः पूर्वं कृता प्रार्थना नाम मनसः स्नानम्।

प्रश्न 2.
श्यामः कतिवारं स्नानं करोति स्म?
उत्तरम् :
श्यामः द्विवारं स्नानं करोति स्म।

प्रश्न 3.
कस्य स्नानस्य कृते अधिकस्य जलस्य आवश्यकता नास्ति?
उत्तरम् :
सायङ्कालस्य स्नानस्य कृते अधिकस्य जलस्य आवश्यकता नास्ति।

प्रश्न 4.
श्यामस्य माता कश्यं तस्य शरीरं मार्जयति स्म?
उत्तरम् :
श्यामस्य माता स्वशाटिकया तस्य शरीर मार्जयति स्म।

प्रश्न 5.
मात्रा किमर्थ स्वशाटिका आाकृता?
उत्तरम् :
मात्रा पुत्रेच्छा पूर्णा भवेत् एतदर्थ स्वशाटिका आर्द्राकृता।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

प्रश्न 6.
माता किं गृहीत्वा आगतवती?
उत्तरम् :
माता दीपं गृहीत्वा आगतवती।

प्रश्न 7.
वस्त्रस्वच्छतार्थ किम् अस्ति?
उत्तरम् :
वस्त्रस्वच्छतार्थ क्षालनचूर्णम् अस्ति।

प्रश्न 8.
शरीरस्वच्छतार्थ किम् अस्ति?
उत्तरम् :
शरीरस्वच्छतार्थ चन्दनफेनकानि अस्ति।

प्रश्न 9.
सर्वे किमर्थं प्रयत्नं कुर्वन्ति?
उत्तरम् :
शरीरं वस्त्राणि च मलिनानि न भवन्तु अत: सर्वे प्रयत्न कुर्वन्ति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. श्यामः बाल्ये एकवारमेव स्नानं करोति स्म।
  2. द्विवारं सानस्य अभ्यास: उत्तमः।
  3. निद्रायाः पूर्वं स्नानं कृतं चेत् शरीरं बहुभारमिव भासते।
  4. निद्रायाः पूर्व स्नानं कृतं चेत् शरीरं स्वच्छं भवति।
  5. निद्रायाः पूर्व स्नानं कृतं चेत् शरीरं सतेजः भवति।
  6. प्रार्थना नाम शरीरस्य स्नानम् ।
  7. शरीरमनसो: स्वच्छतया निद्रा उत्तमा भवति।
  8. मातुः वस्त्रं शुष्कम् अभवत्।
  9. मात्रा शाटिकाञ्चलं विस्तारितम्।
  10. माता श्यामस्य अङ्गं न मार्जितवती।
  11. मात्रा शाटिकापरिवर्तनं कर्तुं शक्यते।
  12. माता पुत्रार्थ किमपि न करोति।
  13. वयं प्रतिदिनं स्वच्छतार्थ प्रयतामहे ।
  14. वयं मनसः स्वच्छतायै न प्रयतामहे।
  15. शरीरस्वच्छतायै क्षालनचूर्णम् अस्ति।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. सत्यम्
  5. सत्यम्
  6. असत्यम्
  7. सत्यम्
  8. असत्यम्
  9. सत्यम्
  10. असत्यम्
  11. असत्यम्
  12. असत्यम्
  13. सत्यम्
  14. सत्यम्
  15. असत्यम्

कः कं वदति।

प्रश्न 1.
“शुष्कय मे अङ्गम्।”
उत्तरम् :
श्याम: मातरं वदति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

प्रश्न 2.
“जलं समाप्त, सत्वरं शुष्कय मे अङ्गम्’
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 3.
“बाल्यादेव द्विवारं स्नानं करोमि स्म अहम् ।”
उत्तरम् :
श्यामः सर्वान् वदति।

प्रश्न 4.
“देवपूजार्थं पुष्पाणि आनय।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 5.
“मम पादतलौ अपि स्वच्छीकुरु।”
उत्तरम् :
श्याम : मातरं वदति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

प्रश्न 6.
“अधुना केन वस्रेण मार्जयामि।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 7.
“तव शाटिकाञ्चलं पाषाणे विस्तारय।”
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 8.
“प्रार्थय देवं शुद्धबुद्ध्यर्थम्।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 9.
“मन: मलिनं न भवतु एतदर्थम् अपि प्रयतस्व।”
उत्तरम् :
माता श्यामं वदति।

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
रात्रौ निद्रायाः पूर्व स्नानं करणीयम् यतः ……….।
a. शरीरं स्वच्छं, सतेज: लघुभारमिव भासते।
b. प्रार्थना करणीया।
उत्तरम् :
रात्रौ निद्रायाः पूर्व स्नानं करणीयं यतः शरीरं स्वच्छं, सतेज: लघुभारमिव भासते।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

प्रश्न 2.
निद्रायाः पूर्व प्रार्थना करणीया, यतः ……….।
a. शरीरं स्वच्छं भवति।
b. मनः स्वच्छं भवति।
उत्तरम् :
निद्रायाः पूर्व प्रार्थना करणीया, यत: मन: स्वच्छं भवति।

शब्दस्य वर्णविग्रहं कुरुत।

  • निद्रायाः – न् + इ + द् + र + आ + य् + आः।
  • प्रार्थनाम् – प् + र + आ + र + थ् + अ + न् + आ + म्।
  • स्व च्छे – स् + व् + अ + च + छ् + ए।
  • खेलित्वा – + ए + ल् + इ + त् + व् + आ।
  • गृहम् – ग् + ऋ + ह् + अ् + म्।
  • सायकालस्य – स् + आ + य् + अ + ङ् + क् + आ + ल + अ + स् + य् + ।
  • शुष्कय – श् + उ + ष् + क् + अ + य् + अ। .
  • अङ्गम् – अ + इ + ग् + अ + म्।
  • समाप्तम् – स् + अ + म् + आ + प् + त् + अ + म्।
  • उच्चैः – उ + च् + च् + ऐः।
  • मार्जयति – म् + आ + र + ज् + अ + य् + अ + त् + इ।
  • पुष्पाणि – प् + उ + ष् + प् + आ + ण् + इ।
  • आर्द्रम् – आ + र + द् + र + अ + म्।
  • मृत्तिकया – म् + ऋ + त् + त् + इ + क् + अ + य् +आ।
  • भविष्यत: – भ + अ + व + इ + ष् + य् + अ + त् + अः।
  • तर्हि – त् + अ + र + ह् + इ।
  • वखम् – व् + अ + स् + त् + र् + अ + म्।
  • उक्त्वा – उ + क् + त् + व् + आ।
  • मात्रा – म् + आ + त् + र + आ।
  • तस्मिन् – त् + अ + स् + म् + इ + न्।
  • कर्तुम् – क् + अ + र् + त् + उ + म्।
  • पुत्रेच्छा – प् + उ + त् + र् + ए + च् + छ + आ।
  • गृहीत्वा – ग् + ऋ + ह् + ई + त् + व् + आ।
  • प्रयतस्व – प् + र + अ + य् + अ + त् + अ + स् + व् + अ।
  • शब्दाः – श् + अ + ब् + द् + आः।
  • प्रयत्नम् – प् + र + य् + अ + त् + न् + अ + म्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. द्विवारं स्नानस्य अभ्यासः उत्तमः।
  2. निद्रायाः पूर्वं प्रार्थना करणीया।
  3. शरीरः मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति ।
  4. पूजार्थं पुष्पाणि आवश्यकानि।
  5. पादतलौ आद्रौं स्तः।
  6. मृत्तिकया पादतलौ मलिनौ भविष्यतः।
  7. शाटिकाचलं पाषाणे विस्तारय।
  8. शाटिकापरिवर्तनं कर्तुं न शक्यते।
  9. मन: मलिनं न भवतु एतदर्थं प्रयतस्व।
  10. प्रार्थय देवं शुद्धबुर्ध्वम्।

उत्तरम् :

  1. द्विवारं स्नानस्य अभ्यास: कीदृशः?
  2. निद्रायाः पूर्व का करणीया?
  3. निद्रा कदा उत्तमा भवति?
  4. किमर्थं पुष्पाणि आवश्यकानि?
  5. को आज़े स्त:?
  6. कया पादतलौ मलिनौ भविष्यतः?
  7. शाटिकाञ्चलं कुत्र विस्तारय?
  8. किं कर्तुं न शक्यते?
  9. किं मलिनं न भवतु एतदर्थं प्रयतस्व?
  10. किमर्थं देवं प्रार्थय?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
शुष्की चरणौ
आर्दम् वखम्
आर्द्रा स्वशाटिका
मधुरा: शब्दाः
पूर्णा वस्त्राणि
मलिनानि पुत्रेच्छा

उत्तरम् :

विशेष्यम् विशेषणम्
शुष्की चरणौ
आर्दम् वखम्
आर्द्रा स्वशाटिका
मधुरा: शब्दाः
पूर्णा पुत्रेच्छा
मलिनानि वस्त्राणि

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
खेलित्वा समाप्य
उक्त्वा
स्थापयित्वा
कारयित्वा
गृहीत्वा

व्याकरणम् :

शब्दानां पृथक्करणम्

नाम सर्वनाम क्रियापदम् विशेषणम्
बाल्यात्, श्यामेन, कथा, रात्रौ, प्रार्थनाम्, मनसः, जलस्य, शाटिकया, मृत्तिकया, पाषाणे, मात्रा, मनः, देवम्, वस्त्रम्, स्वच्छतायै, चरणौ, पादतलौ, पुष्पाणि, वस्त्राणि अहम्, एतत्, मया, मम-मे, तव – ते, तया, सर्वः करोमि, भासते, भवति, मार्जयति, अस्ति, असि, शक्यते, करोति, सहते, समर्पयति, प्रयतसे, अभवत्, शुष्कय, आनय, भवेत्, स्तः, भविष्यतः, भवेताम्, कुर्मः, सन्ति, कुर्वन्ति, प्रयतामहे आर्द्रा, मधुराः, मलिनौ, भारकारि, पूर्णा, मलिनानि, उत्तमः, सतेजः, स्वच्छम्, लघुभारम, आर्दी, शुष्कौ, आर्द्रम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

समासाः।

समासनाम अर्थ: समासविग्रहः समासनाम्
प्रतिदिनम् every day दिने दिने। अव्ययीभाव समास
स्नानार्थम् for bath स्नानाय इंदम्। चतुर्थी तत्पुरुष समास
स्वशाटिकया with own saree स्वस्य शाटिका, तया। षष्ठी तत्पुरुष समास
शाटिकाञ्चलम् pallu of saree शाटिकाया: आञ्चलम् षष्ठी तत्पुरुष समास
पूजार्थम् for worship पूजाय इदम्। चतुर्थी तत्पुरुष समास
पादतलौ surface of feet पादयो: तलौ। षष्ठी तत्पुरुष समास
वस्त्रस्वच्छतार्थम् for cleaning the clothes वस्त्रस्वच्छताय इदम्। चतुर्थी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

मनसः स्वच्छता Summary in Marathi and English

प्रस्तावना :

प्रख्यात समाजसुधारक आणि लेखक पांडुरंग सदाशिव साने उर्फ सानेगुरुजी यांच्या ‘श्यामची आई’ या आत्मकथनपर पुस्तकातून ही कथा घेतली आहे. मनाच्या स्वच्छतेचे महत्व सांगणारी ही कथा डॉ. मंजूषा कुलकर्णी यांनी संस्कृतात अनुवादित केली आहे. ‘श्यामची आई’ म्हणजे मातृप्रेमाचा आदर्शच.

आजच्या चंगळवादी युगात मनाच्या शुद्धतेचे महत्त्व सांगणारी ही कथा आत्मिक समाधानाकडेही नेणारी आहे. लोक मनाच्या शुद्धतेपेक्षा शरीराच्या स्वच्छतेकडेच जास्त लक्ष देतात. या कथेत श्यामची आई त्याला मनाच्या शुद्धतेचे महत्व पटवून

This story is based on a small extract from a celebrated Marathi story collection ‘श्यामची आई’ by a renowned social activist and author Panduranga Sadashiv Sane popularly known as सानेगुरुजी. This story translated by Dr. Manjusha Kulkarni renders a valuable message about the purity of heart.

‘श्यामची आई’ is a legend of motherhood. In the era of materialistic acquisitions, one really needs this message for inner purity which leads to eternal satisfaction. Generally, people focus on keeping their body clean but they don’t bother much about the purity of the mind and heart. In this story a mother addresses her son and tells him to be keen about the purity of the mind and thoughts.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

परिच्छेद : 1

बाल्यादेव द्विवारं ……………. मार्जयति स्म।

“बाल्यादेव द्विवार स्नान करोमि स्म अहम्।” श्यामेन कथा आरब्धा। “द्विवार स्नानस्य अभ्यासः उत्तमः एव। रात्री निद्रायाः पूर्व स्नानं कुर्मः चेत् शरीरं स्वच्छं, सतेजः, लघुभारमिव च भासते। निद्रायाः पूर्व वयं प्रार्थनां कुर्मः, एतत् भवति मनसः स्नानम्। शरीरं मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति। एकदा प्रतिदिनमिव खेलित्वा अहं गृहम् आगत्य स्नानार्थं गतवान्।

सायकालस्य स्नानार्थम् अधिकस्य जलस्य आवश्यकता न भवति । स्नानं समाप्य मया उक्तम्, “अम्ब, शुष्कय मे अङ्गम्। जलं समाप्त, सत्वरं शुष्कय मे अङ्गम्” इति उच्चैः अवदम् अहम्। सायङ्काले में माता स्वशाटिकया एव मम शरीरं मार्जयति स्म।

अनुवादः

“लहानपणापासूनच मी दोनदा आंघोळ करत असे,” श्यामने गोष्ट सुरु केली. दोनदा आंघोळ करण्याची सवय चांगलीच! रात्री झोपण्यापूर्वी आपण आंघोळ केली तर शरीर स्वच्छ, तेजस्वी आणि हलके वाटते! रात्री झोपण्यापूर्वी आपण प्रार्थना करतो, हे मनाचे सान! शरीर आणि मन स्वच्छ असेल तर झोप कशी गाढ लागते.

एकदा नेहमीप्रमाणे खेळून झाल्यावर घरी आल्यानंतर मी आंघोळीला गेलो. संध्याकाळच्या आंघोळीसाठी जास्त पाण्याची गरज नसते. आंघोळ उरकून मी म्हणालो, “आई! माझे अंग कोरडे कर गं! पाणी संपले. लवकर कोरडे कर माझे अंग!” मी मोठ्याने ओरडू लागलो. संध्याकाळी माझी आई स्वत:च्या साडीनेच माझे अंग पुसत असे.

Shyam started the story, “Since childhood itself, I used to bathe twice a day. Taking a bath twice is indeed a good habit If we take a bath at the night before going to bed, our body remains clean, glowing and seems light. Before sleeping we pray, that itself is cleansing of the mind.

If body and mind are clean, we get sound sleep. Once like every day having come home after playing I went to take a bath. Much water is not needed for the evening bath. After finishing my bath I said, “O mother! please make my body dry. Water is over. Please dry up my body fast!” I shouted loudly. In the evening my mother used to wipe my body with her own saree.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

परिच्छेद : 2

माता आगता, …………… आर्द्रम् अभवत्?

माता आगता, मम अङ्ग मार्जितवती आज्ञां च दत्तवती “देवपूजार्थं पुष्पाणि आनय, श्याम” इति। “मम पादतलौ आद्रौं स्तः। मृत्तिकया मलिनी भविष्यतः। अतः मम पादतली अपि स्वच्छीकुरु।” इति “पादतलौ आद्रौ स्त: तर्हि किं जातं रे श्याम? अधुना केन वस्त्रेण मार्जयामि?” “अम्ब, तव शाटिकाशलं पाषाणे विस्तारय।” श्याम, अतीव हठस्वभावः असि।” इति उक्त्वा मात्रा शाटिकाञ्चल विस्तारितम्। अहं चरणी तदुपरि स्थापयित्वा शुष्कौ कारयित्वा निर्गतवान्। मातु: वस्त्रम् आर्द्रम् अभवत्।

अनुवादः

आई आली. माझे अंग पुसले आणि म्हणाली, “श्याम! देवपूजेसाठी फुले “माझे तळवे ओले आहेत. मातीने खराब होतील. म्हणून माझे तळवे पण स्वच्छ कर!” मी म्हणालो. तळवे ओले असले म्हणून काय झालं रे श्याम? आता कोणत्या कापडाने पुसू?” “आई तुझा पदर दगडावर पसर.” “खूप हट्टी आहेस हो श्याम! असे म्हणून आईने पदर पसरला. मी त्यावर पाय ठेवून कोरडे करून गेलो. आईचा पदर ओला झाला.

Mother came, wiped my body and ordered me, “O Shyam! bring some flowers for worshipping god.” “The soles of my feet are wet. They will get dirty with the mud. Hence wipe my feet too.” “I told mother, So what if your soles get wet Shyam? Now with which cloth should I wipe?” “O mother! spread the pallu of your saree on the rock.”

“OShyam! you are very stubborn!” Saying this the mother spread the pallus of her saree. I went putting my feet on that and drying them. Mother’s saree got wet.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

परिच्छेद : 3

तस्मिन् समये …………….. स्वच्छतायै प्रयतामहे?

तस्मिन् समये तया शाटिकापरिवर्तनं कर्तुं न शक्यते इत्यपि मया न चिन्तितम्। परन्तु पुत्रचरणौ मलिनी न भवेताम, पुत्रेच्छा पूर्णा भवेत् एतदर्थ तया स्वशाटिका आा कृता। माता पुत्रार्थ किं किं न करोति, किं किं न सहते, किं किं न समर्पयति ? अहं गृहस्य अन्तर्भागं गतवान, पूजार्थ पुष्पाणि स्थापितवान्।

माता दीपं गृहीत्वा आगतवती उक्तवती च, “श्याम, चरणी मलिनी न भवतः अतः यथा प्रयतसे तयैव मनः मलिनं न भवतु एतदर्थम् अपि प्रयतस्व। प्रार्थय देवं शुद्धबुद्ध्यर्थम्।” भो मित्राणि, कियन्त; मधुराः शब्दाः! पावित्र्याचं स्वच्छतायै वयं प्रतिदिनं प्रयतामहे । वस्त्रस्वच्छतार्थ क्षालनचूर्णम् अस्ति, शरीरा) चन्दनफेनकानि सन्ति। शरीरं वस्त्राणि च मलिनानि न भवन्तु अत: सर्वे प्रयत्नं कुर्वन्ति । अपि वयं मनसः स्वच्छतायै प्रयतामहे?”

अनुवादः

त्यावेळी तिला साडी बदलणं शक्य नव्हते, याचासुद्धा मी विचार केला नाही. पण मुलाचे पाय खराब होऊ नयेत, मुलाची इच्छा पूर्ण व्हावी म्हणून तिने स्वत:ची साड़ी ओली केली. आई मुलासाठी काय काय नाही करत, काय काय सहन नाही करत, कशाचा त्याग नाही करत. मी घरात गेलो, पूजेसाठी फुले ठेवली.

आई दिवा घेऊन आली आणि म्हणाली, “श्याम, तळवे खराब होऊ नयेत म्हणून जशी काळजी घेतोस, तशीच मनसुद्धा अस्वच्छ होऊ नये म्हणून जप हो! देवाला सांग शुद्ध बुद्धी दे!” मित्रांनो ! किती सुंदर शब्द ! पावित्र्यासाठी, स्वच्छतेसाठी आपण दररोज प्रयत्न करतो. कपडे धुण्यासाठी साबण आहे, शरीरासाठी चंदनाचा साबण आहे. शरीर, कपडे खराब होऊ नयेत म्हणून सगळे प्रयत्न करतात. पण आपण मनाच्या पावित्र्यासाठी झटतो का?

That time I did not even think that it was not possible for her to change the saree. But she let her saree get wet. So that her son’s feet don’t get wet, her son’s wish get fulfilled. What a mother wouldn’t do for her child! What all she bears with! What all she sacrifices.

I went inside the house and put flowers for God’s worship, Mother came with a lamp in her hand and said, “O Shyam! Just as you try for not getting feet dirty, exactly likewise try hard, so that your mind won’t get dirty. Pray to god for pure intellect.

My friends!How sweet words! for purity,cleanliness we try everyday. For cleaning clothes we have detergents, for | (cleaning) body there is sandalwood soap. Everyone tries not to make one’s body and clothes dirty. But do we strive to keep our mind clean/pure?

