Rangoli Poem Questions And Answers Class 5 English Chapter 33 Maharashtra Board

Std 5 English Lesson No 33 Rangoli Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 5 English Solutions Chapter 33 Rangoli Notes, Textbook Exercise Important Questions and Answers.

5th Std English Poem Rangoli Question Answer

English Balbharati Std 5 Digest Chapter 33 Rangoli Textbook Questions and Answers

1. Guess the meaning of the following word.

Question 1.
Guess the meaning of the following word.

  1. pleasing
  2. finely
  3. magnificent
  4. coarse-grained
  5. beautify
  6. fragrant

Answer:

  1. pleasing – appealing and attractive
  2. finely – in a very skilled manner
  3. magnificent – beautiful and impressive
  4. coarse – grained – rough
  5. beautify – improve the appearance
  6. fragrant – having a sweet, pleasant smell

2. Answer the following questions.

Question 1.
What does ‘Rangaawali’ mean?
Answer:
The word ‘Rangaawali’ comprises of two words, ‘rang’ meaning colour and ‘aawali’ meaning a row or vine.

Question 2.
Where is Rangoli usually drawn?
Answer:
Rangoli is usually drawn in the courtyard or in front of the doorstep.

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Question 3.
What is used to make Rangoli designs?
Amswer:
Rangoli designs are made using coarse-grained powders such as sand, marble dust, saw dust or rice grain powder.

Question 4.
What are the common Rangoli designs or motifs?
Answer:
Common Rangoli designs or motifs are based on nature, such as mango, creepers, lotus and other flowers, swans, peacocks, fish and other animals and so on. They also include geometrical patterns and shapes.

Question 5.
What different names is ‘Rangoli’ known by in different regions?
Answer:
‘Rangoli’ is known by different names in different parts of the country. It is known as ‘Chowkpurana’ in Uttar Pradesh, ‘Madana’ in Rajasthan, ‘Muggu’ in Andhra Pradesh, and as ‘Rangoli’ in Gujarat, Karnataka and Maharashtra. In Bengal it is known as ‘Alpanaa’ whereas in Bihar and Uttaranchal it is named ‘Aipanaa’. ‘Kolam’ is the name given to the art of Rangoli in southern parts of the country, mainly in the states of Kerala and Tamil Nadu.

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

3. Make a collection of Rangoli motifs and patterns.
Write about each motif or pattern in your own words –
it could just be a label or a description or some information or comment.

Question 1.
Make a collection of Rangoli motifs and patterns.
Write about each motif or pattern in your own words –
it could just be a label or a description or some information or comment.
Answer:
Do it yourself.

English Balbharati Std 5 Answers Chapter 33 Rangoli Additional Important Questions and Answers

Answer the following questions in one sentence

Question 1.
What is the most interesting feature of Rangoli?
Answer:
The most interesting feature of Rangoli is that it is drawn afresh everyday.

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Question 2.
On which occasions are Rangoli designs made?
Answer:
On the occasion of feasts and festivals, Rangoli designs are made.

Question 3.
Why is it important to draw unbroken lines of even thickness while drawing Rangoli?
Answer:
It is important to draw unbroken lines of even thickness to maintain the beauty of the design.

Question 4.
Why is a special background for Rangoli with Geru or wet red ochre made?
Answer:
A special background for Rangoli with Geru or wet red ochre is made so that the white design stands out well.

Question 5.
Write any one thing we have witnessed in the art of Rangoli in the modern times?
Answer:
Today, i.e. in the modern times, both men and women, learn and practice the art of Rangoli, adding their innovative ideas to the traditional designs and motifs.

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Activities :

Question 1.
Think of five occasions wherein we make Rangolis and complete the list :
Answer:

  1. Diwali
  2. Ganpati Festival
  3. Special functions in school
  4. Inauguration of a place
  5. Public celebrations
  6. To welcome guests.

Question 2.
Spot the names used in different parts of the country for Rangoli
Answer:
Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli 1

Language Study :

Question 1.
Give one word for:

  1. Creations which are beautiful and expressive
  2. A form of arrangement or decorative pattern
  3. A space enclosed by walls or building
  4. Repeated decorative image or design for forming a pattern
  5. Warm reception of people

Answer:

  1. art
  2. designs
  3. courtyard
  4. motifs
  5. hospitality

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Question 2.
Match the meaning:

Column ‘A’ Column ‘B’
1. occasion a. based on traditional practices.
2. feast b. day or period of celebration for religious purposes.
3. festival c. A special event
4. customary d. A large meal to celebrate an occasion

Answer:

Column ‘A’ Column ‘B’
1. occasion c. A special event
2. feast d. A large meal to celebrate an occasion
3. festival b. day or period of celebration for religious purposes.
4. customary a. based on traditional practices.

Question 3.
Complete the table:
Answer:

Positive Comparative Superlative
beautiful more beautiful most beautiful
interesting more interesting most interesting
important more important most important

Do as directed :

Question 1.
Rangoli is one of the most beautiful and most pleasing art forms of India. (Pick out any tuo nouns)
Answer:
Rangoli, India

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Question 2.
Just as you cleanse and adorn yourself every day, you clean your house and decorate it with a Rangoli everyday. (Pick out the verbs)
Answer:
cleanse, adorn, clean, decorate

Question 3.
Rangoli designs also include geometrical patterns and shapes Form a wh-question to get the underlined part as the answer.
Answer:
What does Rangoli designs also include?

Question 4.
The skill to do so comes with a lot of practice. (Pick out the articles)
Answer:
the, a

Question 5.
Previously, it was used mainly by women. (Pick out the adverbs)
Answer:
Previously, mainly

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Question 6.
Some people use leaves and flowers to make Rangolis which are beautiful as well as fragrant. (Complete the sentence using (not only…but also)
Answer:
Some people use leaves and flowers to make Rangolis which are not only beautiful but also fragrant.

Question 7.
Give the noun forms of:

  1. pleasing
  2. decorate
  3. traditional
  4. include

Answer:

  1. pleasure
  2. decoration
  3. tradition
  4. inclusion

Question 8.
Give the verb forms of:

  1. beautiful
  2. practice
  3. different
  4. innovative

Answer:

  1. beautify
  2. practise
  3. differ
  4. innovate

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Question 9.
Give the adjective forms of:

  1. ornament
  2. sand
  3. beauty
  4. decorate

Answer:

  1. ornamental
  2. sandy
  3. beautiful
  4. decorative

Reading Skills, Vocabulary and Grammar

Read the following extract and complete the activities.

Question 1.
Complete the analogy
1. Chowkpurana : Uttar Pradesh : ……..: Rajasthan
2. ………..: Andhra Pradesh :: Alpana : Bengal
Answer:
1. Madana
2. Muggu

Question 2.
What is the art form of Rangolian expression of?
Answer:
The art form of Rangoli is an expression of warm hospitality

Question 3.
What does drawing of Rangoli on the courtyard signify?
Answer:
Drawing of Rangoli on the courtyard signifies that people coming to the house are welcome inside.

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Question 4.
What is customary, with reference to Rangoli, in the northern parts of India?
Answer:
In the northern parts of India, it is customary to make Rangoli designs with traditional wet colours.

Question 5.
What are Kolam designs made of ?
Answer:
Kolam designs are made of rice powder.

Question 6.
Pick out a word from the extract which means: based on traditional practices.
Answer:
Customary

Question 7.
Kolam is the name given to the art of Rangoli in southern parts of the country. (Separate the subject and predicate.)
Answer:
Subject : Kolam
Predicate : is the name given to the art of Rangoli in the Southern parts of the country.

Question 8.
Why should we keep the art of Rangoli alive? Give your views.
Answer:
Rangoli, a very creative and beautiful art, is an ancient art, a part of India’s rich cultural heritage. It is our duty to preserve and protect such art forms as it is of great value to us. We should keep it alive and pass it on to the future generations.

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Writing Skills :

Question 1.
Your school is organizing a Rangoli workshop as a part of the cultural club activities. You are the cultural secretary. Draft the notice.
Answer:

RJK International School
Mumbai – 400001

Date: 5th Aug, 2015

Notice

The Cultural Club of RJK International School, ‘Sanskruti’ proudly presents the Rangoli Workshop, to be held in the school hall on 15th August, 2015. It will be conducted by our Art teacher Ms. Malini. Participants will be taught to create colourful and intricate designs of Rangoli. This workshop is only for the students of standard V. All the materials required will be provided by the school. Those interested should give their names to the class teacher latest by 10th August, 2015. For further details contact the undersigned at www.sanskruti.com

Sd / Cultural Secretary

Rangoli Summary in English

Summary :

There are different art forms in India. Rangoli is one of its most beautiful and pleasing art forms. Rangoli is an art which involves making designs or patterns on the walls or the floors of the house. Rangoli is regularly drawn in the courtyard or in front of the doorstep of most Indian houses. This lesson takes us through various designs and motifs, patterns and shapes which the of Rangoli makes use of. Rangoli, an expression of warm hospitality occupies a special place in the festival of Deepawali or Diwali. This art is practised in different parts of our country and has different names. It is today used at the time of public celebrations which is spread over large area and even long distances. The author ends on an encouraging note asking us whether we would like to try this beautiful art form.

Maharashtra Board Class 5 English Solutions Chapter 33 Rangoli

Meanings :

  1. comprises (u) – consists of
  2. feature (n) – characteristic or quality
  3. adorn (n) – to decorate
  4. magnificent (adj.) – beautiful and impressive
  5. traditional (adj.) – a long established practice
  6. motifs (n) – repeated decorative image or design for forming a pattern
  7. coarse (adj.) – rough
  8. customary (adj.) – based on traditional practices.
  9. hospitality (n) – warm reception of people
  10. signifies (o) – indicates or means
  11. nnovative (adj.) – new and novel
  12. pleasing – appealing and attractive
  13. beautify (o) – improve the appearance
  14. fragrant (adj) – having a sweet, pleasant smell.

English Balbharati Std 5 Answers Unit 4

Be a Good Speaker Poem Questions And Answers Class 5 English Chapter 11 Maharashtra Board

Std 5 English Lesson No 11 Be a Good Speaker Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 5 English Solutions Chapter 11 Be a Good Speaker Notes, Textbook Exercise Important Questions and Answers.

5th Std English Poem Be a Good Speaker Question Answer

English Balbharati Std 5 Digest Chapter 11 Be a Good Speaker Textbook Questions and Answers

1. List and say whether the following statements agree with the passage or not.

Question 1.
List and say whether the following statements agree with the passage or not.

  1. You should always speak softly but clearly.
  2. In a discussion, you should share your ideas with others.
  3. If you don’t understand something, don’t let the others know about it.
  4. You should try to talk most of the time whenever there is a discussion.
  5. You should look at the person you are talking to.
  6. When you want to make a speech, there’s no need to think about it in advance.

Answer:

  1. Agree
  2. Agree
  3. Disagree
  4. Disagree
  5. Agree
  6. Disagree

Maharashtra Board Class 5 English Solutions Chapter 11 Be a Good Speaker

2. Think about what you do and what you must learn to do when you speak. Make a list of such ‘Do’s and Don’ts’ for yourself.

Question 1.
Think about what you do and what you must learn to do when you speak. Make a list of such ‘Do’s and Don’ts’ for yourself.
Answer:
Do’s and Don’ts when we speak

Do’s Don’ts
1. Be confident 1. Refer to your material
2. Be interesting and enthusiastic about your ideas. 2. Use difficult words
3. Include stories, examples and illustrations. 3. Speak in a loud or impolite tone
4. Maintain eye contact and body language 4. Look away from the listeners or cause distraction.
5. Keep it short 5. Shift focus from the topic
6. Get your facts right 6. Speak without any preparation

Maharashtra Board Class 5 English Solutions Chapter 11 Be a Good Speaker

3. List the polite expressions we use such as “Pardon’.

Question 1.
List the polite expressions we use such as “Pardon’.
Answer:
Maharashtra Board Class 5 English Solutions Chapter 11 Be a Good Speaker 2

4. Look at the speaker in each picture. Say whether each one is a good speaker. Give reasons for your answer.

Maharashtra Board Class 5 English Solutions Chapter 11 Be a Good Speaker 1

Question 1.
Look at the speaker in each picture. Say whether each one is a good speaker. Give reasons for your answer.
Answer:
Maharashtra Board Class 5 English Solutions Chapter 11 Be a Good Speaker 3

English Balbharati Std 5 Answers Chapter 11 Be a Good Speaker Additional Important Questions and Answers

Language Study :

Question 1.
Given alongside are a few steps which will ensure that you give a good speech: Arrange the stages in order and complete the flow chart given below.
Answer:
Maharashtra Board Class 5 English Solutions Chapter 11 Be a Good Speaker 4

  1. Prepare a draft
  2. Decide on the topic
  3. Plan your speech and enlist points
  4. Make a note of important points
  5. Seek feedback
  6. Rehearse the speech
  7. Deliver the speech

Maharashtra Board Class 5 English Solutions Chapter 11 Be a Good Speaker

Be a Good Speaker Summary in English

Summary :

Communication is sharing or imparting information. Communication involves both the speaker and the listener. It is extremely important to speak well. While some of us speak well with confidence, there are others who are shy.

Some speak very comfortably with their friends and relatives but become nervous and tongue tied in front of a larger audience. This lesson drives home a few tips regarding effective speaking to conduct ourselves during discussions and things to remember when we have to give a speech.

Maharashtra Board Class 5 English Solutions Chapter 11 Be a Good Speaker

Meanings :

  1. relatives (n) – people in the family who are related to one another
  2. nervous (adj) – anxious or afraid
  3. audience (n) – a group of listeners
  4. clearly (adu) – easy to understand
  5. mumble (o) – speak in an indistinct way
  6. polite (adj) – possessing good manners
  7. pleasant (adj) – having a manner which is agreeable
  8. feelings (n) – emotions
  9. interest (n) – the feeling of wanting to learn
  10. thought (n) – ideas
  11. ideas (n) – opinions, beliefs etc.
  12. explanation (n) – a statement that makes something clear
  13. interrupt (v) – break in continuity
  14. disagree (o) – having difference of opinion
  15. speech (n) – a spoken lecture
  16. advance (phr) – ahead in time
  17. rehearse (v) – practicse

English Balbharati Workbook Std 5 Answers Unit 2

A Lark Poem Questions And Answers Class 5 English Chapter 29 Maharashtra Board

Std 5 English Lesson No 29 A Lark Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 5 English Solutions Chapter 29 A Lark Notes, Textbook Exercise Important Questions and Answers.

5th Std English Poem A Lark Question Answer

English Balbharati Std 5 Digest Chapter 29 A Lark Textbook Questions and Answers

1. Guess the meaning of:

Question 1.
Guess the meaning of:

  1. weary
  2. dreary
  3. on the wing

Answer:

  1. weary – very tired
  2. dreary – dull and gloomy
  3. on the wing – flying

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark

2. Answer the following questions.

Question 1.
Write what the lark does.
Answer:
The lark soars high in the sky.