सन्धिविग्रहः

  • बाल्यादेव – बाल्यात् + एव।
  • प्रतिदिनमिव – प्रतिदिनम् + इव।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

समानार्थकशब्दाः

  • रात्रिः – निशा, शर्वरी, यामिनी।
  • माता – जननी, अम्बा, जन्मदात्री।
  • पुष्पाणि – सुमनानि, कुसुमानि, प्रसूनानि।
  • वस्त्रम् – वासः, वसनम्।
  • इच्छा – आकाङ्क्षा।
  • प्रयत्न: – यत्नः।
  • देवः – ईश्वरः, ईशः।

विरुद्धार्थकशब्दाः

  • रात्रिः × दिनः ।
  • पूर्वम् × पश्चात् ।
  • पूर्णा × अपूर्णा।
  • मधुर: × कटुः/तिक्तः।
  • उपरि × अधः।
  • शुद्धम् × अशुद्धम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 8 मनसः स्वच्छता

शब्दार्थाः

  1. द्विवारम् – twice – दोनदा
  2. आरब्धा – started – सुरु केली
  3. अभ्यास: – practice, habit – पद्धत, सवय
  4. सतेज: – glowing – तेजस्वी, निर्मळ
  5. लघुभारम् – light – हलके
  6. भासते – feels – वाटते
  7. प्रार्थना – prayer – प्रार्थना
  8. मनसः स्नानम् – cleansing of the mind – मनाची आंघोळ/ स्वच्छता
  9. स्नानार्थम् – for bath – आंघोळीकरिता
  10. शुष्कय – please dry – कृपया कोरडे कर
  11. समाप्तम् – over, finished – संपले
  12. स्वशाटिकया – with own saree – स्वत:च्या साडीने
  13. मार्जयति – wipes out – पुसते
  14. देवपूजार्थम् – for worshiping – देवपूजेसाठी
  15. आनय – bring – आण
  16. पादतलौ – surface of feet – तळवे
  17. आर्द्रः – wet, moist – ओले
  18. मृत्तिकया – by soil – मातीने
  19. मलिनी – dirty – मळकट
  20. अत: – hence – म्हणून
  21. अधुना – now – आता
  22. शाटिकाशलम् – pallu of sarees – साडीचा पदर
  23. पाषाणे – on rock – दगडावर
  24. हठस्वभाव: – stubborn – हड़ी
  25. स्थापयित्वा – after putting – ठेवून
  26. पुत्रेच्छा – son’s wish – मुलाची इच्छा
  27. शाटिका – परिवर्तनम् – changing the saree – साडी बदलणे
  28. मधुराः – sweet – गोड
  29. पुत्रार्थम् – for son – मुलासाठी
  30. प्रयतसे – you try – प्रयत्न करतोस
  31. शुद्धबुद्ध्यर्थम् – for pure intellect – शुद्ध बुद्धीसाठी
  32. पावित्र्यार्थम् – for purity – पावित्र्यासाठी
  33. सहते – bears – सहन करते
  34. समर्पयति – sacrifices, gives, offers – समर्पित करते
  35. प्रयतामहे – we try, strive – आपण प्रयत्न करतो
  36. क्षालनचूर्णम् – detergents – कपड्याचा साबण
  37. चन्दनफेनकानि – sandalwood soap – चंदन साबण

9th Standard Sanskrit Anand Digest Pdf 

Amarakosha Class 9 Sanskrit Chapter 12 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 12 अमरकोषः Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 12 अमरकोषः Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 12 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 12 अमरकोषः Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कोषा: किमर्थम् आवश्यकाः?
उत्तरम् :
कोषाः शास्त्राणाम् अध्ययनार्थम् आवश्यकाः।

प्रश्न आ.
कोष: नाम किम् ?
उत्तरम् :
कोष: नाम सङ्ग्रहः ।

प्रश्न इ.
क: अमरकोषस्य रचयिता ?
उत्तरम् :
अमरसिंह : नाम पण्डित: अमरकोषस्य रचयिता ।

प्रश्न ई.
अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम् ?
उत्तरम् :
अमरकोषः पद्यमय: गेय: च अतः तस्य कण्ठस्थीकरणं सुलभम्।

प्रश्न उ.
अमरकोषे कति श्लोकाः सन्ति ?
उत्तरम् :
अमरकोषे उपसार्धसहसं (1500) श्लोकाः सन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न ऊ.
अमरकोषस्य किम् अन्यत् नामद्वयम् ?
उत्तरम् :
त्रिकाण्डकोष: नामलिङ्गानुशासनम् च इति अमरकोषस्य अन्यत् नामद्वयम्।

2. माध्यमभाषया लिखत।

प्रश्न 1.
‘अमरकोष’- कण्ठस्थीकरणेन के लाभाः भवन्ति ?
उत्तरम् :
‘अमरकोष’ या संवादात्मक पाठात शिक्षिका व विद्यार्थी यांच्यातील संवादातून ‘अमरकोष’ या संस्कृत कोषाबद्दल माहिती मिळते व त्याचे महत्व कळते. ग्रंथालयातील विविध कोष बघून विद्यार्थी शिक्षिकेला त्यांची माहिती विचारतात. शिक्षिका त्यांना कोष म्हणजे काय, त्यांचे भाषा, शास्त्र हयांच्या अभ्यासातील महत्त्व सांगतात, ‘अमरकोष’ ह्य संस्कृत भाषेतील महत्त्वपूर्ण कोष असून पूर्वीच्या काळात विद्यार्थी विद्यारंभाच्या वेळी तो तोंडपाठ करीत असत. अमरकोषाच्या पाठांतरामुळे शब्दसंपत्ती वाढते. शिवाय स्मरणशक्ती व धारणशक्ती सुद्धा वाढते. अमरकोष तोंडपाठ असेल तर संस्कृत भाषेचे आकलन आणि शब्दांचे उपयोजन सहजपणे करता येते. संस्कृत नाटकांचा, काव्यांचा आस्वाद घेण्यास सुद्धा मदत होते.

The lesson अमरकोषः is dialogue between students and their teacher. Importance of learning 3HC is emphasised in this dialogne. The students ask teacher about various thesauruses which they find in the library. Teacher tells them about various thesaruses and their importance. She tells them about very important thesurus of Sanskrit language. i.e. Amarakosha. If one learns the Amarakosha by heart, his vocabulary increases.

One’s memory as well as understanding increase and pronunciation also gets pure and better. Due to that, language aquisition and usage become easy. It also helps in studying the Sanskrit poetry and drama. Amarakosha is very significant in studying Sanskrit language.

3. प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।
उत्तरम् :
वयं वित्तको कस्य सङ्ग्रहं कुर्मः?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
अमरकोषः संस्कृतशब्दानां सङ्ग्रहग्रन्थः।
उत्तरम् :
अमरकोषे किं विद्यते?

4. अ) शब्दस्य वर्णविग्रहं कुरुत।

  1. सङ्ग्रहम्
  2. प्रयोगः
  3. वर्तन्ते
  4. क्वचित्

उत्तरम् :

  • सङ्ग्रहम् – स् + अ + ङ् + ग् + र् + अ + ह् + अ + म्।
  • वर्तन्ते – व् + अ + र + त् + अ + न् + त् + ए।

आ) मेलनं कुरुत।

प्रश्न 1.

विशेष्यम् विशेषणम्
1. कपाटिका 1. सुलभम्
2. कोषग्रन्थः 2. विशाला
3. कण्ठस्थीकरणम् 3. भिन्ना:
4. अर्थाः 4. पद्यमयः

उत्तरम् :

विशेष्यम् विशेषणम्
1. कपाटिका 2. विशाला
2. कोषग्रन्थः 4. पद्यमयः
3. कण्ठस्थीकरणम् 1. सुलभम्
4. अर्थाः 3. भिन्ना:

5. सूचनानुसारं वाक्यपरिवर्तनं कुरुत ।

प्रश्न 1.
छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म । (‘स्म’ निष्कासयत)
उत्तरम् :
अत्रा: अमरकोषं कण्ठस्थम् अकुर्वन्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
तेन क: लाभ: भवति? (बहवचने लिखत।)

प्रश्न 3.
वयमपि अमरकोषं कण्ठस्थं कुर्याम । (एकवचनं कुरुत।)
उत्तरम् :
अहमपि अमरकोषं कण्ठस्थं कुर्याम्।

6. समानार्थकशब्द लिखत।

प्रश्न 1.
कोषः, अमरकोषः, विख्यातः, सुलभम् ।
उत्तरम् :

  • कोषः – सज्ञयः सङ्ग्रहः, निधिः।
  • अमरकोषः – त्रिकाण्डकोषः, नामलिङ्गानुशासनम्।
  • विख्यातः – प्रसिद्धः, ख्यातः।
  • सुकरम् – सुलभम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

7. वाक्यं शुद्धं कुरुत।

प्रश्न 1.

  1. ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते ।
  2. छात्रा: ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।
  3. अमरकोषे तिस्रः काण्डानि सन्ति ।

उत्तरम् :

  1. ग्रन्थालये कोषाणां कृते एका विशाला कृपाटिका विद्यते।
  2. छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति।
  3. अमरकोषे त्रीणि काण्डानि सन्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

Sanskrit Aamod Class 9 Textbook Solutions Chapter 12 अमरकोषः Additional Important Questions and Answers

उचितं पर्यायं चिनुत।

प्रश्न 1.
कपाटिकायां के वर्तन्ते?
(अ) ग्रन्थाः
(आ) कोषाः
(इ) चषकाः
(ई) पुत्तलिकाः
उत्तरम् :
(आ) कोषाः

प्रश्न 2.
कोषा: किमर्थम् आवश्यका:?
(अ) पूजार्थम्
(आ) मनोरञ्जनार्थम्
(इ) वाचनार्थम्
(ई) शास्त्राणाम् अध्ययनार्थम्
उत्तरम् :
(ई) शास्त्राणाम् अध्ययनार्थम्

प्रश्न 3.
छात्रा: ग्रन्थालये किं पश्यन्ति?
(अ) पुस्तकानि
(आ) सन्दुक:
(इ) आसन्दः
(ई) कृष्णफलक:
उत्तरम् :
(अ) पुस्तकानि

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 4.
वित्तकोषे किं भवति?
(अ) धनसङ्ग्रहणम्
(आ) ऊर्जासङ्ग्रहणम्
(इ) पुस्तकसङ्ग्रहणम्
(ई) वस्वसङ्ग्रहणम्
उत्तरम् :
(अ) धनसङ्ग्रहणम्

प्रश्न 5.

  1. अमरकोषः ……………… (पद्यमयः/ गद्यमय:)
  2. तत्र एकस्य शब्दस्य कृते नैके ………………… शब्दाः वर्तन्ते। (समानार्थकाः / विरुद्धार्थकाः)
  3. अमरकोषस्य पठनेन ……………… वर्धते। (स्मरणशक्तिः/ पठनशक्तिः)

उत्तरम् :

  1. पद्यमयः
  2. समानार्थकाः
  3. स्मरणशक्तिः

प्रश्न 6.

  1. अमरकोषे ………… श्लोकाः सन्ति। (उपसार्धसहस्रम् /सहस्रम्/ शतम्)
  2. अमरकोषे …………. काण्डानि सन्ति। (द्वे / त्रीणि/ चत्वारि)
  3. अमरकोषस्य अपरं नाम ………….. । (त्रिकाण्डकोषः / शब्दकोष:)
  4. अमरकोषस्य पठनेन भाषायाः ………… सुकरं भवति। (आकलनं / लेखनं / श्रवणं)

उत्तरम् :

  1. उपसार्धसहस्रम्
  2. त्रीणि
  3. त्रिकाण्डकोषः
  4. आकलनम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
अमरकोषस्य कण्ठस्थीकरणं सुलभम्, यतः ……….
a. अमरकोषः गेयः अस्ति।
b. अमरकोषः अतीव लघुः अस्ति।
उत्तरम् :
अमरकोषस्य कण्ठस्थीकरणमं सुलभम्, यतः अमरकोषः गेयः अस्ति ।

प्रश्न 2.
अमरकोषस्य पठनेन शब्दसम्पत्तिः वर्धते, यतः …………….
a. तस्मिन् नैके समानार्थकाः शब्दाः सन्ति।
b. अमरकोषः सुलभः।
उत्तरम् :
अमरकोषस्य पठनेन शब्दसम्पत्ति: वर्धते, यतः तस्मिन् नैके समानार्थकाः शब्दा: सन्ति।

एकवाक्येन उत्तरत।

प्रश्न 1.
कपाटिकायां छात्राः किं पश्यन्ति?
उत्तरम् :
कपाटिकायां छात्राः विविधानि पुस्तकानि पश्यन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
वित्तकोषे कस्य सङ्ग्रहं कुर्मः?
उत्तरम् :
वित्तकोषे धनस्य सङ्गहं कुर्मः।

प्रश्न 3.
भाषाकोषे किं भवति?
उत्तरम् :
भाषाको शब्दानां सङ्ग्रहः भवति।

प्रश्न 4.
अमरकोषस्य अन्यत् वैशिष्ट्यं किम्?
उत्तरम् :
शब्दानां लिङ्गनिर्देश: इति अमकोषस्य अन्यत् वैशिष्ट्यम्।

प्रश्न 5.
लिङ्गनिर्देशेन किं भवति?
उत्तरम् :
लिङ्गनिर्देशेन भाषाया: आकलनं प्रयोग: च सुकर : भवति।

प्रश्न 6.
लिङ्गनिर्देशेन किं विनायासं पठितुं शक्नुमः?
उत्तरम् :
लिङ्गनिर्देशेन संस्कृतकाव्यानि नाटकानि च विनायासं पठितुं शक्नुमः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 7.
कोषस्य क: उपयोग:?
उत्तरम् :
सम्भाषणे, लेखने च भाषाप्रभुत्वं-प्राप्त्यर्थ , ज्ञानप्राप्यर्थ शब्दसंपत्ति-वर्धनम् इति कोषस्य उपयोगः ।

प्रश्न 8.
ग्रन्थालये के के कोषाः वर्तन्ते?
उत्तरम् :
ग्रन्थालये विश्वकोषाः, सुभाषितकोषाः, संस्कृतिकोषा: चरित्रकोषा: च वर्तन्ते ।

प्रश्न 9.
पुरातनकाले अध्ययनारम्भे छात्राः किं कण्ठस्थं कुर्वन्ति स्म?
उत्तरम् :
पुरातनकाले अध्ययनारम्भे छात्रा: अमरकोषं कण्ठस्थं कुर्वन्ति स्म।

प्रश्न 10.
अमरकोषः कीदृशः ग्रन्थः?
उत्तरम् :
अमरकोषः पद्यमयः ग्रन्थः ।

प्रश्न 11.
अमरकोषस्य कण्ठस्थीकरणं कीदृशम्?
उत्तरम् :
अमरकोषस्य कण्ठस्थीकरणं सुभाषितानां पठनम् इव अतीव सुलभम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. शास्त्राणाम् अध्ययनार्थ कोषाणां न आवश्यकता।
  2. वित्तकोषे ऊर्जासज्ञयः भवति ।
  3. भाषाकोषे शब्दानां सङ्ग्रहः भवति।
  4. कोषः नाम सङ्ग्रहः।
  5. अमरकोषः पद्यमयः।
  6. अमरकोषस्य कण्ठस्थीकरणम् अतीव दुष्करम्।
  7. अमरकोषस्य पठनेन स्मरणशक्ति: वर्धते।
  8. ज्ञानप्राप्त्यर्थ शब्दसम्पत्तेः सङ्ग्रहणम् आवश्यकम्।
  9. कोषपठनेन भाषाप्रभुत्वं प्राप्तुं शक्यते।
  10. अमरकोष: हिन्दीशब्दानां सङ्ग्रहग्रन्थः।
  11. अध्ययनारम्भे अमरकोषः पठनीयः।
  12. अमरकोषः त्रिकाण्डात्मकः।
  13. अमरकोषे केवलं समानार्थकशब्दाः सन्ति।
  14. अमरकोषे लिङ्गनिर्देशः कृतः।
  15. लिङ्गनिर्देशेन संस्कृतकाव्यानां पठनं दुष्करं भवति।

उत्तरम् :

  1. असत्यम्
  2. असत्यम्
  3. सत्यम्
  4. सत्यम्
  5. सत्यम्
  6. असत्यम्
  7. सत्यम्
  8. सत्यम्
  9. सत्यम्
  10. असत्यम्
  11. सत्यम्
  12. सत्यम्
  13. असत्यम्
  14. सत्यम्
  15. असत्यम्

कः कं वदति।

प्रश्न 1.

  1. कियन्तः विविधाः कोषाः एतस्यां वर्तन्ते।
  2. कोषः नाम किम् ?
  3. क: तस्य उपयोग:? किं
  4. विद्यते अस्मिन् कोथे?
  5. अमरसिंहः नाम पण्डित: एतस्य रचयिता।
  6. वयमपि अमरकोषं कण्ठस्थं कुर्याम्।
  7. त्रिकाण्डकोष: इति अस्य अपरं नाम।
  8. नामलिङ्गानुशासनम् इति शब्दस्य क: अर्थः?

उत्तरम् :

  1. नयन: आचार्या वदति।
  2. सुमेधा आचार्या वदति।
  3. श्रेया अध्यपिकां वदति।
  4. स्वप्नील: अध्यापिकां वदति।
  5. अध्यापिका छात्रान् वदति।
  6. नयनः अध्यापिकां वदति।
  7. अध्यापिका छात्रान् वदति।
  8. सुमेधा अध्यापिकां वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
एकस्य शब्दस्य नैके भिन्ना: अर्थाः अपि वर्तन्ते ।
उत्तरम् :
अध्यापिका छात्रान् वदति।

शब्दस्य वर्णविग्रहं कुरुत।

  • छात्राः – छ् + आ + त् + र् + आः।
  • भिन्ना – भ् + इ + न + न् + आ।
  • सर्वेषाम् – स् + अ + र + व् + ए + ष + आ + म्।
  • शास्त्राणाम् – श् + आ + स् + त् + र + आ + ण् + आ + म्।
  • कुर्मः – कु + उ + र + म् + अः।
  • सुयोग्यः – स् + उ + य् + ओ + ग् + य् + अः।
  • प्रश्न: – प् + र + अ + श् + न् + अः।
  • भाषाप्रभुत्व – भ् + आ + ष + आ + प् + र + अ + भ + उ + त् + व + अ।
  • ज्ञानप्राप्त्य र्थम् – ज् + ञ् + आ + न् + अ + + र + आ + प् + त् + य् + अ + र + थ् + अ + मा
  • संस्कृतिकोष: – स् + अ् + म् + स् + क् + ऋ + त् + इ + क् + ओ + ष + अः।
  • चरित्र – च् + अ + र् + इ + त् + र + अ।
  • ग्रन्थः – ग् + र + अ + न् + थ् + अः।
  • कण्ठस्थम् – क् + अ + ण् + ल् + अ + स् + थ् + अ + म्।
  • पद्यमयः – प् + अ + द् + य् + अ + म् + अ + य् + अः।
  • श्लोकानाम् – श् + ल् + ओ + क् + आ + न् + आ + म्।
  • शुद्धम् – श् + उ + द् + ध् + अ + म्।
  • शब्दस्य – श् + अ + ब् + द् + अ + स् + य् + अ।
  • क्वचित् – क् + व् + अ + च् + इ + त्।
  • सार्चयम् – स् + आ + श् + च् + अ + र + य + अ + म्।
  • वृद्धिम् – व् + ऋ + द् + ध् + इ + म्।
  • कुयोम – क् + उ + र + य् + आ + म् + अ।
  • तस्मिन् – त् + अ + स् + म् + इ + न्।
  • काण्डानि – क् + आ + ण् + ड् + आ + न् + इ।
  • लिमनिर्देश: – ल् + इ + इ + ग् + अ + न + इ + र + द् + ए + श् + अः।
  • सर्वः – स् + अ + र + व् + ऐः।
  • कर्तव्यम् – क् + अ + र् + त् + अ + व् + य् + अ + म्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्ननिर्माणं कुरुत।

  1. कोष: नाम सङ्ग्रहः।
  2. शास्त्राणाम् अध्ययनार्थ कोषा: आवश्यकाः।
  3. अमरसिंहः अमरकोषस्य रचयिता।
  4. पुरातनकाले छात्रा: अध्ययनार्थ गुरुकुलं प्रविशन्ति स्म।
  5. छात्राः अध्ययनारम्भे अमरकोषं कण्ठस्थं कुर्वन्ति स्म।
  6. अमरकोषे त्रीणि काण्डानि सन्ति।
  7. त्रिकाण्डकोषः इति अमरकोषस्य अपरं नाम।

उत्तरम् :

  1. कोषः नाम किम्?
  2. शास्त्राणाम् अध्ययनार्थ के आवश्यका:?
  3. कः अमरकोषस्य रचयिता?
  4. पुरातनकाले छात्रा: अध्ययनार्थ कुत्र प्रविशन्ति स्म?
  5. छात्रा: अध्ययनारम्भे किं कण्ठस्थं कुर्वन्ति स्म?
  6. अमरकोषे कति काण्डानि सन्ति?
  7. अमरकोषस्य अपरं नाम किम्?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
………..… कोषा:
…………… पुस्तकानि
सुयोग्यः प्रश्न:
बहवः विविधाः
विशेष: कोषः
उच्चारणम् शुद्धम्

उत्तरम् :

विशेष्यम् विशेषणम्
विविधाः कोषा:
विविधानि पुस्तकानि
सुयोग्यः प्रश्न:
बहवः कोषा:
विशेष: कोषः
उच्चारणम् शुद्धम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

विभक्त्यन्तरूपाणि।

  • प्रथमा – छात्रा:, कियन्तः, कोषाः, कपाटिका, वयम्, सङ्ग्रहः, एते, प्रश्नः, संस्कृतिकोषाः, चरित्रकोषाः, विश्वकोषाः, सुभाषितकोषा:,अमरकोषः, सङ्ग्रहान्धः, अमरसिंहः, पण्डितः, रचयिता, छात्राः, लाभः, पद्यमयः, गेयः, समानार्थकशब्दाः, भिन्नाः, स्मरणशक्तिः, धारणाशक्तिः, ग्रन्थः, नैके।
  • द्वितीया – प्रश्नान, अध्यापिकाम्, गुरुकुलम्, अमरकोषम्, वृद्धिम्, अमरकोषम्।
  • तृतीया – तेन, पठनेन।
  • षष्ठी – सर्वेषाम्, शास्त्राणाम्, शब्दानाम्, धनस्य, शब्दसम्पत्तेः, अस्माकम्, एतस्य, कोषस्य, अस्माकम्, एकस्य,शब्दस्य, श्लोकानाम्, सुभाषितानाम् तस्य।
  • सप्तमी – ग्रन्थालये, वित्तकोषे, भाषाकोषे, सम्भाषणे, लेखने, ग्रन्थालये, तेषु, अस्मिन्, कोषे,पुरातनकाले, अध्ययनारम्भे, तस्मिन्।

लकारं लिखत।

  • पृच्छन्ति – ‘प्रच्छ-पृच्छ्’ धातुः षष्ठगण: परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • कुर्मः – ‘कृ’ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: बहुवचनम्।
  • वर्तन्ते – ‘वृत्-वत्’ धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • विद्यते – ‘विद्’ धातुः चतुर्थगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • कुर्वन्ति – ‘कृ’ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • वर्धते – ‘वृध्-वर्ष’ धातुः प्रथमगण:आत्मनेपदं लट्लकार: प्रथमपुरुष: द्विवचनम्।

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
कण्ठस्थीकर्तुम्
पठितुम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 3

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
गेयः ग्रन्थः
विख्यातः कोषः
कृतः लिङ्गनिर्देश:
कर्तव्यम् पठनम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 4

अमरकोषः Summary in Marathi and English

प्रस्तावना :

कोणतीही भाषा नव्याने शिकताना त्या भाषेतील शब्दसंपत्ती ग्रहण करण्याकरिता शब्दकोष महत्त्वपूर्ण असतोच. इतर भाषांप्रमाणेच संस्कृतातही अनेक शब्दकोष उपलब्ध आहेत. अमरकोष हा संस्कृतभाषेचा प्रसिद्ध शब्दकोष, संस्कृतविद्वान अमरसिंह यांनी रचला. अमरकोष प्रसिद्ध आहे तो त्याच्या वैशिष्ट्यपूर्ण रचनेमुळे, अमरसिंह यांनी एका शब्दाचे इतर समानार्थ पद्यमय रचनेत मांडल्यामुळे कंठस्थीकरण सहज शक्य होते. चार विद्यार्थी आणि शिक्षिका यांच्या संवादातून प्रस्तुत पाठात अमरकोषाचे महत्त्व प्रतिपादित केले आहे.