Question 2.
Write what the goldfish does.
Answer:
The goldfish dives deep in the sea.

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark

Question 3.
What does the poet want to know from the lark?
Answer:
The poet wants to know from the lark if it is not tired of soaring high to the empty sky and if it doesn’t find the experience dull and boring. He further asks the lark if it doesn’t long to be a silent goldfish in the sea.

Question 4.
What does the poet want to know from the goldfish?
Answer:
The poet wants to know from the Goldfish whether it is not sad when it feels the cold waves moving slowly and quietly over it. He further enquires if the Goldfish sometimes long to be like a lark bird flying in the sky.

3. Recite the poem.

Question 1.
Recite the poem.
Answer:
Do it yourself.

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark

4. Do you long to be something else? Write about your longing.

Question 1.
Do you long to be something else? Write about your longing.
Answer:
Yes, I long to be a bird! If I were a bird….. the high flight and exploring the beauty of this wonderful world would be such a great feeling. Humming sweet songs, building, nests so beautiful atop the tree, living in the green forests, Wouldn’t that be wonderful?

English Balbharati Std 5 Answers Chapter 29 A Lark Additional Important Questions and Answers

Spot the words

Question 1.

  1. very tired
  2. a moving strip of water
  3. move slowly and quietly
  4. pleased and joyful

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark 1

Answer:

  1. weary
  2. wave
  3. creep
  4. glad

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark

Language Study :

Question 1.
Complete the list of describing words from the extract:

  1. empty
  2. silent
  3. cold
  4. sad

Answer:

  1. sky
  2. goldfish
  3. waves
  4. clouds

Match the rhyming words :

Question 1.

1. high a. dreary
2. weary b. creep
3. be c. sky
4. deep d. wing
5. sing e. sea

Answer:

1. high c. sky
2. weary a. dreary
3. be e. sea
4. deep b. creep
5. sing d. wing

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark

Reading Skills :

Read the following extract and answer the question given below:

Question 1.
Choose the correct alternative and complete the following. Don’t you sometimes long to be a in the sea.
i. a silent mermaid
ii. a silent goldfish
Answer:
a silent goldfish

Question 2.
Goldfish, goldfish ………….. are you never sad.
i. dancing is glee
ii. diving deep
Answer:
i. diving deep

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark

Question 3.
What does the poem deal with?
Answer:
The poem deals with one’s longing to be someone or something else.

Question 4.
Which are the two characters the poet has addressed in the poem?
Answer:
The poet has addressed the lark bird and the goldfish in the poem.

Question 5.
Explain the line:
‘Don’t you sometimes long to be
A silent goldfish in the sea
Answer:
The poet wants to know whether the lark is not weary and tired of the life it leads and whether it doesn’t long to be like a goldfish in the sea.

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark

A Lark Summary in English

Summary :

‘A Lark’ written by Lawrance Alma Tadema is a poem which throws light on how we are not happy in the situation we are in, and long to be someone or something beyond what we are. There are times when we intensely wish to be something we are not. As the proverb goes The grass is always greener on the other side’. The poet has beautifully illustrated this through this poem where he asks both the Lark bird and Goldfish if they were really happy and not weary of the life they lead. Addressing the lark bird flying high in the sky, the poet asks the lark if he is not tired when he reaches the empty sky amidst the gloomy cloud.

The poet wants to know from the lark if there are times when he longs to be a silent gold fish in the sea The poet asks the goldfish diving deep in the sea that when the cold waves slowly and quietly creep over it, is it really enjoyable? The poet enquires whether he doesn’t long to sing and lead the life like a lark bird soaring high in the sky. A simple poem with beautiful illustrations i.e. examples, the poet has conveyed a simple truth of life.

Maharashtra Board Class 5 English Solutions Chapter 29 A Lark

Meanings :

lark (n) – A small brown singing bird
soaring (u) – Fly or rise high into the air
weary (u) – Very tired
dreary (adj.) – dull and gloomy
diving (u) – plunge head first into water with arms raised over one’s head.
creep (v) – move slowly and quietly

English Balbharati Std 5 Answers Unit 4

Three Sacks of Rice Poem Questions And Answers Class 5 English Chapter 10 Maharashtra Board

Std 5 English Lesson No 10 Three Sacks of Rice Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 5 English Solutions Chapter 10 Three Sacks of Rice Notes, Textbook Exercise Important Questions and Answers.

5th Std English Poem Three Sacks of Rice Question Answer

English Balbharati Std 5 Digest Chapter 10 Three Sacks of Rice Textbook Questions and Answers

1. Find the opposites of the following words from the lesson.

Question 1.
Find the opposites of the following words from the lesson.

  1. begun
  2. bought
  3. reject
  4. eldest
  5. lent
  6. earned
  7. narrow

Answer:

  1. begun – cease
  2. bought – buy
  3. reject – accept
  4. eldest – youngest
  5. lent – borrow
  6. earned – spent
  7. narrow – broad

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

2. Answer the following questions.

Question 1.
What common qualities did the three brothers have?
Answer:
The three brothers had the common qualities of honesty, kindness and willingness to work hard.

Question 2.
What was the businessman looking for? Why?
Answer:
The businessman was getting old. He was looking for a son-in-law who would not only be a good husband to his daughter but also would handle his business well.

Question 3.
How did the middle brother use the rice?
Answer:
The middle brother distributed the rice among the poor in the name of the businessman.

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Question 4.
Was it right for the youngest brother to ask for a share in the money? Why?
Answer:
There was a lot of hard work, effort and money involved in sowing the seeds and harvesting the crop. The youngest brother was therefore justified in asking for a share in the money.

3. Language Study (See pages 84-88.)

1. Read the highlighted words.

Question 1.
All three of them were honest, kind and hardworking.
You are such an honest person.
The highlighted words are adjectives Now find at least five other adjectives from the lesson.
Answer:

Nouns Adjectives
story small
brothers honest
town kind
hard hardworking

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

2. List as many words as you can that will go with the given adjective (At least 3 each.) Example: sudden – sudden change, sudden shower, sudden fall.

Question 1.
List as many words as you can that will go with the given adjective (At least 3 each.) Example: sudden – sudden change, sudden shower, sudden fall
1. simple
2. odd
3. only
4. honest
5. long
Answer:
Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice 2

4. Activities :

Question 1.
Imagine you are one of the three brothers. Write in short what you did with the rice.
Answer:
After the businessman left the rice with me, I waited for long for him to come back to take his possession. Alas! He showed no sign of returning. I feared that it may get spoilt and become useless. I thought and thought what I should do with the same and finally thought of a plan.

I met my friend Sohan, a farmer and offered him the sack, but on one condition. ‘He would return the same quantity after the harvest and the rest he would distribute among the poor and the needy’.

I insisted that Sohan too should take a share for his effort In this way, I made the most of precious resource I had in hand. What did I earn? Happiness that my thoughtful gesture helped bring a few smiles on the hungry faces and appreciation from my father’s friend for my act of service.

Question 2.
Find any other story of three brothers or three sisters and rewrite it in your own words.