Lexicons, dictionaries thesaureses are an important part of learning any language. Just like English, German, French, Marathi or any other language there are many Sanskrit dictionaries which are popular. Amarakosha is one of those celebrated lexicons in Sanskrit. It was composed by an ancient scholar Amarasimha.

Where he tried to enlist synonyms for almost all Sanskrit words. Learning the Amarakosha by heart is the best way to increase vocabulary. It is composed in such a simple way that even a beginner can easily learn it. This lesson talks about importance and significance of Amarakosha through a discussion between four students and their teachers.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 1

छात्रा: ग्रन्थालये ………….. सग्रहः भवति।
(छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति अध्यापिका प्रश्नान् च पृच्छन्ति ।)
नयनः – आचार्य, का एषा भिन्ना विशाला कपाटिका ? अहो ! कियन्तः विविधाः कोषाः एतस्यां वर्तन्ते !
अध्यापिका – आम्, सर्वेषां शास्त्राणाम् अध्ययनार्थम् एते कोषा: आवश्यकाः।
सुमेधा – कोष: नाम किम् ?
अध्यापिका – कोष: नाम सङ्ग्रहः। यथा वयं वित्तकोषे धनस्य सङ्ग्रहणं कुर्मः तथैव भाषाकोषे शब्दानां सङ्ग्रहः भवति ।

अनुवादः

(विद्यार्थी ग्रंथालयात विविध पुस्तके बघतात आणि शिक्षिकेला प्रश्न विचारतात.)
नयनः – बाई ! हे वेगळे मोठे कपाट कोणते ? अरे वा ! यात किती वेगवेगळे कोष आहेत !
शिक्षिका – हो, सर्वशास्वांच्या अभ्यासासाठी कोष आवश्यक असतात.
सुमेधा – कोष म्हणजे काय ?
शिक्षिका – कोष म्हणजे संग्रह. ज्याप्रमाणे आपण बँकेमध्ये पैसे साठवतो तसाच भाषाकोषामध्ये शब्दांचा संग्रह असतो.

(Students see various books in the library and ask questions to the teacher.)
Nayan: Teacher, what is this separate huge cupboard? Oh! So many dictionaries/ thesauruses are here!
Teacher: Yes, to study all sciences/scriptures these dictionaries/thesauruses are necessary.
Sumedha: What is a thesaurus?
Teacher: Thesaurus is a collection. Just like, we deposit money in the bank likewise, there is collection of words in the thesaurus.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 2

श्रेया: – क: तस्य ……………… तथैव प्रवर्तते।
श्रेया – क : तस्य उपयोग:?
अध्यापिका – सुयोग्यः प्रश्नः। सम्भाषणे लेखने च भाषाप्रभुत्व-प्राप्त्यर्थ तथैव नैकेषां विषयाणां ज्ञानप्राप्त्यर्थं शब्दसम्पत्तेः सङ्ग्रहणम् अतीव आवश्यकम्। अस्माकं ग्रन्थालये संस्कृतिकोषाः, चरित्रकोषाः, विश्वकोषाः, सुभाषितकोषा: च इत्यादयः बहवः कोषा: वर्तन्ते। तेषु ‘अमरकोषः’ नाम कञ्चन विशेष: कोषः।
स्वप्नीलः – अमरकोषः? ‘अमरकोषः’ इति नाम किमर्थम् ? किं विद्यते अस्मिन् को?
अध्यापिका – एष: संस्कृतशब्दानां सङग्रहग्रन्थः। अमरसिंहः नाम पण्डित: एतस्य रचयिता। अत: कोषस्य नाम अमरकोषः’ इति। परातनकाले यदा छात्रा: अध्ययनाचे गुरुकुलं प्रविशन्ति स्म तदा अध्ययनारम्भे ते अमरकोषं कण्ठस्थं कुर्वन्ति स्म। अधुना अपि तथैव प्रवर्तते।

अनुवादः

श्रेया शिक्षिका – त्याचा उपयोग काय?
शिक्षिका – अगदी योग्य प्रश्न आहे ! बोलताना, लिहिताना भाषेवर आहे. आपल्या ग्रंथालयात संस्कृतिकोष, चरित्रकोष, विश्वकोष, सुभाषित कोष असे अनेक कोष आहेत. त्यापैकी ‘अमरकोष’ नावाचा एक विशेष कोष आहे.
स्वफ्नील – अमरकोष? अमरकोष हे नाव का? या कोषात काय आहे?
शिक्षिका – हा संस्कृतशब्दांचा संग्रह आहे. अमरसिंह नावाचा विद्वान याचा रचनाकार आहे. म्हणून या कोषाचे नाव ‘अमरकोष’ आहे. पूर्वीच्या काळी जेव्हा विद्यार्थी शिक्षणासाठी गुरुकुलात जात असत तेव्हा ते अमरकोष तोंडपाठ करत असत. अजूनही तशी प्रथा आहे.

Shreya: What is its use?
Teacher: Very apt question ! While speaking and so many subjects we need vocabulary, In our library there are so many thesauruses like संस्कृतिकोष, चरित्रकोष, विश्वकोष, सुभाषितकोष etc. Among these Amarakosha is one distinct kind of a thesaurus.
Swapnil: Amarakosha? Why its name is Amarakosha? What is there in this thesaurus?
Teacher: This is collection of Sanskrit words. A scholar named Amarsinha is the composet of this thesaurus. Hence, this thesaurus is named as Amarakosha. In Ancient times, when students used to go to teacher’s home to study, they used to learn by heart Amarakosha. Even this prevails in current time.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 3

आर्या (साश्चर्यम्) किं कोष: ……………. उच्चारणमपि शुद्धं भवति?
आर्या – (साश्चर्यम्) किं कोषः कण्ठस्थीकर्तुं शक्यः? तेन क; लाभ; भवति?
अध्यापिका – अथ किम् । पद्यमयः एषः ग्रन्थः गेयः । अतः श्लोकानां, सुभाषितानां पठनम् इव तस्य कण्ठस्थीकरणम् अतीव सुलभम् । तत्र एकस्य शब्दस्य कृते नैके समानार्थकशब्दाः वर्तन्ते । क्वचित् एकस्य शब्दस्य नैके भिन्ना: अर्थाः अपि वर्तन्ते । अतः तस्य पठनेन अस्माकं शब्दसम्पत्ति: वद्धिं गच्छति । अस्माकं स्मरणशक्ति: धारणाशक्तिः च वर्धेते, उच्चारणमपि शुद्धं भवति ।

अनुवादः

आर्या – (आश्चर्यचकित होऊन) कोष तोंडपाठ करणे शक्य आहे? त्याने काय फायदा होतो?
शिक्षिका – होय तर ! हा ग्रंथ पद्यमय आहे आणि म्हणूनच गेयसुद्धा. त्यामुळे श्लोक. सुभाषित यांच्यासारखेच अमरकोष पाठ करणे सुद्धा सोपे आहे. त्यात एका शब्दासाठी अनेक समानार्थी शब्द आहेत. काही ठिकाणी एका शब्दाचे अनेक भिन्न अर्थसुद्धा दिले आहेत. त्यामुळे अमरकोषाच्या पाठांतराने आपली शब्दसंपत्ती वृद्धिंगत होते. आपली स्मरणशक्ती, धारणाशक्ती वाढते आणि उच्चारणसुद्धा शुद्ध होते.

Arya : (Surprisingly) Is it possible to learn a thesaurus by heart? What’s the benefit of that?
Teacher: Of course! This book is in the verse form, which is fit to sing. Hence, just like other verses, learning this thesaurus is also very easy. There, for a single word, numerous sysnonyms are given. Sometimes even different meaning of a single word are there. Hence, learing by heart this thesaurus increases our vocabulary. Our memory, retention also increases, Pronunciation also gets better. (pure)

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 4

नयन: – वयमपि ………………. अवश्यं कर्तव्यमेव।
नयनः – वयमपि अमरकोषं कठस्थं कुर्याम। तस्मिन् कति श्लोकाः सन्ति?
अध्यापिका – उपसार्धसहस्र (1500) श्लोकाः सन्ति। तत्र त्रीणि काण्डानि सन्ति। अत:’त्रिकाण्डकोषः’ इति एतस्य अपरं नाम। तथा ‘नामलिङ्गानुशासनम्’ इति नाम्ना अपि विख्यात: एषः कोषः।
सुमेधा – ‘नामलिङ्गानुशासनम्’ इति शब्दस्य क: अर्थ:?
अध्यापिका – तदपि अस्य ग्रन्थस्य अपरं वैशिष्ट्यम्। अत्र न केवलं समानार्थकशब्दाः अपि तु तेषां लिङ्गनिर्देशः कृतः। तेन भाषायाः आकलनं प्रयोगः च सुकर: भवति।
स्वप्नीलः – आचार्ये, तेन वयं संस्कृतकाव्यानि नाटकानि च विनायासं पठितुं शक्नुमः खलु।
अध्यापिका – निश्चयेन! तर्हि इत:परं सर्वैः अमरकोषस्य पठनम् अवश्यं कर्तव्यमेव।

अनुवादः

नयन – आपणसुद्धा अमरकोष तोंडपाठ करूया. त्यात किती श्लोक आहेत?
शिक्षिका – जवळपास दीड हजार (1500) श्लोक आहेत. त्यात तीन काण्डे विभाग आहेत. म्हणूनच त्याचे दुसरे नाव त्रिकाण्डकोष असे आहे. शिवाय ‘नामलिङ्गानुशासन’ या नावाने सुद्धा हा कोष प्रसिद्ध आहे.
सुमेधा – ‘नामलिङ्गनुशासन’ या शब्दाचा अर्थ काय?
शिक्षिका – तेसुद्धा या ग्रंथाचे दुसरे वैशिष्ट्य आहे. यात फक्त समानार्थी शब्दच नाहीत पण त्यांचा लिंगनिर्देश सुद्धा केला आहे. त्यामुळे भाषा समजणे आणि प्रयोग करणे सोपे होते.
स्वप्नील – बाई! त्यामुळे आपण संस्कृत काव्य आणि नाटक यांचा अगदी सहज करू शकतो.
शिक्षिका – निश्चितच! तर इथूनपुढे आपण सर्वांनी अमरकोषाचा अभ्यास केला पाहिजे.

Nayan: We too shall learn Amarakosha by heart. How many verses are there?
Teacher: There are one thousand and five hundred verses. There are three chapters. Hence its other name is त्रिकाण्डकोष. Apart from this thesaurus is also popularly known as नामलिङ्गानुशासनम्.
Sumedha: What’s the meaning of नामलिङ्गानुशासनम्?
Teacher: That’s the another frature of this thesaurus. It doesn’t have just synonyms for the words but gender specification is also mode. Because of that understanding and use of language gets easy.
Swapnil: Teacher, then we can study the Sanskrit poetry as well as drama without much efforts!
Teacher: Definitely ! so now onwards we all should learn Amarakosha.

सन्धिविग्रहः

  • तथैव- तथा + एव।
  • तथैव – तथा + एव ।
  • उच्चारणमपि – उच्चारणम् + अपि।
  • वयमपि – वयम् + अपि ।
  • तदपि – तत् + अपि।
  • कर्तव्यमेव – कर्तव्यम् + एव।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

समानार्थकशब्दाः

  • आचार्या – अध्यापिका, शिक्षिका।
  • भाषा – वाक्, वाणी, भारती।
  • उपयोगः – उपयोजनम्।
  • पण्डितः – विद्वान्, धीमान्।
  • छात्राः – विद्यार्थिनः।
  • लाभः – उपयोगः।
  • ग्रन्थः – पुस्तकम्।

विरुद्धार्थकशब्दाः

  1. भिन्ना × समाना।
  2. विशाला × लघु।
  3. आवश्यक: × अनावश्यकः।
  4. सुयोग्य: × अयोग्यः।
  5. पण्डित: × मूढः ।
  6. सुलभम् × कठिनम्, दुष्करम्।
  7. शुद्धम् × अशुद्धम्।
  8. विख्यातः × कुख्यातः।
  9. सुकरः × दुष्करः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

शब्दार्थाः

  1. ग्रन्थालयः – library – ग्रंथालय, वाचनालय
  2. आचार्या – teacher – शिक्षिका
  3. शास्त्रम् – science, scripture – विज्ञान, शास्त्र
  4. कोषः – dictionary – कोष
  5. सङ्ग्रह: – collection – साठा / संग्रह
  6. वित्तकोष – bank – बैंक
  7. उपयोग: – usage – उपयोग
  8. सुयोग्य: – apt – बरोबर
  9. संभाषण – conversation – संभाषण
  10. भाषाप्रभुत्वम् – command on language – भाषेवरील प्रभुत्व, पकड
  11. ज्ञानप्राप्त्यर्थम् – to aquire knowledge – ज्ञान मिळवण्यासाठी
  12. विशेषः – special, distinct – विशेष
  13. शब्दसंपत्तिः – vocabulary – शब्दसंपत्ती
  14. पण्डितः – scholar – विद्वान
  15. रचयिता – composer – रचणारा
  16. पुरातनकाले – in ancient times – पुरातन काळात
  17. गुरुकुल – abode of Guru – गुरुकुल
  18. कण्ठस्थम् – learn by heart – पाठांतर
  19. पद्यमयः – in verse form – पद्य
  20. गेयः – fit to sing / melodious – गाण्यायोग्य
  21. वृध्दिं गच्छति – increases – वाढते
  22. स्मरणशक्तिः – memory – स्मरणशक्ती
  23. उच्चारणम् – pronunciation – उच्चार
  24. धारणाशक्ति: – retention power – धारणक्षमता
  25. श्लोकाः – verses – श्लोक
  26. काण्डानि – sections – विभाग, खंड
  27. लिङ्गनिर्देश: – gender – शब्दाच्या लिंगाविषयी
  28. specification – सूचना / उल्लेख
  29. आकलनम् – understanding – आकलन
  30. सुंकारः – easy – सोपा
  31. विनायासम् – easily – सोप्या रीतीने सहजपणे
  32. विख्यातः – famous, known – प्रसिद्ध

Aamod Sanskrit Book 9th Class Solutions

Pincode Pravartak Mahan Sanskritadnya Class 9 Sanskrit Chapter 6 Question Answer Maharashtra Board

Class 9th Sanskrit Anand Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 6 Question Answer

Sanskrit Anand Std 9 Digest Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Textbook Questions and Answers

भाषाभ्यास:

1. उचितं पर्यायं चिनुत।

प्रश्न अ.
पत्रवाहक: किं पठित्वा पत्रं वितरति ?
1. देवनागरीलिपीम्
2. कन्नडलिपीम्
3. आङ्ग्लभाषाम्
4. सङ्केतक्रमाङ्कम्
उत्तरम् :
4. सङ्केतक्रमाङ्कम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न आ.
पिन्कोक्रमाङ्कः अत्र न आवश्यकः।
1. रुग्णालये
2. सद्यस्क-क्रयणे
3. ATM शाखा-अन्वेषणे
4. पुस्तकपठने
उत्तरम् :
4. पुस्तकपठने

प्रश्न इ.
पिनकोड्-प्रणालिः केन समारब्धा ?
1. इन्दिरामहोदयया
2. गान्धीमहोदयेन
3. प्रधानमन्त्रिणा
4. वेलणकरमहोदयेन
उत्तरम् :
4. वेलणकरमहोदयेन

प्रश्न ई.
पिनकोड्क्रमाङ्के कति सङ्ख्या:?
1. 6
2. 4
3. 3
4. 2
उत्तरम् :
1. 6

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

2. माध्यमा भाषाया लिखत।

प्रश्न 1.
वेलणकरमहोदयस्य कार्यवैशिष्ट्यानि लिखत।
उत्तरम् :
‘पिनकोड् प्रवर्तकः, महान् संस्कृतज्ञः’ या पाठात पत्रव्यवहार बिनचूक होण्यासाठी आवश्यक अशा पिन-कोड् प्रणालीविषयी माहिती मिळते. श्रीराम भिकाजी वेलणकर हे कलकत्ता पत्रविभागाचे संचालक म्हणून कार्यरत होते. त्यांच्याकडे एक सैनिक एक समस्या घेऊन आला.

त्याला आपल्या आई-वडिलांच्या तब्येतीविषयी माहिती कळत नव्हती कारण तो अरुणाचल प्रदेशात राहत होता व त्याचे आई – वडील केरळमध्ये, केरळहून अरुणाचलला पत्र पोहोचण्यास एक महिन्याहून अधिक काळ लागत असे. त्याची समस्या ऐकून वेलणकर महोदयांनी त्याची दखल घेतली व विचार सुरु केला.

त्यांनी सर्वप्रथम पत्रवाटप कार्यातील नेमकी समस्या जाणून घेतली. लिखाणातील संदिग्धतेमुळे समस्या निर्माण होते हे लक्षात घेऊन त्यांनी अंकाधारित पिनकोड पद्धत निर्माण केली. त्यासाठी त्यांनी देशाचे आठ भाग करून त्यांना राज्यनिहाय क्रमांक दिले.

अशाप्रकारे सहा अंकांचा स्थानसंकेतांक असणारी पिनकोड पद्धत त्यांनी भारतात सुरु केली. वेलणकर महोदय गणितज्ञ असल्यामुळे पत्रविभागातील कार्यातसुद्धा त्यांनी त्यांच्या गणित ज्ञानाचा कौशल्याने वापर केला. ते आपल्या कार्याशी प्रामाणिक व कर्तव्यदक्ष होते.

In the lesson ‘पिनकोड् प्रवर्तकः, महान संस्कृतज्ञ’ we get to know about a great mathematician and a dedicated sanskrit scholar Mr. Velankar who invented PIN Code System. Mr. Velankar was director of Kolkata post office.

Once a soldier came to him and told that he was facing a problem in getting information regarding his parents’ health as it used to take more than a month for a letter to reach Kerala from Arunachal Pradesh.

Hearing his problem Mr. Velankar immediately started to think about the solution. He first tried to analyse the reasons behind the problem. He realised that due to bad handwriting, incomplete address etc. such problems arise.

He then divided the country in eight and numbered these divisions based on the states. This number has six-digits. This sixdigit number is PIN code. He was a very efficient post office director and was very devoted to his work.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न 2.
वेलणकरमहोदय: केन प्रसङ्गेन पिनकोडनिर्माणे प्रेरित:?
उत्तरम् :
‘पिनकोड् प्रवर्तकः, महान् संस्कृतज्ञः’ या पाठात पिनकोड प्रणाली कशी व कधी अस्तित्वात आली याबद्दल माहिती मिळते. श्रीराम वेलणकर हे कोलकता पोस्टविभागात कार्यरत होते. एके दिवशी अरुणाचलप्रदेशात राहणारा सैनिक दुःखी होऊन त्यांच्याकडे आला. अरुणाचलप्रदेशाहून केरळला पत्र जाण्यासाठी महिन्याभरापेक्षा अधिक वेळ लागत असे. त्यामुळे त्याला त्याच्या आई-वडीलांच्या तब्येतीविषयी कळत नव्हते.

त्या सैनिकाची समस्या ऐकून वेलणकरांनी त्यावर विचार करून त्यावर उपाय शोधण्याचा प्रयत्न सुरु केला व त्यातूनच पिनकोडपद्धती अस्तित्वात आली.

In the lesson ‘पिनकोड् प्रवर्तकः, महान संस्कृतज्ञ’, greatness of Mr. Velankar is described. Mr. Velankar was working in Kolkata post office as director. During his tenure, one soldier came to him. He was sad because he was unable to know about his parent’s health. He was on posting at Arunachat pradesh and his parents were staying in Kerala.

It used to take more than a month for a letter to reach Kerala from Arunachal pradesh. After listening to his problem. Mr. Velankar analysed tue reason behind this problem and eventually invented the PIN-code system.