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Question 3.
Find out how rice is cultivated. Describe the process with the help of pictures or diagrams.
Answer:
Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice 1

5. Group Work :

Question 1.
Form a group of 4 or 5. Make a ‘storyboard for the story “Three Sacks of Rice’. Arrange the story in the form of a sequence of pictures. Decide what you will show in each picture, what words/lines you will write with each picture to explain what happens in it. You can also add ‘speech balloons’ for the people in the pictures.
Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice 3

 

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

English Balbharati Std 5 Answers Chapter 10 Three Sacks of Rice Additional Important Questions and Answers

Answer the following questions:

Question 1.
What did the three brothers do for a living?
Answer:
The elder one ran a shop, the middle one was a priest and the youngest who had just finished his education, took up odd jobs to earn some money.

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Question 2.
Write in brief about the mother in the story.
Answer:
The mother had worked hard to bring up her sons after the sudden death of their father and all her sons were fond of her.

Question 3.
What work did the friend assign to the three brothers?
Answer:
The friend gave each brother a sack of rice and requested them to look after them till he returned after a few months.

Question 4.
Why did the eldest brother sell the rice which was left with him by the businessman, their father’s friend?
Answer:
The eldest brother was worried that it would get spoilt so he sold it to his customers.

Question 5.
Why did the businessman say that the middle brother had acted wisely and kindly?
Answer:
The middle brother was worried that the rice would get spoilt, and so he distributed the rice amongst the poor in the name of the businessman who in turn blessed him for satisfying their hunger. On hearing this, the businessman said that the middle brother had acted wisely and kindly.

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Question 6.
What confession did the youngest brother make?
Answer:
The youngest brother confessed that since the sack of rice was lying with him for a long time, he sowed it in the unused plot of land. He added that fortunately the crop had grown well and yielded twenty-five sacks of rice. He had kept five of the sacks and sold the rest.

Activity

Complete the web diagram with words / adjectives from the story describing the three brothers.
Answer:
Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice 1

Do as directed:

Question 1.
I often go to the neighbouring farm to help with the work. (Pick out the articles)
Answer:
Articles: a, the

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Question 2.
The crop grew well. (Pick out the verb and state its tense)
Answer:
grew – simple past tense

Read the following passage and answer the following questions:

Question 1.
Arrange the following in chronological order: (Order in which they occurred) Put the correct number in the box:

  1. The youngest son borrowed an unused plot of land. [ ]
  2. The crop grew well and yielded twenty-five sacks of rice. [ ]
  3. The sack was lying with the youngest son for a long time. [ ]
  4. Sowed the rice. [ ]

Answer:

  1. The youngest son borrowed an unused plot of land. [2]
  2. The crop grew well and yielded twenty-five sacks of rice. [4]
  3. The sack was lying with the youngest son for a long time. [1]
  4. Sowed the rice. [3]

Question 2.
Complete the table
Answer:

Singular plural
1. story stories
2. customer customers
3. blessing blessings

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Question 3.
What does the extract deal with?
Answer:
The extract deals with how the middle brother and the youngest brother used the rice which the businessman had left with them.

Question 4.
How did the middle brother use the rice?
Answer:
The middle brother distributed the rice among the poor in the name of the businessman.

Question 5.
Why did the businessman refuse to take the money which was offered by the middle
brother?
Answer:
The businessman was satisfied with the blessings that he got from the poor people. So he refused to take the money which was offered by the middle brother.

Question 6.
Pick out a sentence from the passage to prove the following:
Answer:
The businessman was welcomed warmly by the youngest brother. When the friend went to visit the youngest son, he, too welcomed him with love and respect.

Question 7.
Pick out a compound word from the extract.
Answer:
Twenty-five

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Question 8.
Pick out two abstract nouns from the extract
Answer:
1. love
2. affection.

Question 9.
Pick out the noun form from the extract for the following words.
Answer:
laborious : labour
monetary : money

Question 10.
Fortunately, the crop grew well. State the part of speech of the underlined word.
Answer:
crop – noun

Question 11.
Here’s the money (Rewrite the sentence without contraction)
Answer:
Here is the money.

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Question 12.
Why do you think a wide smile spread on the friend’s face?
Answer:
The friend was impressed by the youngest brother’s wise act. He had proved himself to be not only hard working but also wise and foresighted. These qualities were suitable to become a good husband to the friend’s daughter and also to handle his business well. So a wide smile spread on the friend’s face.

Three Sacks of Rice Summary in English

Summary :

‘Three Sacks of Rice’ is a thought provoking story of three brothers – All three of them were honest, kind and hardworking. They were fond of their mother, a widow who worked hard to bring up the three of them. The elder one ran a shop, the middle one was a priest while the youngest who had just finished his education had started taking up odd jobs to earn money and learn a trade.

One day, their father’s friend visited them as he was on the lookout for a son-in-law. He wanted someone who would not only be a good husband to his daughter but also handle his business well. He liked all the three brothers but wanted to choose the best for his daughter.

He discussed a plan with their mother who readily agreed. As a part of the plan, the friend went to each of the three brothers and gave them a sack of rice to be looked after, till he returned a few months later. Nearly after an year, he came back and visited each one of them to collect the sack of rice.

He learnt that all the three brothers had used the bag of rice to the best of their abilities. But he found the youngest to be the wisest and foresighted. Thus his mission of searching a son-in-law was fulfilled.

Maharashtra Board Class 5 English Solutions Chapter 10 Three Sacks of Rice

Meanings :

  1. clever (adj) – one who is quick at learning and understanding
  2. honest (adj) – truthful or trustworthy
  3. priest (n) – one who is authorized to perform certain religious rites
  4. fond (v) – liking someone
  5. sudden (adj) – quick
  6. prosperous (adj) – financially successful.
  7. business (n) – trading activities
  8. son-in-law (n) – daughter’s husband
  9. permit (v) – allow
  10. plan(n) – a proposal to achieve something
  11. necessary (adj) – important (here)
  12. eldest (adj) – oldest
  13. spoilt (adj) – unfit for eating
  14. customers (n) – those who buy goods and services
  15. greeted (v) – address someone politely on meeting
  16. joy (n) – something causing delight
  17. affection (n) – love
  18. hunger (n) – lack of food
  19. permission (n): consent
  20. wise (adj) : sensible person with knowledge, experience and sound judgement
  21. kind (adj) : gentle
  22. respect (V) : regard for others
  23. neighbouring (adj) : situated nearby
  24. fortunately (adv): luckily
  25. share (n): a part given to a person out of something
  26. labour (n): hard work

English Balbharati Workbook Std 5 Answers Unit 2

Peer Profile Poem Questions And Answers Class 5 English Chapter 8 Maharashtra Board

Std 5 English Lesson No 8 Peer Profile Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 5 English Solutions Chapter 8 Peer Profile Notes, Textbook Exercise Important Questions and Answers.

5th Std English Poem Peer Profile Question Answer

English Balbharati Std 5 Digest Chapter 8 Peer Profile Textbook Questions and Answers

Let us see how to do this activity.

Question 1.
Let us see how to do this activity.
Get about 10 friends from your class. Distribute the sheets prepared by you to the 10 chosen friends. The sheet given is to get information about the person, such as their likes, dislikes, worries, fear …..and so on. Let them fill the sheets. Collect the sheets and find out similarity in likes and dislikes, fears, etc. You might find that many of your friends have the same likes, dislikes, fear, etc. Few may vary. On the basis of the information, make a report without any personal remarks. Read it out in the class. Make the report humorous so that everyone enjoys and no one is hurt. Let us see how best you can do it.
Answer:
Ten of my friends have created beautiful profiles about themselves. On the basis of the information, I would like to say a few things about two of them. (I name them as Abhay and Sacchi) who are a total contrast to their names.