A genuine problem of a solder drove Mr. Velankar to invent the PIN-code system.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

3. एकवाक्येन उत्तरत।

प्रश्न अ.
वेलणकरमहोदयस्य कः प्रियः विषयः ?
उत्तरम् :
वेलणकरमहोदयस्य सङ्गीतं प्रिय: विषयः।

प्रश्न आ.
वेलणकरमहोदयः के वाद्ये वादयति स्म ?
उत्तरम् :
वेलणकरमहोदयः व्हायोलिन तबला च इति वाद्ये वादयति स्म।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न इ.
वेलणकरमहोदयेन रचितः सङ्गीतविषयकः ग्रन्थः कः ?
उत्तरम् :
वेलणकरमहोदयः रचितः सङ्गीतविषयक: ग्रन्च: गीतगीर्वाणम्।

प्रश्न ई.
पिनकोड्प्रणालिनिमित्तं वेलणकरमहोदयेन देशस्य कति विभागाः कृताः ?
उत्तरम् :
पिनकोप्रणालिनिमित्तं वेलणकरमहोदयेन देशस्य अष्ट विभागा: कृताः ।

प्रश्न उ.
वेलणकरमहोदयः कस्य विभागस्य निर्देशकः आसीत् ?
उत्तरम् :
वेलणकरमहोदयः डाकतारविभागस्य निर्देशकः आसीत्।

प्रश्न ऊ.
वेलणकरमहोदयस्य अभिमतः साहित्यप्रकार: कः?
उत्तरम् :
वेलणकरमहोदयस्य अभिमतः साहित्यप्रकार: नाट्यलेखनम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

5. विशेषणानि अन्विष्य लिखत।

प्रश्न 1.
अ. ………………. प्रणालिः।
आ. …………… सैनिकः ।
इ. ………………. भाषाः।
ई. ………………. हस्ताक्षरम् ।
ए. ………………. विषयः।
ऐ. ………………. रचनाः।
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 1
उत्तरम् :
आ. दुःखितः, केरलं प्रदेशीयः
इ. भिन्ना:
ई. दुबोधम्
ए. प्रियः
ऐ. विविधाः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

अन्विष्यत लिखत च।

1. एताः सङ्ख्याः किं निर्दिशन्ति।
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 2
2. विविधदेशेषु अपि पत्रसङ्केताङ्कप्रणालिः वर्तते वा?

Sanskrit Anand Class 9 Textbook Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.
…………. प्रधानमन्त्रिमहोदयायै कदा उपहारीकृता एषा पिन्कोड् महत्त्वपूर्णा प्रणालि:?
(अ) ऑगस्ट 1972
(आ) ऑगस्ट 1929
(इ) सप्टेंबर 1972
(ई) ऑगस्ट 1927
उत्तरम्
(अ) ऑगस्ट 1972

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
1. पत्रालय-अधिकारी संस्कृतपण्डितः गणितज्ञः श्रीराम भिकाजी वेलणकरमहोदयः।
2. वयं पत्रपेटिकायां पत्रं क्षिपामः।
उत्तरम्
1. पत्रालय-अधिकारी क: अस्ति?
2. वयं कुत्र पत्रं क्षिपाम:?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।

प्रश्न 1.

  1. वेलणकरमहोदय: डाकतार-विभागस्य निर्देशकरूपेण ………. आसीत्। (कार्यविभागे / कार्यमग्नः)
  2. पत्रस्य प्रवासकाल: ……… आसीत्। (मासः / मासाधिक:)
  3. वेलणकरमहोदयेन ……… अङ्कानाम् उपयोगः कृतः? (शास्त्रज्ञेन / गणितज्ञेन)
  4. वेलणकरमहोदयस्य प्रियविषयः ……… आसीत्। (सङ्गीतम् / इतिहास:)
  5. ……….. ख्याति: नाटकानाम् आसीत्। (सबकुछ श्रीः / सबकुछ श्रीभिः)

उत्तरम् :

  1. कार्यमग्नः
  2. मासाधिकः
  3. गणितज्ञेन
  4. सङ्गीतम्
  5. सबकुछ श्रीभिः

एकवाक्येन उत्तरत।

प्रश्न 1.
कः कोलकतानगरे कार्यरतः आसीत्?
उत्तरम् :
श्रीराम-भिकाजी-वेलणकरमहोदय : कोलकतानगरे कार्यरतः आसीत्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न 2.
वेलणकरमहोदयस्य कार्यकाले क: आगतः?
उत्तरम् :
वेलणकरमहोदयस्य कार्यकाले केरल-प्रदेशीयः सैनिक: मेलितुम् आगतः।

प्रश्न 3.
वेलणकरमहोदयस्य चिन्तनं किम् आसीत्?
उत्तरम् :
“कश्यं पत्रस्य प्राप्तिकालं न्यूनं कर्तुं शक्नोमि?” इति वेलणकरमहोदयस्य चिन्तनम् आसीत्।

प्रश्न 4.
वेलणकरमहोदयेन केषाम् उपयोगः कृतः?
उत्तरम् :
वेलणकरमहोदयेन अङ्कानाम् उपयोगः कृतः।

प्रश्न 5.
वेलणकरमहोदयः कस्मिन् वादने निपुण: आसीत्?
उत्तरम् :
वेलणकरमहोदयः व्हायोलिनवादने तथा तबलावादनेऽपि निपुणः आसीत्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

प्रश्न 6.
वेलणकरमहोदयः किं रचितवान् ?
उत्तरम् :
वेलणकरमहोदयः गीतगीर्वाणम् इति सङ्गीतविषयकं शास्त्रीयग्रन्थं रचितवान्।

प्रश्न 7.
पत्राणाम् वितरणव्यवस्था कथं शक्या भवति?
उत्तरम् :
पत्राणां वितरणव्यवस्था पिनकोड्प्रणाल्या शक्या भवति।

प्रश्न 8.
एषा महत्त्वपूर्णा प्रणालिः कस्यै उपहारीकृता?
उत्तरम् :
एषा महत्त्वपूर्णा प्रणालि: प्रधानमन्त्रि-इन्दिरा-गान्धी महोदयायै उपहारीकृता।

प्रश्न 9.
पिन्कोक्रमाङ्के कति सङ्ख्या:?
उत्तरम् :
पिन्कोक्रमाङ्के षट् सङ्ख्याः ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. पत्रस्य प्रवासकाल: मासाधिको नासीत्।
  2. अधुनापि वयं विनायासं शीघ्र पत्र लभामहे।
  3. वेलणकर: महोदयः न अनुशासनप्रियः ।
  4. वेलणकरमहोदयः सर्वमेव कर्तुं न समर्थः ।
  5. पत्रालयात् निर्दिष्टं स्थानं प्रति पत्राणि गच्छन्ति।
  6. पत्रलस्य अधिकारी संस्कृतपण्डितः शास्त्रज्ञः च।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. असत्यम्
  5. सत्यम्
  6. असत्यम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

शब्दस्य वर्णविग्रहं कुरुत।

  • दुर्बोधम् – द् + उ + र् + ब् + ओ + ध् + अ + म् ।
  • विनायासम् – व् + इ + न् + आ + य् + आ + स् + अ + म्।
  • क्रमाङ्कनम् – क् + र् + अ + म् + आ + ङ् + क् + अ + न् + अ + म्।
  • कर्तुम् – क् + अ + र + त् + उ + म्।
  • विद्वद्वरेण्यः – व् + इ + द् + व् + अ + द्  + व् + अ + र + ए + ण् + य् + अः।
  • प्राप्नोति – प् + र + आ + प् + न् + ओ + त् + इ।
  • महोदयायै – म् + अ + ह् + ओ + द् + अ + य् + आ + य् + ऐ।
  • प्रणालिः – प् + र् + अ + ण् + आ + ल् + इ:।

विभक्त्यन्तरूपाणि।

  • प्रथमा – मित्राणि, वयम्, एषा, सः, विभागाः, सैनिकः, वयम्, प्रत्यूहाः, नैके, वयम्, रचनाः, गीतानि, कथाः, साहित्यप्रकारः।
  • द्वितीया – पत्रालयः, स्थानम्, पत्रम्, नाट्यलेखनम्, सर्वम्, दिग्दर्शनम्।
  • तृतीया – केन, निर्देशकरूपेण, तेन, संस्कृतेन, तेन, येन।
  • षष्ठी – अस्माकम्, एतस्य, प्रश्नस्य, डाकतारविभागस्य, पत्रस्य, तेषाम् पित्रोः, तस्य, नाटकानाम्।
  • सप्तमी – देशे, पत्रपेटिकायाम्, कोलकतानगरे, एकस्मिन, दिने।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
मेलितुम्
ज्ञातुम्
कर्तुम्

विशेषण – विशेष्य – सम्बन्धः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः 3

प्रश्न 1.
……… साहित्यप्रकारः।
उत्तरम् :
अभिमतः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Summary in Marathi and English

प्रस्तावना :

आजच्या इंटरनेट युगात आपण पत्रव्यवहार कमी करत असलो तरीसुद्धा आजही भारतामध्ये पत्रविभाग हा महत्वाचा प्रशासकीय विभाग आहे. ह्य विभाग ज्या प्रणालीमुळे गेली अनेक वर्षे अव्याहतपणे चालू आहे ती पिनकोड प्रणाली पत्र-व्यवहाराचा आधार आहे. प्रस्तुत गद्यांश वेलणकर महोदयांनी प्रचलित केलेल्या पिनकोड प्रणाली विषयी माहिती देतो.

वेलणकर महोदय हे श्रेष्ठ गणितज्ञ तसेच संस्कृत विषयाचे गाढे अभ्यासक होते. त्यांनी अनेक संस्कृत नाटके, काव्ये रचली. सङ्गीतसौभद्रम् कालिदासचरितम्, जन्म रामायणस्य, तनयो राजा भवति कथं मे? राज्ञी दुर्गावती, रणश्रीरङ्गम्, कालिन्दी, स्वातन्त्र्यलक्ष्मीः, कौटिलीयार्थनाट्यम् या त्यांच्या काही सुप्रसिद्ध रचना आहेत.

Even though in the era of ‘e-mail’, we are not much acquainted with writing the traditional letter, in India postal service is still one of the most important pillars of the administrative system. PIN-code system is unique feature of this service.

This system was invented by Mr. Velankar, He was a great mathematician and Sanskrit scholar. He has composed several Sanskrit poems, plays etc. Torname a fear सङ्गीतसौभद्रम्,कालिदासचरितम्, जन्म रामायणस्य,तनयो राजा भवति कथं मे? राज्ञी दुर्गावती, रणबीरङ्गम् कालिन्दी, स्वातन्त्र्यलक्ष्मी:, कौटिलीयार्थनाट्यम् are his popular compositions.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

उपोद्घात:

  • गौरवः – अरे अमेय, कुछ गच्छसि?
  • अमेयः – समीपे एव पत्रपेटिका वर्तते। मातुलं प्रति पत्रं प्रेषयितुं तत्र गच्छामि।
  • गौरवः – दर्शय पत्रम्। अपि बेङ्गलुरुनगरे निवसति तव मातुल:? तत् तु अतीव दूरे किल? कदा पत्रं विन्देत् स:?
  • अमेयः – सामान्यत: त्रीणि दिनानि अपेक्षितानि तदर्थम्।
  • गौरवः – जीणि दिनानि एव? एतावत् शीघ्रम्?
  • अमेयः – सत्यम्।
  • गौरवः – किन्तु सङ्केत: तु देवनागरीलिप्यां लिखितः। कर्णाटके तु कन्नडलिपिः प्रयुज्यते नु? तहि कथं पत्रवाहकः तत् पठितुं शक्नुयात्?
  • अमेयः – पश्य एतत्। सङ्केतस्य अन्ते आङ्ग्लभाषया कश्चन क्रमाङ्क: लिखितः अस्ति। जानासि खलु तद्विषये?
  • गौरवः – आम, सः तु पिन्कोक्रमाङ्कः । अहं पत्रं न लिखामि किन्तु सद्यस्क – क्रयणसमये (Online Shopping) पिन्कोक्रमाङ्क: अनिवार्यः एव। इतोऽपि च अस्माकं विभागे ATM शाखाः, रुग्णालयाः, विशिष्टसेवा: वा कुत्र सन्ति इति ज्ञातुं पिन्कोक्रमाङ्क: आवश्यक: एव।
  • गौरव – अरे अमये, कुठे जात आहेस?
  • अमेय – जवळच टपालपेटी आहे. मामाला पत्र पाठविण्यासाठी तिथे जात आहे.
  • गौरव  – पत्र दाखव, तुझा मामा बंगळुरूला राहतो का? ते तर खूप दूर आहे ना? त्याला पत्र केव्हा मिळेल?
  • अमेय – साधारणपणे त्यासाठी तीन दिवस लागतात.
  • गौरव – केवळ तीनच दिवस? एवढ्या लवकर?
  • अमेय – खरेच.
  • गौरव – परंतु पत्ता तर देवनागरी लिपीमध्ये लिहिलेला आहे. कर्नाटकात तर कन्नड लिपी वापरली जाते ना? तर मग टपालवाहकाला ते वाचणे कसे शक्य होईल?
  • अमेय – हे बघ. पत्त्याच्या शेवटी इंग्रजी भाषेत काही क्रमांक लिहिलेले आहेत. त्याविषयी काही माहिती आहे का?
  • गौरव – हो, तो तर पिनकोड क्रमांक आहे. मी पत्र लिहीत नाही परंतु ऑनलाईन शॉपिंग करतेवेळी पिनकोड क्रमांक अनिवार्यच आहे. आपल्या विभागातील ATM शाखा, रुग्णालये अथवा विशिष्ट सेवा कुठे आहेत हे जाणून घेण्यासाठी पिनकोड क्रमांक आवश्यकच आहे.
  • Gaurav – Ameya, where are you going?
  • Ameya – I have a post box near by. I am going there to send the letter to my uncle.
  • Gaurav – Show me the letter! Does your uncle live in Bengaluru city? That is really far, isn’t it? When will he get the letter?
  • Ameya – Generally two three days are expected for that.
  • Gaurav – Just three days? So fast?
  • Ameya – Yes, true!
  • Gaurav – But the address is written in Devnagari. But in Karnataka, Kannada script is used, right? Then how would the postman be able to read it?
  • Ameya – See this. At the end of the address, a certain number is written. Do you know about that?
  • Gaurav – Yes, that is the PIN code number. I do not write a letter, but while shopping online, PIN-code number is necessary. Apart from this, to know where ATM branches, hospitals or any special services are, it is essential to know the PIN code number.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 1

अयि मित्राणि, ………… वेलणकरमहोदयः।

अयि मित्राणि, भारतसदृशे विशाले देशे सुदूरपान्तेभ्यः अन्यप्रान्तं प्रति प्रेषितानि पत्राणि बिना विलम्बं विना प्रमादं कथं लभ्यन्ते ? वयम् अस्माकं निवासविभागे पत्रपेटिकायां पत्रं क्षिपामः । तत: तत् पत्रालयं प्रति गच्छति। तत: च निर्दिष्टं स्थानं प्रति प्राप्नोति। कथं शक्या भवति एषा वितरणव्यवस्था? “पिन्कोमणालिः’ इत्येव एतस्य प्रश्नस्य उत्तरम्। पिन्कोक्रमाङ्कः नाम पत्रसङ्केतस्य अन्ते लिखिताः षट् सङ्ख्याः । पिनकोड् नाम स्थानसङ्केताङ्कः ।

(PIN – Postal Index Number), ऑगस्ट 1972 – तमे खिस्ताब्दे स्वातन्त्र्यदिनसमारोहे प्रधानमन्त्रि-इन्दिरा-गान्धी-महोदयायै उपहारीकृता एषा महत्वपूर्णा प्रणालिः । केन खलु प्रवर्तिता इयं सङ्केताङ्कप्रणालिः? स: पत्रालय-अधिकारी आसीत् संस्कृतपण्डित: गणितज्ञः श्रीराम-भिकाजी-वेलणकरमहोदयः।

अनुवादः

अहो मित्रहो, भारतासारख्या विशालदेशात दूरवरच्या प्रांतातून इतर प्रांतात पाठवलेली पत्रे उशीर न होता व कोणत्याही चुकीशिवाय कशी बरे मिळतात? निवास विभागातील टपालपेटीत पत्र टाकतो. त्यानंतर ते पत्रालयात जाते. आणि तिथून निर्दिष्ट केलेल्या स्थळी पोहोचते. ही वितरणव्यवस्था कशी शक्य होते?

“पिनकोड्पद्धत’ हेच या प्रश्नाचे उत्तर, पिनकोड क्रमांक म्हनजे पत्रावरील पत्त्याच्या शेवटी लिहिलेल्या सहा संख्या होय, पिनकोड म्हणजे स्थानसंकेतांक (स्थानाचा निर्देश करणारे विशिष्ट अंक) ऑगस्ट 1972 रोजी स्वातंत्र्यदिनाच्या समारंभाला भेट केलेली ही महत्त्वपूर्ण प्रणाली आहे. ही संकेतांक प्रणाली कोणी बरे निर्माण केली? ते पत्रालय-अधिकारी होते. संस्कृतपंडित, गणितज्ञ श्रीराम भिकाजी वेलणकरमहोदय.

O friends, in a huge country like India, how do letters sent from far-flunged region to other places reach without delay and without errors? We drop the letter in a post box, which is there in our residential area. Then it goes to the post office.

And then reaches the place indicated. How does this distribution system become possible? ‘PIN-code system’ is the answer to this question. PIN-code number means the six digits written at the end of the letter’s address. PIN-code means Postal Index Number.

This system handed over to the Prime Minister Indira Gandhi in August 1972 on the occasion of the Independence Day, However, who invented this PIN-code system? That post-office officer was a Sanskrit scholar and mathematician Mr. Shriram Bhikaji Velankar.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 2

स: कोलकतानगरे ……………… लभामहे ।

स: कोलकतानगरे डाकतारविभागस्य निर्देशकरूपेण कार्यरतः आसीत् । तस्य कार्यकाले एकस्मिन् दिने कोऽपि दुःखितः केरल-प्रदेशीयः सैनिक: महोदयं मेलितुम् आगतः । सः तस्य पित्रो: स्वास्थ्यविषये किञ्चिदपि ज्ञातुम् असमर्थः । यतः तदा पत्रस्य प्रवासकालः केरलत:अरुणाचलप्रदेशपर्यन्त क्वचित् मासाधिकोऽपि आसीत्।

तेन पं. वेलणकरमहोदयस्य चिन्तनम् आरब्धम्, ‘कथं पत्रस्य प्राप्तिकालं न्यून कर्तुं शक्नोमि ? दुर्बोध हस्ताक्षरं, भिन्नाः प्रान्तीया: भाषा:, अपूर्णः पत्रसङ्केत: इति नैके प्रत्यूह्यः । अत: गणितज्ञेन तेन अङ्कानाम् उपयोगः कृतः । तेन देशस्य अष्ट विभागाः कृताः । तेषां च उपविभाग-जनपदाधारण क्रमाङ्कनं कृतम्। तेन अधुनापि वयं विनायासं शीघ्र पत्रं लभामहे।

अनुवादः

ते कोलकतानगरात डाकतार विभागाचे निर्देशक म्हणून कार्यरत होते. त्यांच्या कार्यकाळात एके दिवशी कोणी एक दुःखी केरळ प्रदेशातील सैनिक (त्या) महोदयांना भेटण्यासाठी आला. तो त्याच्या आई-वडिलांच्या स्वास्थाविषयी अजिबात जाणून घेऊ शकत नव्हता. कारण तेव्हा पत्राचा प्रवासकाळ केरळपासून अरुणाचलप्रदेशापर्यंत एक महिन्याहूनही अधिक होता.

त्यामुळे पं, वेलणकर महोदयांनी विचार करण्यास सुरुवात केली, पत्र पोहचण्याचा काळ कसा बरे कमी करता येईल?’ दुर्बोध (समजण्यासाठी कठीण) हस्ताक्षर, वेगवेगळ्या प्रांतातील वेगवेगळ्या भाषा, अपूर्ण पत्ते अशा अनेक समस्या होत्या.

म्हणून गणितज्ञ असलेल्या त्यांनी अंकांचा उपयोग केला. त्यांनी देशाचे आठ विभाग पाडले. आणि त्यांचे उपविभाग, राज्यांच्या आधाराने क्रमांकन केले. त्यामुळे आत्तासुद्धा आपल्याला विनासायास (सहजपणे) त्वरित पत्र मिळते.

He worked as the director of postal department at Kolkata. During his tenure, a certain grieved soldier who was native of Kerala came to meet Mr. Velankar. He was totally unable to know about his parent’s health Because at that time, travelling time of a letter from Kerala to Arunachal Pradesh was sometimes even more than a month.

Hence, Mr. Velankar started thinking ‘how can I reduce the time for the letter to reach? There are many obstacles like bad handwriting, different regional languages, incomplete address etc. Hence, the digits were used by that mathematician.

He made eight divisions of the country, They were numbered on the basis of subdivision states. Because of that, we still get the letter fast without much effort.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

परिच्छेद : 3

अनुशासनप्रियस्य …………… उपकृताः ।

अनुशासनप्रियस्य वेलणकरमहोदयस्य सङ्गीतमपि प्रियः विषयः । स: व्हायोलिनवादने तथा तबलावादनेऽपि अतीव निपुणः। अतः एव सः ‘गीतगीर्वाणम् इति सङ्गीतविषयक शास्त्रीयग्रन्थं संस्कृतेन रचितवान्। कथाः, गीतानि, बालगीतानि, नृत्यनाट्यम् इति बहुविधाः रचना: तेन कृताः तथापि नाट्यलेखन तस्य अभिमत: साहित्यप्रकार: ।

लेखन, दिग्दर्शनं, नाट्यनिर्मितिः, व्यवस्थापन, सङ्गीतसंयोजनम् इति सर्वमेव कर्तुं सः समर्थः अत: “सबकुछ श्रीभिः” इति तस्य नाटकानां ख्यातिः आसीत्। धन्यः सः विद्रद्वरेण्यः येन वयं पिनकोड्प्रणाल्या उपकृताः।

अनुवादः

शिस्तप्रिय वेलणकर महोदयांचा संगीत सुद्धा आवडता विषयोता. ते व्हायोलिनवादनात तसेच तबला वादनातही अतिशय पारंगत होते. म्हणूनच त्यांनी ‘गीतगीर्वाणम्’ हा संगीत विषयक शास्त्रीय ग्रंथ संस्कृतात रचला. कथा, गाणी, बालगीते, नृत्यनाट्य अशा पुष्कळ रचना त्यांनी केल्या. तरी नाट्यलेखन त्यांचा आवडता साहित्य प्रकार होता.

ते लेखन, दिग्दर्शन, नाट्यनिर्मिती, व्यवस्थापन, संगीतसंयोजन हे सर्व काही करु शकत म्हणून “सबकुछ श्रीभिः” अशी त्यांच्या नाटकांची ख्याती होती. धन्य ते श्रेष्ठ विद्वान (वेलणकर महोदय) ज्यांनी आपल्याला पिनकोडप्रणालीने उपकृत केले.

Mr. Velankar who liked discipline was also fond of music He was expert in playing the violin and tabla. Hence, he even composed a book, in Sanskrit “गीतगीर्वाणम्” which is related to music. He has composed many songs, songs for kids, danceplays and many compositions, yet play-writing was his favorite literature genre.

He was able to do writing, direction, production of dramas, management and music composition and hence his plays were famous as ‘सबकुछ श्रीभि:’. He was a great scholar who has indebted us with PINcode system.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

सन्धिविग्रहः

  • इत्येव – इति + एव ।
  • कोऽपि – कः + अपि ।
  • किञ्चिदपि – किचित् + अपि ।
  • मासाधिकोऽपि – मासाधिक: + अपि ।
  • अधुनापि – अधुना + अपि ।
  • तबलावादनेऽपि – तबलावादने + अपि ।
  • तथापि – तथा + अपि ।
  • सर्वमेव – सर्वम् + एव ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

समानार्थकशब्दाः

  • मित्राणि – वयस्याः।
  • नाम – अभिधानम्।
  • देशे – राष्ट्रे।
  • ख्रिस्ताब्दे – संवत्सरे।
  • रतः – मग्नः ।
  • दिने – दिवसे।
  • जनकः – पिता।
  • समयम् – कालः।
  • अधुना – इदानीम्।
  • नुिपणः – पारङ्गतः।
  • ग्रन्थः – पुस्तकम्।
  • ख्यातिः – प्रसिद्धिः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

विरुद्धार्थकशब्दाः

  • मित्राणि × रिपवः।
  • पण्डितः × मूढः।
  • अन्ते × आरम्भे।
  • विशाल: × लघुः।
  • शक्या × अशक्या।
  • दुःखितः × आनन्दितः।
  • असमर्थः × समर्थः।
  • न्यूनम् × बहु, दीर्घम्।
  • उपयोग: × निरुपयोगः।
  • शीघ्रम् × शनैः शनैः।
  • प्रियः × अप्रियः।
  • समर्थम् × असमर्थम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

शब्दार्थाः

  1. विलम्ब: – delay – उशीर
  2. प्रमादः – mistake – चूक
  3. पत्रपेटिकायाम् – in letter box – पत्रपेटीत
  4. क्षिपाम: – we drop – टाकतो
  5. उपहारीकृता – handed over to – सुपूर्द करणे
  6. प्रणालिः – system – प्रणाली, पद्धती
  7. गणितज्ञः – mathematician – गणितज्ञ
  8. कार्यरतः – engrossed in work – कार्यरत
  9. पित्रोः – parents – आई-वडिलांचे
  10. असमर्थः – unable – असमर्थ
  11. दुर्बोधम् – difficult to understand – अवघड
  12. विनायास – easily, without effort – सहजपणे
  13. निपुणः – expert – निपुण
  14. अभिमतः – favourite – आवडता
  15. ख्यातिः – fame, popularity – प्रसिद्धी
  16. विद्वद्वरेण्यः – great scholar – श्रेष्ठ विद्वान
  17. उपकृताः – blessed, indebted – उपकृत
  18. रचितवान् – composed – रचले

9th Standard Sanskrit Anand Digest Pdf 

Manasah Swachhata Class 9 Sanskrit Chapter 11 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 11 मनसः स्वच्छता Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 11 मनसः स्वच्छता Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 11 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 11 मनसः स्वच्छता Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
निद्रा कदा उत्तमा भवति?
उत्तरम् :
शरीरं मन: च स्वच्छे तर्हि निद्रा उत्तमा भवति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 2.
स्नानेन किं भवति?
उत्तरम् :
स्नानेन शरीरं स्वच्छं, सतेजः, लघुभारमिव च भासते।

प्रश्न 3.
कदा प्रार्थनां बदामः?
उत्तरम् :
रात्रौ निद्रायाः पूर्व प्रार्थनां वदामः ।

प्रश्न 4.
माता श्यामस्य चरणौ केन मार्जयति?
उत्तरम् :
माता श्यामस्य चरणौ शाटिकाशलेन मार्जयति।

प्रश्न 5.
वयं प्रतिदिनं किमर्थ प्रयतामहे ?
उत्तरम् :
वयं पावित्र्यार्थ, स्वच्छतायै प्रतिदिनं प्रयतामहे ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

2. माध्यमभाषया लिखत।

प्रश्न 1.
मनसः स्वच्छताविषये माता श्यामं कथं बोधितवती?
उत्तरम् :
‘श्यामची आई’ या पुस्तकातील कथेवर आधारित ‘मनस: स्वच्छता’ या पाठात मनाची शुद्धता व आत्मिक समाधान यावर भाष्य केले आहे. श्याम शारीरिक स्वच्छतेबद्दल खूप जागरुक होता. तो लहानपणापासून दररोज न चुकता दोनदा आंघोळ करीत असे. एकदा संध्याकाळी खेळून आल्यावर श्यामने आंघोळ केली.

आईने त्याचे अंग नेहमीप्रमाणे पदराने स्वच्छ पुसले नंतर तिने श्यामला देवपूजेसाठी फुले आणण्यासाठी जा असे सांगितले पण श्याम म्हणाला, ‘माझे तळवे ओले आहेत त्यांना माती लागेल. तू आधी मोझे तळवे पूस. आईने श्यामचे तळवे पुसले. श्याम फुले घेऊन आल्यावर आई त्याच्याजवळ गेली आणि म्हणाली, ‘श्याम पायाला माती लागू नये, म्हणून जसे जपतोस तसेच मनाला मळ लागू म्हणून सुध्दा जप! देवाकडे प्रार्थना कर, शुद्ध बुद्धी दे!’ श्यामचा शरीर स्वच्छ ठेवण्याचा हट्ट बघून आईला कौतुक वाटलेच पण ही संधी साधून तिने श्यामच्या कोवळ्या मनावर एक सुंदर विचार बिंबवला. शरीराप्रमाणेच आपले मन स्वच्छ ठेवणे गरजेचे आहे. श्यामच्या आईने श्यामला दिलेला हा विचार सर्वांनीच आचरणात आणायला हवा.

In the lesson ‘मनसः स्वच्छता।’ Shyam’s mother has given him the moral about purity of mind. Shyam was very keen about his physical cleanliness. He used to take a bath twice a day without fail ever since his childhood.

Once he came home and took bath after playing in the evening. His mother wiped his body clean as she used to do every day. Then she asked Shyam to bring some flowers for worship.

He refused to keep his feet on soil fearing his wet feet would get dirty. Mother spreaded her pallu on the floor then Shyam dried his feet went. After getting the flowers, he came to his mother.

That time his mother told his that just as you take care of your feet not to get dirty also take care about purity of mind. Pray to God for a pure mind. In this way, with the instance of Shyam’s own habit physical cleanliness, mother enlightens Shyam to strive for purity of the mind.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

3. अ. सन्धिविग्रहं कुरुत ।

प्रश्न 1.

  1. लघुभारमिव
  2. इत्यपि
  3. इतोऽपि
  4. तथैव
  5. कदापि

उत्तरम् :

  1. लघुभारमिव – लघुभारम् + इव।
  2. इत्यपि – इति + अपि।
  3. इतोऽपि – इत: + अपि।
  4. तथैव – तथा + एव।
  5. कदापि – कदा + अपि।

आ. वर्णविग्रहं कुरुत।

प्रश्न 1.
1. पादतलौ
2. स्नानस्य
उत्तरम् :
1. पादतलौ – प् + आ + द् + अ + त् + अ + ल् + औ।
2. स्नानस्य – स् + न् + आ + न् + अ + स् + य् + अ ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

इ. विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
पादतलौ सतेजः
अभ्यासः मलिनम्
मनः आर्द्रो
शरीरम् उत्तमः

उत्तरम् :

विशेष्यम् विशेषणम्
पादतलौ आर्द्रो
अभ्यासः उत्तमः
मनः मलिनम्
शरीरम् सतेजः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

4. सूचनानुसारं परिवर्तनं कुरुत।

प्रश्न 1.
1. अहं द्विवारं स्नानं करोमि स्म । (‘स्म’ निष्कासयत)
2. वयं प्रतिदिनं प्रयतामहे । (एकवचनं कुरुत)
उत्तरम् :
1. अहं द्विवारं स्नानम् अकरवम्।
2.

5. समानार्थकशब्दयुग्मं चिनुत ।
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादी, देहः

प्रश्न 1.
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादी, देहः
उत्तरम् :

  • शरीरम् – तनुः, कायः, देहः
  • मृत्तिका – मृद्।
  • चरणौ – पादौ।
  • सुहृद् – मित्रम्, वयस्यः, सखा।
  • मन: – चित्तम्, चेतः, अन्त:करणम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

6. विरुद्धार्थक शब्द लिखत ।
पवित्रम्, शुष्कम्, नीचैः, स्वच्छम्, अधिकम्, सत्वरम् ।

प्रश्न 1.
पवित्रम्, शुष्कम्, नीचैः, स्वच्छम्, अधिकम्, सत्वरम् ।
उत्तरम् :

  • पवित्रम् × अपवित्रम्, मलिनम्।
  • शुष्कम् × आर्द्रम्।
  • नीचैः × उच्चैः।
  • स्वच्छम् × अस्वच्छम् ।
  • अधिकम् × स्वल्पम्, न्यूनम् ।
  • सत्वरम् × शनैः।

7. उपपदविभक्तिं योजयत ।

प्रश्न 1.
1. …………. पूर्वं वयं प्रार्थनां वदामः । (निद्रायाः/निद्रायै)
2. एकदा नित्यमिव खेलित्वा अहं ………. आगतः। (गृहे/गृहम्)

8. उचितं कारणं चित्वा वाक्यं पुनर्लिखत।।

प्रश्न 1.
मात्रा स्वशाटिका आर्द्रा कृता यतः …..।
अ) सा वर्षायां क्लिन्ना।
आ) तेन पुत्रेच्छा पूर्णा भवेत्।
उत्तरम् :
आ) तेन पुत्रेच्छा पूर्णा भवेत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

Sanskrit Aamod Class 9 Textbook Solutions Chapter 11 मनसः स्वच्छता Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.

  1. बाल्यादेव ……… स्नानं करोमि स्म। (त्रिवार, द्विवार)
  2. ……… निद्रायाः पूर्व प्रार्थना करणीया। (दिने, रात्रौ)
  3. अहं ……… आगत्य स्नानार्थं गतवान् । (गृहे / गृहम्)
  4. सायङ्कालस्य स्नानार्थं ……… जलस्य आवश्यकता न भवति। (अधिकं / अधिकस्य)
  5. ………… पुष्पाणि आनय। (देवपूजार्थं / देवपूजया)
  6. मम………… आज़े। (पादतलं / पादतलौ)
  7. ………… पाषाणे विस्तारय। (वस्त्रं / शाटिकाञ्चल)
  8. मातुः वस्त्रम् ………… अभवत्। (शुष्कम् / आम्)

उत्तरम् :

  1. द्विवारं
  2. रात्रौ
  3. गृहम्
  4. अधिकस्य
  5. देवपूजार्थम्
  6. पादतलौ
  7. शाटिकाञ्चलम्
  8. आर्द्रम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

एकवाक्येन उत्तरत।

प्रश्न 1.
मनसः स्नानं नाम किम्?
उत्तरम् :
निद्रायाः पूर्वं कृता प्रार्थना नाम मनसः स्नानम्।

प्रश्न 2.
श्यामः कतिवारं स्नानं करोति स्म?
उत्तरम् :
श्यामः द्विवारं स्नानं करोति स्म।

प्रश्न 3.
कस्य स्नानस्य कृते अधिकस्य जलस्य आवश्यकता नास्ति?
उत्तरम् :
सायङ्कालस्य स्नानस्य कृते अधिकस्य जलस्य आवश्यकता नास्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 4.
श्यामस्य माता कश्यं तस्य शरीरं मार्जयति स्म?
उत्तरम् :
श्यामस्य माता स्वशाटिकया तस्य शरीर मार्जयति स्म।

प्रश्न 5.
मात्रा किमर्थ स्वशाटिका आाकृता?
उत्तरम् :
मात्रा पुत्रेच्छा पूर्णा भवेत् एतदर्थ स्वशाटिका आर्द्राकृता।

प्रश्न 6.
माता किं गृहीत्वा आगतवती?
उत्तरम् :
माता दीपं गृहीत्वा आगतवती।

प्रश्न 7.
वस्त्रस्वच्छतार्थ किम् अस्ति?
उत्तरम् :
वस्त्रस्वच्छतार्थ क्षालनचूर्णम् अस्ति।

प्रश्न 8.
शरीरस्वच्छतार्थ किम् अस्ति?
उत्तरम् :
शरीरस्वच्छतार्थ चन्दनफेनकानि अस्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 9.
सर्वे किमर्थं प्रयत्नं कुर्वन्ति?
उत्तरम् :
शरीरं वस्त्राणि च मलिनानि न भवन्तु अत: सर्वे प्रयत्न कुर्वन्ति।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. श्यामः बाल्ये एकवारमेव स्नानं करोति स्म।
  2. द्विवारं सानस्य अभ्यास: उत्तमः।
  3. निद्रायाः पूर्वं स्नानं कृतं चेत् शरीरं बहुभारमिव भासते।
  4. निद्रायाः पूर्व स्नानं कृतं चेत् शरीरं स्वच्छं भवति।
  5. निद्रायाः पूर्व स्नानं कृतं चेत् शरीरं सतेजः भवति।
  6. प्रार्थना नाम शरीरस्य स्नानम् ।
  7. शरीरमनसो: स्वच्छतया निद्रा उत्तमा भवति।
  8. मातुः वस्त्रं शुष्कम् अभवत्।
  9. मात्रा शाटिकाञ्चलं विस्तारितम्।
  10. माता श्यामस्य अङ्गं न मार्जितवती।
  11. मात्रा शाटिकापरिवर्तनं कर्तुं शक्यते।
  12. माता पुत्रार्थ किमपि न करोति।
  13. वयं प्रतिदिनं स्वच्छतार्थ प्रयतामहे ।
  14. वयं मनसः स्वच्छतायै न प्रयतामहे।
  15. शरीरस्वच्छतायै क्षालनचूर्णम् अस्ति।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. सत्यम्
  5. सत्यम्
  6. असत्यम्
  7. सत्यम्
  8. असत्यम्
  9. सत्यम्
  10. असत्यम्
  11. असत्यम्
  12. असत्यम्
  13. सत्यम्
  14. सत्यम्
  15. असत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

कः कं वदति।

प्रश्न 1.
“शुष्कय मे अङ्गम्।”
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 2.
“जलं समाप्त, सत्वरं शुष्कय मे अङ्गम्’
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 3.
“बाल्यादेव द्विवारं स्नानं करोमि स्म अहम् ।”
उत्तरम् :
श्यामः सर्वान् वदति।

प्रश्न 4.
“देवपूजार्थं पुष्पाणि आनय।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 5.
“मम पादतलौ अपि स्वच्छीकुरु।”
उत्तरम् :
श्याम : मातरं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 6.
“अधुना केन वस्रेण मार्जयामि।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 7.
“तव शाटिकाञ्चलं पाषाणे विस्तारय।”
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 8.
“प्रार्थय देवं शुद्धबुद्ध्यर्थम्।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 9.
“मन: मलिनं न भवतु एतदर्थम् अपि प्रयतस्व।”
उत्तरम् :
माता श्यामं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
रात्रौ निद्रायाः पूर्व स्नानं करणीयम् यतः ……….।
a. शरीरं स्वच्छं, सतेज: लघुभारमिव भासते।
b. प्रार्थना करणीया।
उत्तरम् :
रात्रौ निद्रायाः पूर्व स्नानं करणीयं यतः शरीरं स्वच्छं, सतेज: लघुभारमिव भासते।

प्रश्न 2.
निद्रायाः पूर्व प्रार्थना करणीया, यतः ……….।
a. शरीरं स्वच्छं भवति।
b. मनः स्वच्छं भवति।
उत्तरम् :
निद्रायाः पूर्व प्रार्थना करणीया, यत: मन: स्वच्छं भवति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

शब्दस्य वर्णविग्रहं कुरुत।

  1. निद्रायाः – न् + इ + द् + र + आ + य् + आः।
  2. प्रार्थनाम् – प् + र + आ + र + थ् + अ + न् + आ + म्।
  3. स्व च्छे – स् + व् + अ + च + छ् + ए।
  4. खेलित्वा – + ए + ल् + इ + त् + व् + आ।
  5. गृहम् – ग् + ऋ + ह् + अ् + म्।
  6. सायकालस्य – स् + आ + य् + अ + ङ् + क् + आ + ल + अ + स् + य् + ।
  7. शुष्कय – श् + उ + ष् + क् + अ + य् + अ। .
  8. अङ्गम् – अ + इ + ग् + अ + म्।
  9. समाप्तम् – स् + अ + म् + आ + प् + त् + अ + म्।
  10. उच्चैः – उ + च् + च् + ऐः।
  11. मार्जयति – म् + आ + र + ज् + अ + य् + अ + त् + इ।
  12. पुष्पाणि – प् + उ + ष् + प् + आ + ण् + इ।
  13. आर्द्रम् – आ + र + द् + र + अ + म्।
  14. मृत्तिकया – म् + ऋ + त् + त् + इ + क् + अ + य् +आ।
  15. भविष्यत: – भ + अ + व + इ + ष् + य् + अ + त् + अः।
  16. तर्हि – त् + अ + र + ह् + इ।
  17. वखम् – व् + अ + स् + त् + र् + अ + म्।
  18. उक्त्वा – उ + क् + त् + व् + आ।
  19. मात्रा – म् + आ + त् + र + आ।
  20. तस्मिन् – त् + अ + स् + म् + इ + न्।
  21. कर्तुम् – क् + अ + र् + त् + उ + म्।
  22. पुत्रेच्छा – प् + उ + त् + र् + ए + च् + छ + आ।
  23. गृहीत्वा – ग् + ऋ + ह् + ई + त् + व् + आ।
  24. प्रयतस्व – प् + र + अ + य् + अ + त् + अ + स् + व् + अ।
  25. शब्दाः – श् + अ + ब् + द् + आः।
  26. प्रयत्नम् – प् + र + य् + अ + त् + न् + अ + म्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. द्विवारं स्नानस्य अभ्यासः उत्तमः।
  2. निद्रायाः पूर्वं प्रार्थना करणीया।
  3. शरीरः मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति ।
  4. पूजार्थं पुष्पाणि आवश्यकानि।
  5. पादतलौ आद्रौं स्तः।
  6. मृत्तिकया पादतलौ मलिनौ भविष्यतः।
  7. शाटिकाचलं पाषाणे विस्तारय।
  8. शाटिकापरिवर्तनं कर्तुं न शक्यते।
  9. मन: मलिनं न भवतु एतदर्थं प्रयतस्व।
  10. प्रार्थय देवं शुद्धबुर्ध्वम्।

उत्तरम् :

  1. द्विवारं स्नानस्य अभ्यास: कीदृशः?
  2. निद्रायाः पूर्व का करणीया?
  3. निद्रा कदा उत्तमा भवति?
  4. किमर्थं पुष्पाणि आवश्यकानि?
  5. को आज़े स्त:?
  6. कया पादतलौ मलिनौ भविष्यतः?
  7. शाटिकाञ्चलं कुत्र विस्तारय?
  8. किं कर्तुं न शक्यते?
  9. किं मलिनं न भवतु एतदर्थं प्रयतस्व?
  10. किमर्थं देवं प्रार्थय?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
शुष्की चरणौ
आर्दम् वखम्
आर्द्रा स्वशाटिका
मधुरा: शब्दाः
पूर्णा वस्त्राणि
मलिनानि पुत्रेच्छा

उत्तरम् :

विशेष्यम् विशेषणम्
शुष्की चरणौ
आर्दम् वखम्
आर्द्रा स्वशाटिका
मधुरा: शब्दाः
पूर्णा पुत्रेच्छा
मलिनानि वस्त्राणि

वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
खेलित्वा समाप्य
उक्त्वा
स्थापयित्वा
कारयित्वा
गृहीत्वा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