Abhay is afraid of the dark. The most fearful thing is a cockroach. He jumps onto the bed or the sofa when he sees a cockroach. But he is a wrestler, ready to pin down his opponent …… oh ……. but cannot kill a cockroach! Sachhi can spin yarns of stories and make people believe her! How she can move someone to tears! She tells proudly that she never tells a lie, but is the biggest liar on the earth.

But, one thing to be appreciated about her, is that, she is a genuine helper. She is ready to help anyone and at anytime. I really love her for that. The rest many of them have common likes and dislikes but these two are amazing.

Maharashtra Board Class 5 English Solutions Chapter 8 Peer Profile

Peer Profile Summary in English

Summary :

This chapter shows you an excellent way to improve your writing skills and will surely add to your vocabulary too. This chapter helps you to write a report. We will be writing a ort on peer profile. A report on Peer Profile’ means a systematic, well organized presentation of information got especially of friends/students of your age.

The chapter helps you to understand that a report has to be written to the point without too much of description. It (Report) helps to summarize what is written. The presentation of a report can be oral or written.

While preparing a peer profile, students automatically acquire language skills like speaking in a polite manner, gathering information, putting it together in a relevant manner and preparing a brief report in an interesting way. . Dos and Don’ts while preparing a report on peer profile.

Sentences should be to the point and precise. Too much of description is not required. Presentation should be clear. What is not mentioned should be pointed out. Personal remarks should be avoided. Statements and emotions should not be hurt. Interesting points should be mentioned at the end.

Maharashtra Board Class 5 English Solutions Chapter 8 Peer Profile

Meanings :

  1. peer (n) – someone who is of your age
  2. profile (n) – collection of information especially about a person
  3. personality (n) – celebrity, qualities that make a person different from the others
  4. summary (n) – presentation which is brief and to the point
  5. relevant (adj.) – directly related to
  6. briefly (adu) – in a few words, short
  7. politely (ado) – well mannered
  8. hurt one’s feelings (ph) – to cause someone pain

Balbharti English Textbook Std 5 Pdf Free Download Unit 1

Kim Mithya? Kim Vastavam? Class 9 Sanskrit Chapter 5 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 5 किं मिथ्या ? किं वास्तवम् ? Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 5 किं मिथ्या ? किं वास्तवम् ? Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 5 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 5 किं मिथ्या ? किं वास्तवम् ? Textbook Questions and Answers

भाषाभ्यासः

1. एकवाक्येन उत्तरत।

प्रश्न अ.
चलभाषे काः क्रीडा: सन्ति ?
उत्तरम् :
चलभाषे यष्टिकन्दुकक्रीडा, पादकन्दुकक्रीडा वाहनक्रीडा, पत्रक्रीडा, चतुरङ्गक्रीडा इत्येता: क्रीडाः सन्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

प्रश्न आ.
चलभाषे कीदृशं विश्वम् ?
उत्तरम् :
चलभाषणस्य योग्य: उपयोग: करणीयः।

प्रश्न इ.
किं किं दृष्ट्रा तनयायाः मुखं लालायितम् ?
उत्तरम् :
पिझ्झा, पावभाजी, सिजलर्स इत्यादीनि खाद्यानि दृष्ट्वा तनायाया मुखं लालायितम्।

प्रश्न ई.
स्वास्थ्यरक्षणाय किं किम् आवश्यकम् ?
उत्तरम् :
स्वास्थ्यरक्षणाय सम्यक् क्रीडा, पौष्टिकम् अन्नं, रात्रौ निद्रा आवश्यकम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

2. माध्यमभाषया उत्तरत।

प्रश्न अ.
माता तनयायाः विचारपरिवर्तनं कथं करोति ?
उत्तरम् :
“किं मिथ्या? किं वास्तव्यम्।” ह्या पाठात तनया व तिची आई यांच्या संवादातून तंत्रज्ञानाधारित काल्पनिक जग आणि वास्तव यांच्यातील फरक दाखवला आहे.

तनया नावाची मुलगी मोबाईलमध्ये आणि कुरकुरे खाण्यात मग्न असताना तिच्या मैत्रिणी खेळण्यासाठी तिला बोलवायला येतात. तनयाला मात्र घरात बसून मोबाईलवर गेम्स खेळणेच जास्त आवडते. ती तसे तिच्या मैत्रिणींना सांगते आणि घरातच बसून राहते. तिच्यामते मोबाईलवरच क्रिकेट, फुटबॉल ह्यासारखे खेळ खेळणे शक्य असताना बाहेर जायची काय गरज? असे म्हणून ती फोनमध्येच खेळण्यात मग्न होते.

थोड्यावेळाने जेव्हा तनयाला भूक लागते तेव्हाती आईकडे खायला मागते. आई तिला मोबाईल मधील पिझ्झा, पावभाजी इ. स्वादिष्ट खाद्यपदार्थाचे फोटो दाखवते. ते पाहून तनयाच्या तोंडाला पाणी सुटते. ती आईला काहीतरी खायला दे म्हणून हट्ट करते.

तेव्हा आई म्हणते की फोटो पाहिलेसना आत्ताच, मग आता खायची काय गरज? पण तनया हट्टाने म्हणते, “मोबाईवर फोटो बघून भूक कशी भागेल? तेव्हा तिची आई उत्तर देते, हे कळतंय तर मग मोबाइल वर खेळून व्यायाम होत नाही.

हे नाही कळलं तुला? पण तनयाचे असे म्हणणे होते की तिला मोबाईलवर खेळायला आवडते, आई म्हणते जे जे आवडते जे आरोग्यासाठी चांगले असतेच असे नाही. योग्य खेळ, पौष्टिक अन्न आणि रात्रीची झोप आरोग्यासाठी आवश्यक असते आणि ह्या सगळ्या गोष्टी प्रत्यक्षात करणे गरजेचे आहे, मोबाईलच्या आभासात्मक जगात नाही.

तंत्रज्ञानाचा वापर करावा, पण त्याची गरज ओळखून. ‘अति तेथे मती’ ह्या म्हणीनुसार तंत्रज्ञाचाही अतिवापर वाईटच. आईने तिच्याच शब्दांत समजवल्यामुळे तनयाला तिचे म्हणणे पटले. अशा प्रकारे आईने तनयाला तिचेच उदाहरण देऊन तिचे मतपरिवर्तन केले.

In this mother – daughter conversation “किं मिथ्या? कि वास्तवम्।” written by Smt. Mugdha Risbud, we see how mother cleverly teaches her daughter a valuable lesson of what is real and what is virtual in a very subtle manner.

The girl Tanaya refused to go out and play with her friends and instead preferred to play games on the cellphone. After playing mobile games when Tanaya entered the kitchen saying that she was hungry, her mother asked her to look at some pictures of food items on her mobile phone.

Looking at the pictures of pizza, pav bhaji and sizzlers Tanaya’s mouth watered and she asked for food. Her mother told her that after looking at the pictures there was no need to eat food. Yet Tanaya insistead to give her food.

Then her mother made her realise that if her hunger is not pacified with the pictures of food then how exercise can be done by playing games on the phone? So, for good health, playing games, nutritious food and regular sleep is necessary. The use of gadgets must be according to the requirement.

In this way mother changed Tanaya’s approach about being blindly reliable on gadgets.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

प्रश्न आ.
किं मिथ्या ? किं वास्तवम् ? इति पाठस्य तात्पर्य लिखत ।
उत्तरम् :
“किं मिथ्या? किं वास्तवम्।” ह्या पाठात तनया आणि आई यांच्या संवादातून तंत्रज्ञानावर मयदिपेक्षा जास्त विसंबून राहणे कसे हानिकारक आहे हे सांगितले आहे.