विभक्त्यन्तरूपाणि।

  • प्रथमा – स्नानम्, कथा, शरीरम, वयम्, मनः, निद्रा, अहम्, गृहम्, माता, गतवान, अभ्यासः, माता, पुष्पाणि, पादतलौ, हठस्वभावः, चरणी, वस्त्रम्, पुत्रचरणौ, मलिनौ, पुत्रेच्छा, पूर्णा, स्वशाटिका, माता, मनः, वयम्, सर्वे, वस्त्राणि।
  • द्वितीया – प्रार्थनाम्, आज्ञाम्, अङ्गम्, शाटिकावलम्, चरणौ, दीपम्, देवम्, प्रयत्नम्।
  • तृतीया – श्यामेन, मया, स्वशाटिकया, वस्त्रेण, केन, मात्रा, मृत्तिकया, मया, मया।
  • चतुर्थी – स्वच्छताये।
  • पञ्चमी – बाल्यात, निद्रायाः।
  • षष्ठी – स्नानस्य, मनसः, जलस्य, मे, मम, मातुः, मम, गृहस्य।
  • सप्तमी – सायङ्काले, रात्रौ, पाषाणे, तस्मिन, समये।

‘स्म’ निष्कासयत।

प्रश्न 1.
माता स्वशाटिकया एव शरीरं मार्जयति स्म।
उत्तरम् :
माता स्वशाटिकया एव शरीरम् अमार्जयत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

लकारं लिखत।

  • करोमि – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: एकवचनम्।
  • कुर्मः – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्ल कार: उत्तमपुरुष: बहुवचनम्।
  • आनय – आन + नौ-नय् धातुः उभयपदम् अत्र परस्मैपदं लोट्लकारः मध्यमपुरुष: एकवचनम्।
  • स्तः – अस् धातुः द्वितीयगणः लट्लकार: प्रथमपुरुष: द्विवचनम्।
  • शक्यते – शक् धातुः पञ्चमगणः परस्मैपदं लट्लकार: (कर्मवाच्यम्) प्रथमपुरुष: एकवचनम्।
  • समर्पयति – सम् + धातुः प्रथमगणः परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्, प्रयोजकरूपम्।
  • सह ते – सह् धातुः प्रथमगणः आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • प्रयत स्व – प्र + यत् धातुः प्रथमगण: आत्मनेपदं लोट्लकार: मध्यमपुरुषः एकवचनम्।
  • प्रयत से – प्र + यत् धातुः प्रथमगण: आत्मनेपदं लट्लकार: मध्यमपुरुषः एकवचनम्।

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

1. निद्रा – शरीरं मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति।
शरीरं मनः च स्वच्छे तर्हि स्वापः उत्तमः भवति।

2. पुत्रः – पुत्रस्य इच्छा पूर्णां भवेत् एतदर्थ मात्रा स्वशाटिका आर्द्रा कृता।
तनयस्य इच्छा पूर्णा भवेत् एतदर्थ मात्रा स्वशाटिका आः कृता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 3

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

समासा:।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
प्रतिदिनम् every day दिने दिने। अव्ययीभाव समास
स्नानार्थम् for bath स्नानाय इदम्। चतुर्थी तत्पुरुष समास
स्वशाटिकया with own saree स्वस्य शाटिका, तया। षष्ठी तत्पुरुष समास
शाटिकाञ्चलम् pallu of saree शाटिकाया: आझलम् षष्ठी तत्पुरुष समास
पूजार्थम् for worship पूजाय इदम्। चतुर्थी तत्पुरुष समास
पादतलौ surface of feet पादयोः तलौ। षष्ठी तत्पुरुष समास
वस्त्रस्वच्छतार्थम् for cleaning
the clothes वस्त्र स्वच्छतायै इदम्। चतुर्थी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

धातुसाथितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
आरब्धा कथा
विस्तारितम् शाटिकाबलम्
आगता माता

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 4

मनसः स्वच्छता Summary in Marathi and English

प्रस्तावना :

प्रख्यात समाजसुधारक आणि लेखक पांडुरंग सदाशिव साने उर्फ सानेगुरुजी यांच्या ‘श्यामची आई’ या आत्मकथनपर पुस्तकातून ही कथा घेतली आहे. मनाच्या स्वच्छतेचे महत्व सांगणारी ही कथा डॉ. मंजूषा कुलकर्णी यांनी संस्कृतात अनुवादित केली आहे. ‘श्यामची आई’ म्हणजे मातृप्रेमाचा आदर्शच.

आजच्या चंगळवादी युगात मनाच्या शुद्धतेचे महत्त्व सांगणारी ही कथा आत्मिक समाधानाकडेही नेणारी आहे. लोक मनाच्या शुद्धतेपेक्षा शरीराच्या स्वच्छतेकडेच जास्त लक्ष देतात. या कथेत श्यामची आई त्याला मनाच्या शुद्धतेचे महत्व पटवून

This story is based on a small extract from a celebrated Marathi story collection ‘श्यामची आई’ by a renowned social activist and author Panduranga Sadashiv Sane popularly known as सानेगुरुजी. This story translated by Dr. Manjusha Kulkarni renders a valuable message about the purity of heart.

‘श्यामची आई’ is a legend of motherhood. In the era of materialistic acquisitions, one really needs this message for inner purity which leads to eternal satisfaction. Generally, people focus on keeping their body clean but they don’t bother much about the purity of the mind and heart. In this story a mother addresses her son and tells him to be keen about the purity of the mind and thoughts.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 1

बाल्यादेव द्विवारं ……………. मार्जयति स्म।

“बाल्यादेव द्विवार स्नान करोमि स्म अहम्।” श्यामेन कथा आरब्धा। “द्विवार स्नानस्य अभ्यासः उत्तमः एव। रात्री निद्रायाः पूर्व स्नानं कुर्मः चेत् शरीरं स्वच्छं, सतेजः, लघुभारमिव च भासते। निद्रायाः पूर्व वयं प्रार्थनां कुर्मः, एतत् भवति मनसः स्नानम्। शरीरं मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति। एकदा प्रतिदिनमिव खेलित्वा अहं गृहम् आगत्य स्नानार्थं गतवान्।

सायकालस्य स्नानार्थम् अधिकस्य जलस्य आवश्यकता न भवति । स्नानं समाप्य मया उक्तम्, “अम्ब, शुष्कय मे अङ्गम्। जलं समाप्त, सत्वरं शुष्कय मे अङ्गम्” इति उच्चैः अवदम् अहम्। सायङ्काले में माता स्वशाटिकया एव मम शरीरं मार्जयति स्म।

अनुवादः

“लहानपणापासूनच मी दोनदा आंघोळ करत असे,” श्यामने गोष्ट सुरु केली. दोनदा आंघोळ करण्याची सवय चांगलीच! रात्री झोपण्यापूर्वी आपण आंघोळ केली तर शरीर स्वच्छ, तेजस्वी आणि हलके वाटते! रात्री झोपण्यापूर्वी आपण प्रार्थना करतो, हे मनाचे सान! शरीर आणि मन स्वच्छ असेल तर झोप कशी गाढ लागते.

एकदा नेहमीप्रमाणे खेळून झाल्यावर घरी आल्यानंतर मी आंघोळीला गेलो. संध्याकाळच्या आंघोळीसाठी जास्त पाण्याची गरज नसते. आंघोळ उरकून मी म्हणालो, “आई! माझे अंग कोरडे कर गं! पाणी संपले. लवकर कोरडे कर माझे अंग!” मी मोठ्याने ओरडू लागलो. संध्याकाळी माझी आई स्वत:च्या साडीनेच माझे अंग पुसत असे.

Shyam started the story, “Since childhood itself, I used to bathe twice a day. Taking a bath twice is indeed a good habit If we take a bath at the night before going to bed, our body remains clean, glowing and seems light. Before sleeping we pray, that itself is cleansing of the mind.

If body and mind are clean, we get sound sleep. Once like every day having come home after playing I went to take a bath. Much water is not needed for the evening bath. After finishing my bath I said, “O mother! please make my body dry. Water is over. Please dry up my body fast!” I shouted loudly. In the evening my mother used to wipe my body with her own saree.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 2

माता आगता, …………… आर्द्रम् अभवत्?

माता आगता, मम अङ्ग मार्जितवती आज्ञां च दत्तवती “देवपूजार्थं पुष्पाणि आनय, श्याम” इति। “मम पादतलौ आद्रौं स्तः। मृत्तिकया मलिनी भविष्यतः। अतः मम पादतली अपि स्वच्छीकुरु।” इति “पादतलौ आद्रौ स्त: तर्हि किं जातं रे श्याम? अधुना केन वस्त्रेण मार्जयामि?” “अम्ब, तव शाटिकाशलं पाषाणे विस्तारय।” श्याम, अतीव हठस्वभावः असि।” इति उक्त्वा मात्रा शाटिकाञ्चल विस्तारितम्। अहं चरणी तदुपरि स्थापयित्वा शुष्कौ कारयित्वा निर्गतवान्। मातु: वस्त्रम् आर्द्रम् अभवत्।

अनुवादः

आई आली. माझे अंग पुसले आणि म्हणाली, “श्याम! देवपूजेसाठी फुले “माझे तळवे ओले आहेत. मातीने खराब होतील. म्हणून माझे तळवे पण स्वच्छ कर!” मी म्हणालो. तळवे ओले असले म्हणून काय झालं रे श्याम? आता कोणत्या कापडाने पुसू?” “आई तुझा पदर दगडावर पसर.” “खूप हट्टी आहेस हो श्याम! असे म्हणून आईने पदर पसरला. मी त्यावर पाय ठेवून कोरडे करून गेलो. आईचा पदर ओला झाला.

Mother came, wiped my body and ordered me, “O Shyam! bring some flowers for worshipping god.” “The soles of my feet are wet. They will get dirty with the mud. Hence wipe my feet too.” “I told mother, So what if your soles get wet Shyam? Now with which cloth should I wipe?” “O mother! spread the pallu of your saree on the rock.”

“OShyam! you are very stubborn!” Saying this the mother spread the pallus of her saree. I went putting my feet on that and drying them. Mother’s saree got wet.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 3

तस्मिन् समये …………….. स्वच्छतायै प्रयतामहे?

तस्मिन् समये तया शाटिकापरिवर्तनं कर्तुं न शक्यते इत्यपि मया न चिन्तितम्। परन्तु पुत्रचरणौ मलिनी न भवेताम, पुत्रेच्छा पूर्णा भवेत् एतदर्थ तया स्वशाटिका आा कृता। माता पुत्रार्थ किं किं न करोति, किं किं न सहते, किं किं न समर्पयति ? अहं गृहस्य अन्तर्भागं गतवान, पूजार्थ पुष्पाणि स्थापितवान्।

माता दीपं गृहीत्वा आगतवती उक्तवती च, “श्याम, चरणी मलिनी न भवतः अतः यथा प्रयतसे तयैव मनः मलिनं न भवतु एतदर्थम् अपि प्रयतस्व। प्रार्थय देवं शुद्धबुद्ध्यर्थम्।” भो मित्राणि, कियन्त; मधुराः शब्दाः! पावित्र्याचं स्वच्छतायै वयं प्रतिदिनं प्रयतामहे । वस्त्रस्वच्छतार्थ क्षालनचूर्णम् अस्ति, शरीरा) चन्दनफेनकानि सन्ति। शरीरं वस्त्राणि च मलिनानि न भवन्तु अत: सर्वे प्रयत्नं कुर्वन्ति । अपि वयं मनसः स्वच्छतायै प्रयतामहे?”

अनुवादः

त्यावेळी तिला साडी बदलणं शक्य नव्हते, याचासुद्धा मी विचार केला नाही. पण मुलाचे पाय खराब होऊ नयेत, मुलाची इच्छा पूर्ण व्हावी म्हणून तिने स्वत:ची साड़ी ओली केली. आई मुलासाठी काय काय नाही करत, काय काय सहन नाही करत, कशाचा त्याग नाही करत. मी घरात गेलो, पूजेसाठी फुले ठेवली.

आई दिवा घेऊन आली आणि म्हणाली, “श्याम, तळवे खराब होऊ नयेत म्हणून जशी काळजी घेतोस, तशीच मनसुद्धा अस्वच्छ होऊ नये म्हणून जप हो! देवाला सांग शुद्ध बुद्धी दे!” मित्रांनो ! किती सुंदर शब्द ! पावित्र्यासाठी, स्वच्छतेसाठी आपण दररोज प्रयत्न करतो. कपडे धुण्यासाठी साबण आहे, शरीरासाठी चंदनाचा साबण आहे. शरीर, कपडे खराब होऊ नयेत म्हणून सगळे प्रयत्न करतात. पण आपण मनाच्या पावित्र्यासाठी झटतो का?

That time I did not even think that it was not possible for her to change the saree. But she let her saree get wet. So that her son’s feet don’t get wet, her son’s wish get fulfilled. What a mother wouldn’t do for her child! What all she bears with! What all she sacrifices.

I went inside the house and put flowers for God’s worship, Mother came with a lamp in her hand and said, “O Shyam! Just as you try for not getting feet dirty, exactly likewise try hard, so that your mind won’t get dirty. Pray to god for pure intellect.

My friends!How sweet words! for purity,cleanliness we try everyday. For cleaning clothes we have detergents, for | (cleaning) body there is sandalwood soap. Everyone tries not to make one’s body and clothes dirty. But do we strive to keep our mind clean/pure?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

सन्धिविग्रहः

बाल्यादेव – बाल्यात् + एव।
प्रतिदिनमिव – प्रतिदिनम् + इव।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

समानार्थकशब्दाः

  • रात्रिः – निशा, शर्वरी, यामिनी।
  • माता – जननी, अम्बा, जन्मदात्री।
  • पुष्पाणि – सुमनानि, कुसुमानि, प्रसूनानि।
  • वस्त्रम् – वासः, वसनम्।
  • इच्छा – आकाङ्क्षा।
  • प्रयत्न: – यत्नः।
  • देवः – ईश्वरः, ईशः।

विरुद्धार्थकशब्दाः

  • रात्रिः × दिनः ।
  • पूर्वम् × पश्चात् ।
  • पूर्णा × अपूर्णा।
  • मधुर: × कटुः/तिक्तः।
  • उपरि × अधः।
  • शुद्धम् × अशुद्धम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

शब्दार्थाः

  1. द्विवारम् – twice – दोनदा
  2. आरब्धा – started – सुरु केली
  3. अभ्यास: – practice, habit – पद्धत, सवय
  4. सतेज: – glowing – तेजस्वी, निर्मळ
  5. लघुभारम् – light – हलके
  6. भासते – feels – वाटते
  7. प्रार्थना – prayer – प्रार्थना
  8. मनसः स्नानम् – cleansing of the mind – मनाची आंघोळ/ स्वच्छता
  9. स्नानार्थम् – for bath – आंघोळीकरिता
  10. शुष्कय – please dry – कृपया कोरडे कर
  11. समाप्तम् – over, finished – संपले
  12. स्वशाटिकया – with own saree – स्वत:च्या साडीने
  13. मार्जयति – wipes out – पुसते
  14. देवपूजार्थम् – for worshiping – देवपूजेसाठी
  15. आनय – bring – आण
  16. पादतलौ – surface of feet – तळवे
  17. आर्द्रः – wet, moist – ओले
  18. मृत्तिकया – by soil – मातीने
  19. मलिनी – dirty – मळकट
  20. अत: – hence – म्हणून
  21. अधुना – now – आता
  22. शाटिकाशलम् – pallu of sarees – साडीचा पदर
  23. पाषाणे – on rock – दगडावर
  24. हठस्वभाव: – stubborn – हड़ी
  25. स्थापयित्वा – after putting – ठेवून
  26. पुत्रेच्छा – son’s wish – मुलाची इच्छा
  27. शाटिका – परिवर्तनम् – changing the saree – साडी बदलणे
  28. मधुराः – sweet – गोड
  29. पुत्रार्थम् – for son – मुलासाठी
  30. प्रयतसे – you try – प्रयत्न करतोस
  31. शुद्धबुद्ध्यर्थम् – for pure intellect – शुद्ध बुद्धीसाठी
  32. पावित्र्यार्थम् – for purity – पावित्र्यासाठी
  33. सहते – bears – सहन करते
  34. समर्पयति – sacrifices, gives, offers – समर्पित करते
  35. प्रयतामहे – we try, strive – आपण प्रयत्न करतो
  36. क्षालनचूर्णम् – detergents – कपड्याचा साबण
  37. चन्दनफेनकानि – sandalwood soap – चंदन साबण

Aamod Sanskrit Book 9th Class Solutions

Sushthu Gruhit Chaur Class 9 Sanskrit Chapter 1 Question Answer Maharashtra Board

Class 9th Sanskrit Anand Chapter 1 सुष्ठु गृहीतः चौरः Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 1 सुष्ठु गृहीतः चौरः Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 1 Question Answer

Sanskrit Anand Std 9 Digest Chapter 1 सुष्ठु गृहीतः चौरः Textbook Questions and Answers

भाषाभ्यास:

1. उचितं पर्यायं चिनुत ।

प्रश्न 1.
कस्य धनस्यूत: लुप्त: ?
(अ) देवदत्तस्य
(आ) वीरबलस्य
(इ) भृत्यस्य
(ई) नृपस्य
उत्तरम् :
(अ) देवदत्तस्य

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 2.
गृहे कति भृत्याः आसन् ?
(अ) पञ्च
(आ) सप्त
(इ) षड्
(ई) एक:
उत्तरम् :
(इ) षड्

प्रश्न 3.
वीरबलः कस्य मित्रम् ?
(अ) भृत्यस्य
(आ) धनिकस्य
(इ) यष्टिकायाः
(ई) चौरस्य
उत्तरम् :
(आ) धनिकस्य

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 4.
‘श्व: मम चौर्यं प्रकटितं भवेत्।’ इति चिन्ता कस्य चित्ते जायते?
(अ) दासस्य
(आ) वीरबलस्य
(इ) धनिकस्य
(ई) नृपस्य
उत्तरम् :
(अ) दासस्य

2. कः कं वदति ?

प्रश्न 1.
“पश्यन्तु एता: मायायष्टिकाः।”
उत्तरम् :
वीरबल: सेवकान् वदति।

प्रश्न 2.
“मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।”
उत्तरम् :
वीरबल: देवदत्तं वदति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

3. माध्यमभाषया उत्तरं लिखत । वीरबलेन चौरः कथं गृहीतः ?

प्रश्न 1.
माध्यमभाषया उत्तरं लिखत । वीरबलेन चौरः कथं गृहीतः ?
उत्तरम् :
बिरबल हा सम्राट अकबराचा अतिशय चतुर आणि हजरजबाबी मंत्री होता. त्याच्या चातुर्याच्या अनेक कथा प्रसिद्ध आहेत. त्यांपैकीच एक म्हणजे ‘सुगृहीत: चौर:’. बिरबलाने स्वत:च्या चातुर्यान कसा चोर पकडला, याबाबत ही गोष्ट आहे.

देवदत्त नावाच्या एका श्रीमंत माणसाची पैशाची पिशवी चोरीला गेल्यावर तो आपल्या सेवकांवर संशय घेतो. आपल्या सहा सेवकांपैकीच कोणी एक चोर असणार, याची त्याला खात्री असते. चोराला पकडण्यासाठी तो आपल्या मित्राकडे म्हणजे बिरबलाकडे मदत मागतो. त्यानुसार एके संध्याकाळी बिरबल त्या सहा नोकरांना आपल्या घरी बोलावून समान उंचीची एकेक काठी देतो.

त्या काठ्या जादूच्या असून तुमच्यापैकी जो कोणी चोर असेल, त्याची काठी अंगठ्याएवढी लांब होईल, अशी भीतीही दाखवतो. आपापल्या काठ्या घेऊन दुसऱ्या दिवशी सकाळी यावे असे तो सेवकांना सांगतो. सहापैकी पाच चोर रात्री निश्चिंतपणे झोपतात. मात्र खऱ्या चोराच्या मनात भीती निर्माण होते.

आपली काठी अंगठ्याएवढी लांब होऊन आपली चोरी उघडकीस येण्यापेक्षा अगोदरच काठी कापलेली बरी, असा विचार करून तो काठी कापतो. दुसऱ्या दिवशी बिरबल एकच आखूड काठी बघून चोराला ओळखतो आणि त्याला पकडतो. खजील झालेला चोर क्षमा मागतो आणि पैशाची पिशवी परत देतो.

माणसाची मानसिकता कशी असते हे बिरबल जाणत होता. चोराच्या मनात चांदणे याचा अर्थ जाणून बिरबलाने सर्व साधले. खरा चोर स्वत:ची चोरी उघडकीस येणार नाही यासाठी नक्कीच प्रयत्न करेल. मनुष्याची हीच मानसिकता लक्षात घेऊन बिरबलाने युक्ती केली. अशा प्रकारे केवळ आपल्या युक्तीच्या जोरावर बिरबल चोराला पकडण्यात यशस्वी होतो.

Birbal was a very clever and witty minister in Emperor Akbar’s court. There are several famous accounts of his cleverness. One among them is the story “The thief is well – caught’ – ‘सु गृहीत: चौर:’ This story revolves around Birbal’s cleverness correctly identifying the thief.

When Devdutta realised his money bag was missing he suspected that one of the six servants would be the culprit. To catch the thief, he took Birbal’s help.

Birbal used his understanding of human psychology that the real thief would always do something to conceal his theft. Knowing this Birbal gave the servants a stick each of the same length saying that those sticks were magical and only the thief’s stick would grow longer the next day. The real thief fell for this ploy and cut his stick so no one would know that he was the thief.