तनया ही शाळेत जाणारी मुलगी आहे. ज्या वयात मैदानार जाऊन खेळणे, मित्रमैत्रिणींबरोबर गप्पा मारणे अशा गोष्टी करायच्या त्या वयात ती दिवसभर मोबाइलवरच ह्या सगळ्या गोष्टी करते.

घरी आरामात बसून हातात मोबाइल घेऊन जर खेळता येत असेल, चॅटींग करता येत असेल तर बाहेर जायची काय गरज असे तिला वाटते. मोबाइलवरचे आभासात्मक जग आणि वास्तवातील जग यांच्यातील भेद तिला कळत नाही.

हा केवळ तनयाचा नाही तिच्या वयाच्या व त्याहून मोठ्या सगळ्या मुलांचासुद्धा प्रश्न आहे. तंत्रज्ञानामुळे घरी राहून सगळ्या गोष्टी शक्य असताना बाहेर जाण्याची गरज कोणालाच भासत नाही. त्यामुळेच व्हर्चुअल / आभासात्मक जग आणि वास्तवातील जग यांच्यातील भेद पुसट होत चालला आहे.

पण चांगले आरोग्यदायी आयुष्य जगण्यासाठी शरीराच्या वास्तवादी गरजा ओळखून त्या प्रकारची जीवनशैली आचारणात आणणे गरजेचे आहे. हेच तनयाची आई तनयाला समजावून सांगत आहे.

या पाठामध्ये तंत्रज्ञानावर आधारित आभासात्मक जग आणि वास्तवातील जग यांच्यातील भेद प्रत्यक्ष उदाहरणातून दाखवला
आहे.

Through the conversation “कि मिथ्या? किं वास्तवम्।” between a mother and her thirteen – year old daughter, Smt. Mugdha Risbud, tells us how excessive dependence on technology can be harmful.

Playing on the ground is the best exercise and it is necessary for good health while on the other hand games played on the cellphone are virtual. They don’t provide any benefit to the body.

So by showing the pictures of food and not actully giving food to Tanaya, her mother taught her how the vitural world and real world are different. Playing on the phone virtually, is not beneficial as playing on the ground.

Tanaya believes that when we can do everything just with a cellphone then why do we need to go out. This is not just Tanaya’s problem but that of the whole generation. Children like Tanaya have the same attitude.

Hence, the difference between real and virtual world has become difficult to identify In this lesson author tries to show this difference through the conversation between a mother and daughter and conveys the message that use of anything must be according to the requirement.

3. प्रश्ननिर्माणं कुरुत ।

प्रश्न क.
अहं गृहे एव खेलामि।
उत्तरम् :
अहं कुत्र खेलामि?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

प्रश्न ख.
व्यायामं कृत्वा आरोग्यं वर्धते ।
उत्तरम् :
व्यायामं कृत्वा किं वर्धते?

4. अ. सन्धिविग्रहं कुरुत।

प्रश्न 1.
क. तदेव = + एव।
ख. नास्ति = न + ।
उत्तरम् :
क. तदेव – तत् + एव।
ख. नास्ति – न + अस्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

आ. कालवचनपरिवर्तनं कुरुत।

प्रश्न 1.

  1. अहं न आगच्छामि । (लङ्लकारे परिवर्तयत।)
  2. बुभुक्षिता अस्मि। (बहुवचने परिवर्तयत ।)
  3. सख्यौ क्रीडार्थं प्रतिगच्छतः। (एकवचने लिखत ।)
  4. एतानि छायाचित्राणि पश्य । (उत्तमपुरुषे परिवर्तयत ।)

उत्तरम् :

  1. अहं न आगच्छम्।
  2. बुभुक्षिताः स्मः।
  3. सखी क्रीडार्थ प्रतिगच्छति।
  4. एतानि छायाचित्राणि पश्यानि।

इ. शब्दस्य वर्णविग्रहं कुरुत।

प्रश्न 1.

  1. द्वारम्
  2. स्वास्थ्यम्
  3. बुभुक्षा
  4. पौष्टिकम्

उत्तरम् :

  1. द्वारम् – द् + व् + आ + र् + अ + म्।
  2. स्वास्थ्य म् – स् + व् + आ +स् + थ् + य् + अ + म् ।
  3. बुभुक्षा – ब् + उ + भ + उ + क् + ष् + आ।
  4. पौष्टिकम् – प् + औ + ष् + ट् + इ + क् + अ + म्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

ई. मेलनं करुत।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या किं वास्तवम् 1
उत्तरम् :

विशेषणम् विशेष्यम्
बुभुक्षा शान्ता
सैनिकाः मृताः
खेल: समाप्तः
अन्नम् पौष्टिकम्
विश्वम आभासात्मकम्

उ. पाठात् त्वान्त-ल्यबन्त-अव्ययानि चिनुत लिखत च।

प्रश्न 1.
पाठात् त्वान्त-ल्यबन्त-अव्ययानि चिनुत लिखत च।
उत्तरम् :

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
स्थित्वा, दर्शयित्वा आकर्ण्य, उपविश्य
दृष्ट्वा, क्रीडित्वा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

5. त्वान्तपदं /ल्यबन्तपदं निष्कास्य वाक्यं पुनर्लिखत ।

प्रश्न अ.
रात्रौ शीघ्रं निद्रां कृत्वा प्रात:काले शीघ्रम् उत्तिष्ठामि ।
उत्तरम् :
रात्रौ शीघ्रं निद्रां करोमि प्रात:काले शीघ्रम् उत्तिष्ठामि च।

प्रश्न आ.
द्वारघण्टिकाम् आकर्ण्य माता द्वारम् उद्घाटयति।
उत्तरम् :
माता द्वारघण्टिकाम् आकर्णयति द्वारम् उद्घाटयति च।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

6. अ. समानार्थकशब्दं चिनुत ।
भटः, क्रीडा, जननी, क्षुधा, स्वापः।

प्रश्न 1.
समानार्थकशब्दं चिनुत ।
भटः, क्रीडा, जननी, क्षुधा, स्वापः।
उत्तरम् :

  • सैनिक – योद्धा, भटः
  • क्रीडा – खेलः।
  • माता – जननी, अम्बा, जन्मदात्री।
  • बुभुक्षा – अशना, क्षुध्
  • स्वापः – निद्रा, शयनम्, स्वापः, स्वप्नः, संवेशः।

आ. विरुद्धार्थकशब्दं लिखत ।
समाप्तः, स्वास्थ्यम्, आभासात्मकम्, मृतः ।

प्रश्न 1.
विरुद्धार्थकशब्दं लिखत ।
समाप्तः, स्वास्थ्यम्, आभासात्मकम्, मृतः ।
उत्तरम् :

  • प्रारम्भः × समाप्तः
  • अस्वास्थ्यम् × स्वास्थ्यम्
  • आभासात्मकम् × वास्तवम्।
  • मृतः × जीवितः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

7. चलभाषद्वारा द्वयोः मित्रयोः संवाद लिखत ।

प्रश्न 1.
चलभाषद्वारा द्वयोः मित्रयोः संवाद लिखत ।
उत्तरम् :