However, the next day the thief’s stick was shorter than the others’. Birbal easily identified the thief due to his short stick. Thus, Birbal used his cleverness and understanding of human behavior to catch the thief.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

4. स्तम्भमेलनं कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः 1

उत्तरम् :

विशेषणम् विशेष्यम्
समानोन्नतयः यष्टिकाः
सर्वान् भूत्यान्
लुप्तः धनस्यूतः
गृहीत: चौरः

5. विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः 2
उत्तरम् :

  • पूर्वम् × पश्चात्
  • गताः × आगताः
  • दीर्घा × हस्वा
  • जागृतः × सुप्तः
  • भृत्यः × स्वामी
  • धनिकः × दरिद्रः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

6. पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः 3
उत्तरम् :

  • धनिकः
  • चौरः
  • सुप्तः
  • भृत्य:

Sanskrit Anand Class 9 Textbook Solutions Chapter 1 सुष्ठु गृहीतः चौरः Additional Important Questions and Answers

एकवाक्यन उत्तरत।

प्रश्न 1.
क: धनिकः आसीत्?
उत्तरम् :
देवदत्त : धनिकः आसीत्।

प्रश्न 2.
सेवका: कदा वीरबलस्य गृहम् अगच्छन् ?
उत्तरम् :
सेवका: सायकाले वीरबलस्य गृहम् अगच्छन्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 3.
वीरबलेन सर्वेषां कृते का: आनीता:?
उत्तरम् :
वीरबलेन सर्वेषां कृते समानोन्नतय: मायायष्टिका: आनीताः ।

प्रश्न 4.
चौरस्य यष्टिका कीदृशी भविष्यति ?
उत्तरम् :
चौरस्य यष्टिका अगुलिमात्र दीर्घा भविष्यति।

प्रश्न 5.
रात्रौ सर्वे भृत्याः किम् अकुर्वन् ।
उत्तरम् :
रात्री सर्वे भृत्याः सुखेन निद्राम् अकुर्वन् ।

प्रश्न 6.
किं दृष्ट्वा वीरबालेन चौर: ज्ञात:?
उत्तरम्
लघुष्टिकां दृष्ट्वा वीरबालेन चौर: ज्ञातः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 7.
अपराधी भृत्यः किम् अकरोत्?
उत्तरम्
अपराधी भृत्यः अपराधम् अङ्गीकृतवान् धनस्यूतं च प्रत्यर्पितवान्।

प्रश्न 8.
अयं गद्यांश: कस्मात् पाठात् उद्धृतः?
उत्तरम्
अयं गटांशः ‘सुष्ठु गृहीत : चौर: पाठात् उद्धृतः।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. देवदत्तः निर्धनः आसीत्।
  2. देवदत्तस्य धनस्यूत: चोरितः।
  3. देवदत्तस्य गृहे षड्भृत्येषु एक: चौरः ।
  4. वीरबल: देवदत्तं साहाय्यम् अयाचत।
  5. यष्टिकाः भिन्नोन्नतयः आसन्।
  6. सेवकै: यष्टिका: न स्वीकृताः।
  7. चौरस्य यष्टिका पूर्वमेव दीर्घा।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. सत्यम्
  4. असत्यम्
  5. असत्यम्
  6. असत्यम्
  7. असत्यम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 2.

  1. षद् सेवका: सुखेन निद्याम् अकुर्वन्।
  2. चौरेण यष्किा कीयत्वा हस्वा कृता।
  3. सर्वेषां राष्टिका: दीर्घा: भूताः।
  4. लघुष्टिकाया: साहाय्येन चौर: गृहीतः।
  5. चौर क्षमा प्राथ्यं धनस्यूतं प्रत्यर्पितवान्।

उत्तरम :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. सत्यम्
  5. सत्यम्

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
देवदत्तः वीरबलं साहाय्यम् अयाचत यत: ……..
a. देवदत्त: आरक्षक: आसीत्।
b. चतुर: वीरबल: देवदत्तस्य मित्रम् आसीत्।
उत्तरम् :
देवदत्त: वीरबलं साहाय्यम् अयाचत यत: चतुर: बीरबल: देवदत्तस्य मित्रम् आसीत्।

प्रश्न 2.
सर्वे सेवका: वीरबलस्य गृहम् अगच्छन् यतः …….
a. वीरबलेन भोजनसमारोहः आयोजितः ।
b. वीरबल: तान् परीक्षितुम् ऐच्छत्।
उत्तरम् :
सर्वे सेवका: वीरबलस्य गृहम् अगच्छन् यतः वीरबल: तान् परीक्षितुम् ऐच्छत्।

प्रश्न 3.
वीरबल: सर्वेभ्यः सेवकेभ्य: यष्टिकाम् अयच्छत् यतः ………..
a. सः चौरं ग्रहीतुम् ऐच्छत्।
b. सेवका: यष्टिकाम् अयाचन्त।
उत्तरम् :
वीरबल:सर्वेभ्य:सेवकेभ्य: यष्टिकाम् अयच्छत् यत: स: चौर ग्रहीतुम् ऐच्छत्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 4.
एक सेवक: निद्रा न अकरोत् यतः
a. सः अस्वस्थः आसीत्।
b. ‘मम चौर्य प्रकटितं भवेत्’ इति विचारेण स: भीतः।
उत्तरम् :
एक: सेवक: निटांन अकरोत् यतः मम चौर्व प्रकटितं भवेत्’ इति विचारेण स: भीतः।

प्रश्न 5.
चौरेण यतिका लघूकता यतः …………।
a. स: चौयं प्रकटयितुं न ऐच्छत्।
b. तस्य यष्टिका पूर्वमेव दीर्घा आसीत्।
उत्तरम् :
चौरेण यष्टिका लाकृता यत:, स; चौर्य प्रकटयितुं न ऐच्छन्।

प्रश्न 6.
वीरबलेन चौर: सम्यक् ज्ञात: बत्तः …….
a. चौरस्य यष्टिका दोषों अभवत्।
b. चौरस्य यटिका हस्वा अभवत्।
उत्तरम् :
बीरबलेन चौर: सम्यक् ज्ञात: यत: चौरस्य यष्टिका हस्वा अभवत्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

कः कं वदति।

प्रश्न 1.
प्रात: मम चौर्य प्रकटितं भवेत्।
उत्तरम्
चौर:/सेवक: आत्मानं वदति।

शब्दस्य वर्णविग्रहं कुरुत।

  • देवदत्तः – द् + ए + व + अ + अ + त् + त् + अः।
  • धनस्यूतः – ध् + अ + न् + अ + स् + य् + ऊ + त् + अः।
  • सायङ्काले – स् + आ + य् + अ + ङ् + क् + आ + ल् +ए।
  • भृत्यान् – भ + ऋ + त् + य् + आ + न्।
  • यष्टिकाः – य् + अ + ष्  + ट् + इ + क् + आः।
  • एकस्मात् – ए + क् + अ + स् + म् + आ + त्।
  • ऋते – ऋ + त् + ए।
  • अङ्गुलिमात्रम् – अ+ ङ् + ग् + उ + ल् + इ + म् + आ + त् + र् + अ + म्।
  • कर्तयामि – क् + अ + र + त् + अ + य् + आ + म् + इ।
  • चिन्तयित्वा – च + इ + न् + त् + अ + य + इ + त् + व् + आ।
  • अन्येयुः – अ + न् + य् + ए + द् + य + उः।
  • ज्ञात: – ज् + ञ् + आ + त् + अः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. देवदत्तः धनिकः आसीत्।
  2. देवदत्तस्य गृहे षट् भृत्याः आसन्।
  3. चौर ग्रहीतुं देवदत्त: वीरबल साहाय्यम् अयाचत।
  4. सर्वे सेवका: सायङ्काले वीरबलस्य गृहम् आगताः।
  5. वीरबलेन सर्वेषां कृते समानोन्नतय: यष्टिका: आनीताः।

उत्तरम् :

  1. कः धनिकः आसीत्?
  2. देवदत्तस्य गृहे कति भृत्या: आसन्?
  3. चौरं ग्रहीतुं देवदत्तः कं साहाय्यम् अयाचत?
  4. सर्वे सेवका: सायडकाले कुत्र आगताः?
  5. वीरबलेन सर्वेषां कृते कीदृश्य : यष्टिका: आनीताः?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 2.
रात्री सर्वे भृत्या: सुखेन निद्राम् अकुर्वन्।
उत्तरम् :
कदा सर्वे भृत्या: सुखेन निद्राम् अकुर्वन् ।

प्रश्न 3.
लघुष्टिकां दृष्ट्वा वीरबलेन चौर: सम्यक् ज्ञातः ।
उत्तरम् :
लघुष्टिकां दृष्ट्वा केन चौर: सम्यक् ज्ञात:।

प्रश्न 4.
भृत्य अपराधम् अङ्गीकृतवान् ।
उत्तरम् :
मृत्यः किम् अङ्गीकृतवान्?

विशेषण-विशेष्य-सम्बन्धः।

विशेषणम् विशेष्यम्
धनिकः देवदत्तः
षड् भृत्याः
आगताः सेवकाः
आनीताः यष्टिका:
चोरितः धनस्यूतः
दीर्घा यष्टिका
प्रकटितम् चौर्यम्
ज्ञातः चौरः
अपराधी भृत्यः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा ट्वा / ड्वा / अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय धातु + तुम् / धुम् / दुम् / डुम् / इतुम् / अयितुम्
स्वीकृत्य ग्रहीतुम्
कृत्वा
चिन्तयित्वा
दृष्ट्वा
पतित्वा

विभक्त्यन्तरूपाणि।

  • प्रथमा – देवदत्तः, धनिकः, धनस्यूतः, भृत्याः, षड, चौरः, वीरबलः, सेवकाः, यष्टिकाः, सः, एताः, मायायष्टिकाः, दीर्घा, सर्वे, भृत्याः, अहम, चौरः, भृत्यः, गृहीतः।
  • द्वितीया – चौरम्, वीरबलम्, साहाय्यम्, सर्वान, भृत्यान, गृहम, सेवकान्, एकाम, यष्टिकाम्, निद्राम, चौर्यम्, यष्टिकाम्, लघुष्टिकाम, अपराधम्, धनस्यूतम्
  • तृतीया – सुखेन, वीरबलेन, सर्वैः, वीरबलेन, येन, केन।
  • पञ्चमी – एकस्मात्
  • षष्ठी – मम, वीरबलस्य, स्वस्य, तस्य, वीरबलस्य, सर्वेषाम्, मम, देवदत्तस्य।
  • सप्तमी – रात्री, पादयोः, तासु, प्रभाते, गृहे।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।

प्रश्न 1.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः 6
उत्तरम् :
1. गृहम्
2. दिनः

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

निद्रा – निद्रा बालकं पीडयति। स्वापः / सुप्तिः / स्वपा / शयनं बालकं पीडयति।
दिनः – अद्य रम्य: दिनः । अद्य रम्य: दिवस: / अहः।.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

व्याकरणम्

नाम – तालिका।

नाम सर्वनाम क्रियापदम् विशेषणम्
देवदत्तः कः कर्तयामि धनिकः
धनिकः सः अयाचत लुप्तः
धनस्यूतः तव अवदत् षड्
गृहे येन अचिन्तयत् सर्वान्
चौरम् केन प्रेषय आगताः
भृत्यान् मम पश्यतु समानोन्नतयः
मित्र अहम् स्यात् आनीताः
वीरबलस्य तेषु भविष्यति चोरितः
यष्टिका: तेषाम् आसन् दीर्घा
सेवकान् सर्वान् अकुर्वन् गृहीतः
रात्रौ सर्वेषाम् प्रकटितम्
यष्टिकाम् एता: ज्ञात:
पादयोः सर्वैः गृहीत:
धनस्यूतम् सर्वै अपराधी

समासाः।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
धनस्यूतः bag of money धनस्य स्यूतः। षष्ठी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

सुष्ठु गृहीतः चौरः Summary in Marathi and English

प्रस्तावना :

मूल्य रुजविण्यासाठी, कौशल्यविकास तसेच मनोरंजनासाठी कथांचा परिणामकारकपणे वापर फार पूर्वीपासून होत आहे. प्रस्तुत कथेत एका चोराला पकडण्यासाठी बिरबलाने योजलेल्या युक्तीतून फक्त त्याचे चातुर्यच नव्हे तर त्याला असलेले मानवी स्वभावाचे ज्ञानही दिसून येते.

परिस्थिती अनुकूल असेपर्यंत आपल्या चुका लपवण्याचा मानवी स्वभाव असतो. या कथेतील चोराला पकडण्यासाठी बिरबल देवदत्ताच्या सहा सेवकांना काळ्या देतो आणि फक्त चोराचीच काठी बोटभर लांब होईल, अशी भीती घालतो. आपली चोरी लपविण्यासाठी खरा चोर अगोदरच काठी कापून टाकतो आणि दुसऱ्या दिवशी आखूड काठी बघून बिरबल चोराला ओळखतो.

Stories have been the medium of teaching values, skills and providing entertainment since ages. This story revolves around how Birbal used not just his cleverness, but also his knowledge of human behaviour to identify the thief.

A man always tries to hide his mistake or wrongdoing and therefore will not be at exse till he finds a way to take care of it. Birbal gave Deudutta’s six servants & stick each and said that only the thief’s stick would become longer the next day.

The real thief cut his stick so that he would not be caught. But Birbal immediately identified the thief, the one whose stick was shorter than the rest.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

परिच्छेद : 1

देवदत्त: …………….. भविष्यति।

देवदत्त: नाम कोऽपि धनिकः आसीत्। एकदा तस्य धनस्यूतः लुप्तः । तस्य गृहे षड् भृत्याः आसन्। तेषु एव एक: चौरः स्यात्, इति तस्य मतम्। चौर ग्रहीतुं सः वीरबलं साहाय्यम् अयाचत । वीरबल: अवदत, “मित्र ! अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय” इति। यथानिश्चितं सर्वे सेवका; वीरबलस्य गृहम् आगताः। वीरबलेन पूर्वमेव सर्वेषां कृते समानोन्नतय: यष्टिका: आनीताः । सः सेवकान् अवदत, “भोः पश्यन्तु, एताः मायायष्टिका: । तासु एका यष्टिकां स्वीकृत्य सर्वे: देवदत्तस्य गृहं गन्तव्यं , श्वः प्रभाते पुनरागन्तव्यम्। येन केनापि धनस्यूत: चोरित: स्यात् तस्य यष्टिका अङ्गुलिमात्रं दीर्घा भविष्यति।”

अनुवाद:

देवदत्त नावाचा कोणी एक श्रीमंत माणूस होता. एकदा त्याची पैशांची पिशवी (थैली) हरवली. त्यांच्या घरी सहा सेवक होते. त्यांच्यापैकीच कोणी एक चोर असेल, असे त्याचे मत होते.

चोराला पकडण्यासाठी त्याने विरबलाकडे मदत मागितली. बिरबल म्हणाला, “मित्रा, आज संध्याकाळी तुझ्या सर्व सेवकांना माझ्या घरी पाठव.” ठरल्याप्रमाणे सगळे सेवक बिरबलाच्या घरी आले. बिरबलाने अगोदरच सगळ्यांसाठी समान उंचीच्या काठ्या आणल्या होत्या.

तो सेवकांना म्हणाला, “हे बघा, या जादुई काठ्या आहेत. त्यातील एक काठी घेऊन सर्वांनी देवदत्ताच्या घरी जावे, उद्या सकाळी परत यावे. ज्या कोणाकडून पिशवी चोरली गेली असेल त्याची काठी बोटभर लांब होईल.”

There was a certain rich man name Devadutta. Once his money bag was missing. There were six servants in his house. It was his opinion that one among them would surely be the thief. He sought Birbal’s help in order to catch the thief. Birbal said, “O friend, send all your servants to my house today, in the evening.

As decided, all the servants came to Birbal’s house. Birbal had brought sticks of the same length for all of them in advance. He said to the servants, “O see, these are magical sticks.

Taking a stick among those, you all go back to Devadutta’s house and come again tomorrow morning. The stick of the one who has stolen the money bag will become longer by a finger.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

परिच्छेद : 2

रात्री ………… प्रत्यर्पितवान्।

रात्री सर्वे भृत्या: सुखेन निद्राम् अकुर्वन् ऋते एकस्मात् स: अचिन्तयत्, “व: प्रात: मम चौर्य प्रकटितं भवेत्। अत: अहम् अधुना एव मम यष्टिकाम् अङ्गलिमात्रं कर्तयामि।” इति चिन्तयित्वा तथा कृत्वा सः सुखेन सुप्तः। अन्येाः लघुष्टिकां दृष्ट्वैव वीरवलेन चौर: सम्यक् ज्ञात: गृहीत: च। अपराधी भृत्य: वीरबलस्य पादयोः पतित्वा स्वस्य अपराधम् अङ्गीकृतवान् धनस्यूतं च प्रत्यर्पितवान्।

अनुवादः

रात्री एकजण वगळता सगळे सेवक शांतपणे झोपले. त्याने विचार केला, “उद्या सकाळी माझी चोरी उघड होईल (प्रकाशात येईल). म्हणून मी आताच माझी काठी बोटभर कापतो.”

असा विचार करून ठरवल्याप्रमाणे करून तो शांतपणे झोपला. दुसऱ्या दिवशी आखूड काठी पाहून बिरबलाने चोराला उत्तमरीत्या (व्यवस्थित) ओळखले आणि पकडले. अपराधी सेवकाने बिरबलाच्या पाया पडून स्वतःचा अपराध मान्य केला आणि पैशांची (थैली) परत दिली.

At night except one, all the servants slept peacefully. He thought, “Tomorrow morning my theft will be revealed. So I shall cut my stick by a finger length now itself.” Thinking that, he did so and slept peacefully.

The next day just by looking at the short stick Birbal correctly recognised and caught the thief. The guilty servant fell at Birbal’s feet and accepted his mistake and returned the money bag.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

सन्धिविग्रहः

  • कोऽपि – कः + अपि।
  • पूर्वमेव – पूर्वम् + एव।
  • पुनरागन्तव्यम् – पुन: + आगन्तव्यम्।
  • केनापि – केन + अपि।
  • दृष्ट्वैव – दृष्ट्वा + एव।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

समानार्थकशब्दाः

  1. धनिकः – धनी, धनाक्यः, धनवान, धनसमपत्रः, सधन:,
    इभ्यः, श्रीमान्।
  2. भृत्यः – सेवकः, परिचारकः, दासः, दासेयः, किङ्करः,
  3. चौरः – स्तेनः, तस्करः, मोषकः, पाटच्चरः।
  4. मित्रम् – सखा, वयस्यः , सुहृद्।
  5. गृहम् – गेहम्, सदनम्, निकेतनम्, वेश्म, आलयः।
  6. अवदत् – अभणत्, अकथयत्।
  7. प्रभाते – प्रात:काले।
  8. सुष्टु – सम्यक्तया।
  9. स्वीकृत्य – गृहीत्वा।
  10. भः – अन्येयुः, अपरेयुः।
  11. रात्रौ – निशायाम्।
  12. निद्रा – स्वापः, स्वपा, शयनम् सुप्तिः।
  13. अधुना – साम्पतम्, इदानीम्।
  14. दृष्ट्वा – वीक्ष्य, विलोक्य, अवलोक्य।
  15. ऋते – विना।
  16. सुप्तः – निद्रितः, निद्राधीनः।
  17. चौर्यम् – लण्ठनम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

विरुद्धार्थकशब्दाः

  1. धनिकः × दरिद्रः, दीनः।
  2. दीर्घा × न्हस्वा
  3. आगताः × गताः, निर्गताः।
  4. भृत्यः × स्वामी।
  5. पूर्वम् × पश्चात्।
  6. स्वीकृत्य × त्यक्त्वा।
  7. श्वः × अद्य, ह्यः।
  8. मित्रम् × शत्रुः।
  9. सायङ्काले × प्रात:काले।
  10. रात्री × प्रभाते।
  11. सुखेन × चिन्तया, सचिन्तम्।
  12. निद्रा × जागृतिः।
  13. सुप्त: × जागृतः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

शब्दार्थाः

  1. धनिक – rich man – श्रीमंत
  2. धनस्यूतः – money bag – पैशांची पिशवी(थैली)
  3. भृत्याः – servants – सेवक
  4. स्यात् – would be – असेल
  5. ग्रहीतुम् – to catch – पकडण्यासाठी
  6. अयाचत – sought/asked – याचना केली
  7. अद्य – today – आज
  8. प्रेषय – send – तू पाठव
  9. गन्तव्यम – should – जावे
  10. यथानिश्चितम् – as decided – ठरवल्याप्रमाणे
  11. आगताः – came – आले
  12. पूर्वमेव – in advance – अगोदरच
  13. समानोन्नतयः – same length – समान उंचीच्या (मापाच्या)
  14. यष्टिकाः – sticks – काठ्या
  15. आनीताः – brought – आणल्या
  16. मायायष्टिकाः – magical sticks – जादुई काठ्या
  17. पुनरागन्तव्यम् – come again – पुन: यावे
  18. स्वीकृत्य – taking – स्वीकार करून, घेऊन
  19. अङ्गुलिमात्रम् – by a finger – बोटभर
  20. श्चः – tomorrow – उद्या
  21. चोरितः – stolen – चोरलेला
  22. दीर्घा – long – लांब
  23. भविष्यति – will become – होईल
  24. ऋते – except – शिवाय
  25. चौर्यम् – theft – चोरी
  26. प्रकटितं भवेत् – will be revealed – उघड होईल
  27. कर्तयामि – I shall cut – मी कापतो
  28. चिन्तयित्वा – thinking – विचार करून
  29. सुप्त: – slept – झोपला
  30. अन्येयुः – the next day – दुसऱ्या दिवशी
  31. दृष्ट्वा – looking – पाहून
  32. सम्यक् – correctly – उत्तमरीत्या
  33. ज्ञातः – recognised – ओळखला गेलेला
  34. गृहीतः – caught – पकडला गेलेला
  35. पतित्वा – falling – पडून
  36. अङ्गीकृतवान् – accepted – मान्य केला / कबूल केला
  37. प्रत्यर्पितवान् – returned – परत दिला

9th Standard Sanskrit Anand Digest Pdf 

Swagatam Tapodhan Aaya Class 9 Sanskrit Chapter 16 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 16 स्वागतं तपोधनाया: Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 16 स्वागतं तपोधनाया: Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 16 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 16 स्वागतं तपोधनाया: Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यं किमर्थम् आगता?
उत्तरम् :
अध्ययने महान् अध्ययनप्रत्यूहः उत्पन्न: अत: आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यं आगता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

प्रश्न 2.
दारकद्वयस्य नामनी के ?
उत्तरम् :
दारकद्वयस्य नामनी कुशलवौ इति।

प्रश्न 3.
वाल्मीकि: माध्यन्दिनसवनाय कुत्र अगच्छत् ?
उत्तरम् :
वाल्मीकि; माध्यन्दिनसवनाय तमसानदीतीरम् अगच्छत् ।

प्रश्न 4.
क्रौश्याः विलापं श्रुत्वा महर्षेः मुखात् कीदृशी वाणी प्रसृता ?
उत्तरम् :
क्रौझ्या: विलापं श्रुत्वा महर्षे: मुखात् अनुष्टुप्छन्दसा अश्रुतपूर्वा दैवी वाणी प्रसृता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

प्रश्न 5.
ब्रह्मदेव: वाल्मीकि किम् आदिशत् ?
उत्तरम् :
ब्रह्मदेव: वाल्मीकि ‘रचय रामचरितम्’ इति आदिशत।

2. माध्यमभाषया लिखत।

प्रश्न 1.
आत्रेय्याः प्रथमः अध्ययनप्रत्यूहः कः ?
उत्तरम् :
“स्वागतं तपोधनायाः।” हा गद्यांश भवभूतिरचित उत्तररामचरितम् या नाटकातील आहे. वनदेवता व आत्रेयी यांच्या संवादातून रामायणरचनेला सुरुवात कशी झाली, वाल्मीकींच्या आश्रमातील लव-कुश यांचे अध्ययन या बद्दल चर्चा केली आहे. वाल्मीकींच्या आश्रमातून आत्रेयी दण्डकाण्यात गेली. तिथे गेल्यावर तिला वनदेवता भेटली.

आत्रेयीला पाहून वनदेवतेने तिला दण्डकारण्यात येण्याचे कारण विचारले. आत्रेयीने सांगितले की, ती वाल्मीकी ऋषींच्या आश्रमातून दण्डकारण्यात वेदांताचे अध्ययन करण्यासाठी आली आहे. वनदेवतेला आश्चर्य वाटले की इतर सर्व ऋषी वेदांत तत्त्वज्ञान शिकण्यासाठी वाल्मीकींकडे जात असताना आत्रेयीला दण्डकारण्यात येण्याची गरज का भासली. तेव्हा आत्रेयी म्हणाली की, वाल्मीकींच्या आश्रमात कुशलव नावाची दोन मुले शिकत आहेत. वाल्मीकींनी त्यांना तीन विद्या-आन्वीक्षीकी, दंडनीती व वार्ता यांचे शिक्षण दिले आहे.

ती मुले असामान्य बुद्धिमत्तेची आहेत. आत्रेयीसारख्या सामान्य बुद्धीच्या विद्यार्थिनीला त्यांच्याबरोबर विद्याग्रहण करणे शक्य नाही. म्हणून ती दण्डकारण्यात अध्ययनासाठी आली आहे. हा आत्रेयीच्या अध्ययानातील पहिला अडथळा होता.

In this lesson “स्वागतं तपोधनायाः।” is a part of Sanskrit play उत्तररामचरितम् . The conversation between Atreyi and Vanadevata tells us how Ramayana was composed and why Atreyi couldn’t continue her studies in Valmiki’s hermitage.

Atreyi was sage Valmiki’s student. She had come to Dandaka forest looking for Agasti’s hermitage to learn Vedanta Philosophy. There she met the guardian of the forest. The forest deity asked Atreyi about the reason for coming to the forest. Atreyi told her everything about herself, the Vanadevata was surprised to know that Atreyi had left sage Valmiki’s hemitage when he was the greatest person to teach Vedanta.

Then Atreyi told her about the problem she had faced in learning at Valmiki’s hermitage. She said that there were two extremely intelligent boys who had been initiated to learning by Valmiki and they had already learnt the three branches of knowledge – Anvikshiki, Dandaniti, and Vartta. The boys were gifted with divine qualities and high intellect.

Hence it was not possible for ordinary student like her to match their standards of learning, This was the first obstacle in Atreyi’s learning at Valmiki’s hermitage.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

प्रश्न 2.
ब्रह्मदेवेन “रचय रामचरितम्” इति वाल्मीकिः किमर्थम् आदिष्टः ?
उत्तरम् :
भवभूतिविरचित ‘उत्तररामचरितम्’ नाटकातील दुसऱ्या अंकात तपस्विनी व बनदेवता यांच्यातील संवाद आला – आहे. तपस्विनी वाल्मीकींच्या आश्रमातून अगस्ती मुनींच्या आश्रमात वेदांताचे अध्ययन करण्यासाठी आली आहे. वाल्मीकी ऋषि स्वत: वेदांताचे अध्यापन करीत असताना त्यांच्या आश्रमातील तपस्विनी दंडकारण्यात आलेली पाहून वनदेवतेला आश्चर्य वाटले.

त्यावेळी आत्रेयी सांगते की वाल्मीकी ब्रह्मदेवाच्या आज्ञेवरून रामायणाची रचना करण्यात मग्न आहेत, एकदा माध्यदिनसवनासाठी तमसा नदीवर गेले असताना काँच पक्ष्याच्या वियोगाने विलाप करण्याचा क्रौंच पक्षिणीला त्यांनी पाहिले व त्यांच्या तोंडून अद्भूत अशी अनुष्टुभ् छंदातील दैवी वाणी बाहेर पडली. वेदांनंतर सर्वप्रथम अनुष्टुभ् छंदातील पद्यरचना वाल्मीकींनीच केली. त्यानंतर ब्रह्मदेवाने त्यांना त्याच छंदात

पुरुषोत्तम श्रीरामांचे चरित्र शब्दबद्ध करण्यास सांगितले. ज्यामुळे अनुष्टुभ छंद अभिजात भाषेमध्ये जतन केला जाईल व श्रीरामांचा पराक्रम सर्वापर्यंत पोहोचेल.

In the second act of “उत्तररामचरितम्” compsed by wayfa is a conversation between Vanadevata and Atreyi where Atreyi had left Valmiki’s hermitage and was going to sage Agasti’s hermitage to learn Vedanta.

Valmiki himself was a well-versed scholar of Vedanta. So, Vanadevata was surprised seeing Atreyi wandering away from his hermitage and going elsewhere. When Atreyi narrated her difficulties she also mentioned how Valmiki was engrossed in composing Ramayana as he was orderd to do so by lord Brahma.

While performing afternoon rituals at Tamasa river, he saw a female heron lamenting for her companion who was hit by a hunter. Hearing her sad lamentation Valmiki uttered a shloka in Anushtubh spontaneously.

This was a long after the Vedic scriptures that a composition in Anushtubh meter was composed. Lord Brahma asked sage Valmiki to compose an epic on the life of Lord Rama in the same meter. This way not only would the Anushtubh meter be conserved and brought into classical Sanskrit. But people would also get to know Lord Rama’s life story.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

3. प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यम् आगता।
उत्तरम् :
आत्रेयी कस्य आश्रमात् दण्डकारण्यम् आगता?

प्रश्न 2.
व्याधेन क्रौश: बाणेन विद्धः ।
उत्तरम् :
व्याधेन क्रौञ्च: केन विद्धः?

प्रश्न 3.
अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम् उपगच्छन्ति।
उत्तरम् :
अन्ये मुनयः किमर्थं वाल्मीकिऋषिम् उपगच्छन्ति?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

4. अ. शब्दस्य वर्णविग्रहं कुरुत।

प्रश्न 1.

  1. अगस्त्यः
  2. वाल्मीकि:
  3. अनुष्टुभ्
  4. वेदान्तम्

उत्तरम् :

  1. अगस्त्यः – अ + ग् + अ + स् + त् + य् + अः।
  2. वाल्मीकिः – व् + आ + ल् + म् + ई + क् + इ:।
  3. अनुष्टुभ् – अ + न् + उ + ष् + ट् + उ + भ्।
  4. वेदान्तम् – व् + ए + द् + आ + न् + त् + अ + म्।

आ. कालवचनपरिवर्तनं कुरुत ।

प्रश्न 1.
1. मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत ।)
2. रचय रामचरितम् । (लिङ्लकारे परिवर्तयत ।)
उत्तरम् :
1. मुनि: वनप्रदेशे निवसति।
2. रचये: रामचरितम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

इ. विशेषण-विशेष्य-मेलनं कुरुत। |

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया 1
उत्तरम् :

विशेष्यम् विशेषणम्
1. सहचर: 4. निश्चेष्टः
2. विलाप: 3. करुणः
3. कुशलवौ 1. पोषितौ
4. वाणी 2. अश्रुतपूर्वा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

स्वागतं तपोधनाया: Summary in Marathi and English

प्रस्तावना :

संस्कृत साहित्य हे काव्य, नाटक व गद्य अशा सर्व साहित्यप्रकारांनी समृद्ध आहे. संस्कृत काव्ये, नाटके ही नेहमीच शेले, शेक्सपिअर यांसारख्या परदेशी नाटककारांसाठी प्रेरणादायी ठरली आहेत. अनेक सुप्रसिद्ध संस्कृत नाटककारांपैकी भवभूतींना संस्कृतनाटा परंपरेत अत्यंत आदराचे स्थान आहे.

त्यांच्या अनेक साहित्यकृतींपैकी ‘उत्तररामचरितम्’ ही सर्वांत नावाजलेली नाट्यकृती मानली जाते. राम व सीता यांच्या रावणयुद्धोत्तर जीवनाचे दर्शन या नाटकातून घडते. प्रस्तुत पाठातील संवाद हा ‘उत्तररामचरितम्’ च्या दुस-या अंकातील आहे. वाल्मिकीरामायणाची रचना कधी, कोणत्या प्रेरणेने सुरू झाली हे संवादातून सांगितले आहे.

Sanskrit literature is rich with poetry, prose as well as drama. Sanskrit dramas are inspirations to many foreign playwrights like Shelley, Shakspeare etc. Among the mamy Sanskrit playwrights भवभूती is considered a respectable writer.

उत्तररामचरितम् by भवभूती is the most celebrated one among all his works. The play depites the life of lord राम and सीता after PUar with रावण. This particular passage is from the second act of उत्तररामचरितम् This dialogue narrates how the first ever poetry composed in classical Sanskrit Language came into being on the earth.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

परिच्छेद : 1

(नेपथ्ये)स्वागतं तपोधनाया: ………………. मृदा चयः।।
(नेपथ्ये) स्वागतं तपोधनायाः। (ततः प्रविशति अध्वगवेषा तापसी।)
वनदेवता – आर्ये, का पुनः अत्रभवती? किं प्रयोजनं दण्डकारण्यप्रवेशस्य?
आत्रेयी – अस्मिन् प्रदेशे बहवः अगस्त्यादयः मुनयः निवसन्ति। तेभ्यः वेदान्तविद्याम् अधिगन्तुम् अत्र आगता।
वाल्मीकिमहर्षे: आश्रमात् इह आगतास्मि।
वनदेवता – अहो आश्चर्यम् ! अन्ये मुनयः वेदान्तज्ञानार्थ वाल्मीकिम् ऋषिम् उपगच्छन्ति। कथम् अत्रभवती तस्य आश्रमात् अत्र अटति?
आत्रेयी – तत्र अध्ययने महान् अध्ययनप्रत्यूहः उत्पन्नः। भगवति, केनापि देवताविशेषण दारकद्वयमुपनीतम्। कुशलवी इति तयोः नामनी। एकादशवर्षाणि यावत् भवगता वाल्मीकिना धात्री इव पोषितौ रक्षितौ च उपनयनं कृत्वा त्रयीविद्यामपि अध्यापितौ। अतिप्रदीप्तप्रज्ञामेधे तयोः। न अस्मादृशाः सामान्या: छात्राः ताभ्यां सह अध्येतुं शक्नुवन्ति। यतः,
वितरति गुरु प्राज्ञे विद्यां यथैव तथा जडे।
न खलु तयोनि शक्ति करोत्यपहन्ति वा।
भवति हि पुनर्भूयान् भेदः फलं प्रति तद्यथा।
प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदां चयः।।

अनुवादः

(पडद्यामागे) तपस्विनीचे स्वागत असो! (त्यानंतर प्रवासीवेशातील तापसी प्रवेश करते.)
वनदेवता – बाईसाहेब! कोण आपण? दण्डकारण्यात येण्याचे काय प्रयोजन?
आत्रेयी – या प्रदेशात अगस्ती इ. अनेक मुनिवर राहतात. त्यांच्याकडून वेदांतविद्या शिकण्यासाठी मी इथे आले आहे. मी महर्षी वाल्मीकींच्या आश्रमातून आले आहे.
वनदेवता – काय आश्चर्य ! इतर मुनी वेदांत शिकण्यासाठी वाल्मीकी ऋषींकडे जातात आणि आपण कशा काय त्यांच्या आश्रमातून इकडे फिरत आलात?
आत्रेयी – तिकडे अध्ययनामध्ये मोठा अडथळा निर्माण झाला आहे. महोदये, कोण्या एका देवतेने दोन मुले आणली. कुशलव अशी त्यांची नावे आहेत. अकरा वर्षांपर्यंत आदरणीय वाल्मीकींनी दाईप्रमाणे त्यांचे पोषण व रक्षण केले, सांभाळ केला. उपनयन करून तीन विद्यासुद्धा शिकवल्या. त्यांची बुद्धी असामान्य आहे.

माझ्यासारखे सामान्य विद्यार्थी त्यांच्याबरोबर शिकू शकत नाहीत. कारण, गुरु ज्याप्रमाणे हुशार विद्यार्थ्याला ज्ञान देतात त्याच प्रमाणे सामान्य बुद्धीच्या विद्यार्थ्याला सुद्धा देतात. ते खरोखर ज्ञानशक्ती वाढवतही नाहीत व कमी सुद्धा करत नाहीत. पण (ज्ञानातून मिळणाऱ्या) फळात भेद दिसतो. ज्याप्रमाणे स्वच्छ मणीच बिंब ग्रहण करून त्याचे प्रतिबिंब दाखवण्यास समर्थ असतो, माती नाही.

(At backstage) Welcome to the one rich with penance! (Then enters a female ascetic in the disguise of a traveller.)
Vanadevata – Onoble lady, who are you? What is (forest deity) the purpose of coming to Dandaka forest?
Atreyi – Many sages like Agasti etc. stay in this region! I have come here to gain knowledge of Vedanta. I have come from the hermitage of the great sage Valmiki.
Vanadevata – What a surprise! All other sages go to sage Valmiki for knowledge of Vedanta. But why is respected one wandering here out of his hermitage?

Aatreyi – A great hurdle has come in the way of learning. O respected lady! two boys by a certain deity have been brought whose names are on and लव. Respected Valmiki has nurtured and protected them for eleven years, like a foster mother.

After initiation, they have also been taught the three branches of knowledge. They have a dazzling intellect. It is impossible for ordinary students like us to study with them. Because, A preceptor imparts knowledge to the intelligent as well as the ignorant.

He neither enhances or takes away the ability of their learning. Nevertheless, there is a great difference in the result. Just as a clear jewel causes reflection but a heap of mud does not.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

परिच्छेद : 2

वनदेवता – अयमध्ययन …………….. मार्ग कवय ।
वनदेवता – अयमध्ययनप्रत्यूहः ?
आत्रेयी – अन्यश्च।
वनदेवता – अथ अपरः कः?
आत्रेयी – अथैकदा सः महर्षि माध्यन्दिनसवनाय तमसानदीतीरम् अगच्छत्। तत्र वृक्षे एक क्रौञ्चयुग्मम् आसीत्। सहसा B व्याधेन तयोः एकः बाणेन विद्धः। भूमौ पतितं निश्चेष्टं सहचरं दृष्ट्वा क्रौञ्ची व्यलपत्। तस्याः करुणं विलापं श्रुत्वा अकस्मात् महर्षे: मुखात् अनुष्टुप्छन्दसा अश्रुतपूर्वा दैवी वाणी स्फुरिता ‘मा निषाद, प्रतिष्ठां त्वमगम: शाश्वती: समाः …………
वनदेवता – चित्रम्। आम्नायात् अनन्तरम् नूतनः छन्दसाम् अवतारः।
आत्रेयी – तेन हि पुनः समयेन भगवान् ब्रह्मदेवः तत्र आविर्भूतः ‘महर्षे, प्रबुद्धः असि। रचय रामचरितम्’। इति आदेशबद्धः सः वाल्मीकिः रामायणरचनायां मग्नः अस्ति। तस्मात् ब्रवीमि, इदानीं तत्र अध्ययनमसम्भवम्।
वनदेवता – युज्यते ।
आत्रेयी – विश्रान्तास्मि भद्रे। सम्प्रति अगस्त्याश्रमस्य मार्ग कथय।

अनुवादः

वनदेवता – हा अडथळा आहे होय अध्ययनामध्ये?
आत्रेयी – अजून एक (अडथळा) आहे.
वनदेवता – दुसरा कोणता?
आत्रेयी – एकदा ते महर्षी (वाल्मिकी) दुपारच्या स्नानासाठी तमसा
नदीच्या तीरावर गेले. तिथे वृक्षावर कौंचपक्ष्याचे एक जोडपे बसले होते. अचानक व्याधाने मारलेल्या बाणाने त्यांच्यातील एक जखमी झाला. जमिनीवर पडलेल्या निचेष्ट जोडीदाराला पाहून कौंच पक्षीण विलाप करू लागली. तिचा करुण विलाप ऐकून महर्षीच्या मुखातून “निषादा…. शाश्वत काळापर्यंत तुला प्रतिष्ठा मिळणार नाही….” अशी पूर्वी कधीच न ऐकलेली अनुष्टुभ् छंदातील दैवी वाणी स्फुरली.
वनदेवता – किती सुंदर ! वेदांनंतर छंदांचा हा नवीनच आविष्कार आहे.
आत्रेयी – त्यामुळेच, काही काळाने तिथे ब्रह्मदेव अवतरले ‘महर्षी !
तुम्ही अत्यंत प्रज्ञावान आहात! रामचरित्राची रचना करा’ अशा आज्ञेने कटिबद्ध असलेले वाल्मीकी रामायण रचण्यात मग्न आहेत. म्हणून मी म्हणते आहे की तिथे अभ्यास होणे अशक्य आहे.
वनदेवता – बरोबर आहे!
आत्रेयी – मीथकले आहे. मला अगस्तिऋषींच्या आश्रमाचा मार्ग सांग!

Vanadevata – Is this the obstacle in learning ?
Atreyi – There is still onother one.
Vanadevata – Now what is the another one?
Atreyi – Once that great sage (Valmiki) went to the river Tamasa for afternoon worship/ritual. There, a pair of herons was sitting on a tree. Suddenly one among them was hit by an arrow shot by a hunter. Seeing the companion fallen lying still on the ground the female heron lamented. Hearing her sad lamentation suddenly divine speech, unheard of before came spontaneously from the mouth of great sage in Anushtubh meter. ‘O hunter, you will never attain respect for eternal years……..’
Vanadevata – Beautiful! After the Vedas this was the new form of meter!
Atreyi – Hence, after a while lord Brahma appeared there. Valmiki who was ordered as “O great sage, you are extremely intelligent. Do compose the story on Rama’s life.” is now engrossed in composing the Ramayana. Hence, I say that it is imposible to study there now.
Vanadeva – Right!
Atreyi – I am tired, O good lady! Now please tell me the way Agasti’s hermitage.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 16 स्वागतं तपोधनाया:

शब्दार्थाः

  1. नेपथ्ये – backstage – नेपथ्यामधे
  2. तपोधना – female ascetic – तपस्विनी
  3. अध्वगवेषा – in the disguise of traveller – प्रवासी वेशातीला
  4. प्रयोजनम् – purpose – प्रयोजन
  5. अधिगन्तुम् – to know/to learn – जाणण्यासाठी
  6. उपगच्छन्ति – go near/approach – जवळ जातात
  7. अटति – wanders – फिरते
  8. प्रत्यूहः – obstacle – विघ्न
  9. दारकद्वय – two young boys – दोन लहान मुले
  10. उपनीतम् – brought – आणली
  11. वितरति – imparts – देतात
  12. जडे – to ignorant – अज्ञानी माणसाला
  13. वनदेवता – forest deity – वनदेवता
  14. अपहन्ति – takes away – काढून टाकतात
  15. भूयान् – great – मोठा
  16. शुचिः – clear – स्वच्छ
  17. बिम्बग्राहे – in reflecting – प्रतिबिंब पाडताना
  18. चय: – heap – ढीग
  19. अपरः – another – दुसरा
  20. माध्यन्दिनसवनाय – for afternoon bath – माध्यंदिन स्नानासाठी
  21. क्रौञ्चयुग्मम् – pair of herons – कौंचपक्ष्याचा जोडा
  22. व्याधेन – by hunter – शिकाऱ्याने
  23. विद्धः – wounded – मारलेला
  24. निशेष्टम् – still – निपचित
  25. व्यलपत् – lamented – विलाप करणाऱ्या
  26. विलापम् – lamentation – विलाप
  27. अनुष्टुप्छन्दसा – by Anushtubh meter – अनुष्टुभ छंदाने
  28. अश्रुतपूर्वा – not heard before – पूर्वी न ऐकलेली
  29. स्फुरिता – spontaneously came – स्फुरलेली
  30. निषाद – hunter – शिकारी
  31. शाश्वती: – eternal – शाश्वत
  32. चित्रम् – beautiful – सुंदर
  33. सहसा – suddenly – अचानक

Aamod Sanskrit Book 9th Class Solutions