  • माधवः – नमो नमः विजय! अपि सर्व कुशलम्?
  • विजय: – आम्!
  • माधवः – श्रुणु ! अद्य अहं मम कुटुम्बेन सह जन्तुशालां गच्छामि। आगच्छसि वा?
  • विजय: – आम, आगच्छामि।
  • माधवः – तर्हि सायङ्काले पञ्चवादने आगच्छ मम गृहम्।
  • विजयः – रे माधव, अहं किमपि खादनार्थं आनयामि।
  • माधव: – आम, पानीयमपि आनयामः।
  • विजयः – तत्र पशवः खगाः च पश्यामः।
  • माधवः – बहु मनोरञ्जनं भवेत् ! अस्तु ! सायङ्काले मिलावः ।
  • विजयः – आम्! मिलावः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

Sanskrit Aamod Class 9 Textbook Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ? Additional Important Questions and Answers

उचितं पर्यायं चिनुत।

प्रश्न 1.
तनया कस्मिन् मग्ना?
(अ) चलभाषे
(आ) पुस्तके
(इ) चित्रपटे
(ई) अध्ययने
उत्तरम् :
(अ) चलभाषे

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

प्रश्न 2.
द्वारघण्टिकाम् आकर्ण्य का द्वारम् उद्घाटयति?
(अ) माता
(आ) तनया
(इ) सखी
(ई) पिता
उत्तरम् :
(अ) माता

एकवाक्येन उत्तरत।

प्रश्न 1.
श्रुतिः किमर्थं तनायाम् आह्वयति?
उत्तरम् :
श्रुतिः बहिः क्रीडनाय तनायाम् आह्वयति।

प्रश्न 2.
तनया किं पश्यति ?
उत्तरम् :
तनया खाद्यपदार्थानां छायाचित्राणि पश्यति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. माता सुखासन्दे उपविश्य हस्तेन कुकुंरिकां खादति।
  2. तनया चलभाषे युद्धक्रीडायां मग्ना अस्ति।
  3. तनया द्वारम् उद्घाटयति।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्

प्रश्न 2.
1. चलभाषे भोजनं दृष्ट्वा बुभुक्षा शान्ता भवेत् ।
2. सिजलर्स दृष्ट्वा मुखं लालयितम् ।
उत्तरम् :
1. असत्यम्
2. सत्यम्

प्रश्न 3.
1. चलभाषे आभासात्मकं विश्वं न वास्तवम्।
2. सम्यक् क्रीडा, पौष्टिकम् अन्न, रात्रौ निद्रा अनारोग्याय भवति ।
उत्तरम् :
1. सत्यम्
2. असत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

कः कं वदति।

प्रश्न 1.
1. सत्वरं कीडनाय आगच्छ, बहिः खेलामः।
2. किं खेलसि?
उत्तरम् :
1. श्रुति : तनयां वदति।
2. राजसी तनयां वदति।

प्रश्न 2.

  1. अम्ब बुभुक्षिता अस्मि ।
  2. एतानि छायाचित्राणि पश्य ।
  3. चलभाषे दृष्टवती खलु ।

उत्तरम् :

  1. तनया मातरं वदति ।
  2. माता तनयां वदति ।
  3. माता तनयां वदति ।

प्रश्न 3.
आवश्यकतानुसारं योग्य: उपयोग: करणीयः एव।
उत्तरम् :
माता तनयां वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
द्वारघण्टिकाम् आकर्ण्य माता द्वारम् उद्घाटयति यतः ……..।
a. तनया चलभाषे मग्ना अस्ति।
b. तनया गृहकार्ये मग्ना अस्ति।
उत्तरम् :
द्वारघण्टिकाम् आकर्ण्य माता द्वारम् उद्घाटयति यतः तनया चलभाषे मग्ना अस्ति।

प्रश्न 2.
क्रीडाङ्गणं गत्वा खेलनस्य आवश्यकता नास्ति यतः ……..।
a. चलभाषे क्रीडाः सन्ति।
b. व्यायमस्य आवश्यकता नास्ति।
उत्तरम् :
क्रीडाङ्गणं गत्वा खेलनस्य आवश्यकता नास्ति यतः चलभाषे क्रीडा: सन्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

विशेषण-विशेष्य-सम्बन्धः। (स्तम्भमेलनं कुरुत)।

प्रश्न 1.

विशेषणम् विशेष्यम्
1. अपरेण अ. तनया
2. सर्वाः ब. हस्तेन
3. मग्ना क. क्रीडाः
4. योग्यः इ. उपयोग:

उत्तरम् :

विशेषणम् विशेष्यम्
1. अपरेण ब. हस्तेन
2. सर्वाः क. क्रीडाः
3. मग्ना अ. तनया
4. योग्यः इ. उपयोग:

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

शब्दस्य वर्णविग्रहं कुरुत।

  • कुकुरिकाम् – क् + उ + र् + क् + उ + र् + इ + क + आ + म्।
  • द्वारघण्टिकाम् – द् + व् + आ + र् + अ + घ् + अ + ण् + ट् + इ + क् + आ + म्।
  • आह्वयतः – आ + ह् + व् + अ + य् + अ + त् + अः।
  • क्रीडाङ्गणम् – क् + र् + ई + ड + आ + इ + ग् + अ + ण् + अ + म्।
  • समाप्तः – स् + अ + म् + आ + + त् + अः।
  • पिडा – प् + इ + अ + अ + आ ।
  • सिजलर्स – स् + इ + ज् + अ + ल् + अ + र + स् + ।
  • नास्ति – न् + आ + स् + त् + इ।
  • स्वास्थ्य करम् – स् + व् + आ + स् + थ् + य् + अ + क् + अ + र + अ + म् ।
  • सम्यक् – स् + अ + म् + य् + अ + क्।
  • निद्रा – न् + इ + द् + र् + आ।
  • योग्यः – य + आ + ग् + य् + अः।

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. पिझ्झा, पावभाजी, सिजलर्स इत्यादीनि खाद्यानि दृष्ट्वा लालायितं मुखम्।
  2. तनया खाद्यपदार्थानां छायाचित्राणि पश्यति।
  3. तनया सुखासन्दे उपविशति ।
  4. खेलनस्य आवश्यकता एव नास्ति ।

उत्तरम् :

  1. किं किं दृष्ट्वा लालायितं मुखम्?
  2. तनया केषां छायाचित्राणि पश्यति?
  3. तनया कुत्र / कस्मिन् उपविशति?
  4. कस्य आवश्यकता एव नास्ति?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

विभक्त्यन्तरूपाणि।

  • प्रथमा – अहम्, माता, क्रीडाः, तनया, यष्टिकन्दुकक्रीडा, पादुकन्दुकक्रीडा, वाहनक्रीडा, पत्रक्रीडा, चतुरङ्गक्रीडा, खेल:,
    सर्वे, सैनिकाः, सर्वाः, एषः, सैनिकः, स्वास्थरक्षणम्, सर्वे, सैनिकाः, खेल: अहम्, व्यायामः, उपयोगः, क्रीडनम्, हितकरम्, आरोग्यपूर्णम् , पौष्टिकम्, अन्नम्, आभासात्मकम, विश्वम्।
  • द्वितीया – द्वारम्, चलभाषम्, पाकगृहम्, द्वारघण्टिकाम, ताम, क्रीडाङ्गणम्, स्वास्थ्यरक्षणम्, भोजनम्, पाकगृहम्, एतानि, छायाचित्राणि, उपयोगम्।
  • तृतीया – हस्तेन, अपरेण, चलभाषेण।
  • चतुर्थी – कीडनाय, मह्यम्, आरोग्याय।
  • षष्ठी – खेलनस्य, तनयायाः, खाद्यपदार्थानाम्, चलभाषस्य।
  • सप्तमी – सुखासन्दे, द्वारे, गृहे, एतस्मिन्, चलभाषे, युद्धक्रीडायाम्, एतस्याम, क्रीडायाम, चलभाषे, रात्रौ।
  • सम्बोधन – अम्ब, तनये, मातः, तनये, मातः।

लकारं लिखत।

  • खादति – खाद् धातुः प्रथमगण: परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • आह्वयतः – आ + ह्वे धातुः प्रथमगण: परस्मैपदं लट्लकार: प्रथमपुरुष: द्विवचनम्।
  • खेलामः – खेल् धातुः प्रथमगण: परस्मैपदं लट्लकार: उत्तमपुरुष: बहुवचनम्।
  • आगच्छामि – आ + गम् – गच्छ धातुः प्रथमगणः परस्मैपदं लट्लकार : उत्तमपुरुष: एकवचनम्।
  • पश्य : दृश् – पश्य् धातुः प्रथमगणः परस्मैपदं लोट्लकार: मध्यमपुरुषः एकवचनम्।
  • अस्मि – अस् धातुः द्वितीयगणः परस्मैपदं लट्लकार: उत्तमपुरुष: एकवचनम्।
  • यच्छामि – दा-यच्छ् धातुः प्रथमगणः परस्मैपदं लट्लकारः उत्तमपुरुष: एकवचनम्।
  • भवेत् – भू-भव् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: उत्तमपुरुषः एकवचनम्।
  • रोचते – रुच् – रोचधातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • वर्जयेत् – वृज् – वर्जु धातुः दशमगण: उभयपदं अत्र परस्मैपदं विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
  • करोमि – कृ धातुः अष्टमगण: उभयपदं अत्र परस्मैपदं लट्लकार : उत्तमपुरुष: एकवचनम्।

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
सैनिक; – क्रीडायां सर्वे सैनिका: मृताः।
उत्तरम् :
क्रीडायां सर्वे योद्धार:/भटाः मृताः ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या किं वास्तवम् 2

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या किं वास्तवम् 3

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या किं वास्तवम् 4 Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या किं वास्तवम् 5

समासाः।

समस्तपदम् अर्थः समासविग्रहः समासनाम
सुखासन्दे seat for pleasure सुखाय आसन्दः, तस्मिन् । चतुर्थी तत्पुरुष समास ।
द्वारघण्टिकाम् bell of door द्वारस्य घण्टिका, ताम् । षष्ठी तत्पुरुष समास ।
पाकगृहम् place for cooking पाकाय गृहम् । चतुर्थी तत्पुरुष समास ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
मृतः, मारणीयः सैनिक:
मृताः सैनिकाः
समाप्तः खेल:
लालायितम् मुखम्
करणीयः उपयोग:

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या किं वास्तवम् 6

किं मिथ्या ? किं वास्तवम् ? Summary in Marathi and English

प्रस्तावना :

आधुनिक तंत्रज्ञानाने मानवाच्या भौतिकविकासासाठी विस्तीर्ण क्षेत्र खुले केले आहे यात शंकाच नाही. परंतु, तंत्रज्ञानयुक्त साधनांच्या अत्याधुनिक वापरामुळे नवीन प्रश्न, विघ्ने आणि सामाजिक समस्या निर्माण होतात. आभासात्मक आणि वास्तव यामधील फरक आपण जाणून घेतला पाहिजे. आधुनिक काळाची हीच आवश्यकता आहे.

भ्रमणध्वनीचा आवश्यक तेवढाच वापर करावा हा महत्त्वपूर्ण संदेश लेखिका श्रीमती मुग्धा रिसबूड यांनी यांनी तेरा वर्षांची मुलगी आणि तिची आई या दोघींच्या सहज संवादातून पटवून दिला आहे. ‘अति तेथे माती’ या म्हणीनुसार तंत्रज्ञानाचा अति वापर वाईटच हा महत्वाचा विचार संवादरूपाने मांडला आहे.

It is indeed true that modern technology has opened the wide field of materialistic development for humans. Nevertheless, due to the excess usage of technological gadgets new questions and several new social problems have been created.

Yet technology is the necessity of the modern age. This beautiful conversation between a thirteen year old girl and her mother is presented to us by the author Shrimati Mugdha Risbud, where the difference between the real and virtual world is communicated. It tells us that though technology is an important part of our life today, excess should always be avoided.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

परिच्छेद : 1

त्रयोदशवर्षीया ……………… युद्धक्रीडायां मग्ना।) (त्रयोदशवर्षीया तनया सुखासन्दे उपविश्य एकेन हस्तेन कुर्कुरिका खादति । अपरेण हस्तेन चलभाषं चालयति। तदानीं द्वारघण्टिकाम् आकर्य
माता द्वारम् उद्घाटयति। तनयाया: सख्यौ द्वारे एव स्थित्वा ताम् आह्वयतः ।)
श्रुतिः – तनये, सत्वरं क्रीडनाय आगच्छ, बहिः खेलामः।
तनया – अहं गृहे एव खेलामि।
राजसी – किं खेलसि?
तनया – (चलभाषं दर्शयित्वा) एतस्मिन् चलभाषे यष्टिकन्दुकक्रीडा, पादकन्दुकक्रीडा, वाहनक्रीडा, पत्रक्रीडा, चतुरङ्गक्रीडा, इत्यादयः सर्वाः क्रीडाः सन्ति। क्रीडाङ्गणं गत्वा खेलनस्य आवश्यकता एव नास्ति। अहं न आगच्छामि। (सख्यौ क्रीडा निर्गच्छतः। माता पाकगृहं गच्छति । तनया चलभाषे युद्धक्रीडायां मग्ना।

अनुवादः

(तेरा वर्षांची मुलगी तनया सोफ्यावर बसून एका हाताने कुरकुरे खात आहे. आणि दुसऱ्या हाताने भ्रमणध्वनी चालवत आहे. तेव्हाच दाराची घंटी (बेल) ऐकून आई दरवाजा उघडते. तनयाच्या दोन मैत्रिणी दारात उभ्या राहून तिला बोलावतात.)
श्रुती – तनया, लवकर खेळायला ये, बाहेर खेळूया.
तनया – मी घरीच खेळते.
राजसी – काय खेळतेस?
तनया – (भ्रमणध्वनी दाखवून) या भ्रमणध्वनीवर हॉकी, फुटबॉल, गाड्यांचा खेळ, पत्त्यांचा खेळ, बुद्धिबळ इ. खेळ आहेत. मैदानावर जाऊन खेळण्याची आवश्यकताच नाही.
मी येणार नाही.
(मैत्रिणी खेळण्यासाठी निघून जातात.
आई स्वयंपाकघरात जाते.
तनया भ्रमणध्वनीवर युद्धाचा खेळ खेळण्यात मग्न होते.)

(Thirteen-year-old Tanaya sitting on the sofa is eating Kurkure with one hand. She is operating the mobile with the other hand.
Then hearing the doorbell ring, her mother opens the door. Standing at the door itself, Tanaya’s friends call out to her.)
Shruti – Tanaya, come to play quickly. We shall play outside.
Tanaya – I shall play at home itself.
Rajasi – What are you playing?
Tanaya – (Showing the mobile) there are many games on this mobile-hockey, football, car games, card games, chess etc.
There is no need to go to the playground to play.
I am not coming
(The friends go to play
The mother goes to the kitchen.
Tanaya is engrossed playing a war game.)

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

परिच्छेद: 2

  • तनया – (स्वगतम्) …………………. स्वास्थ्यरक्षणं न भवति?
  • तनया – (स्वगतम्) एतस्यां क्रीडायाम् एषः सैनिक: मृत: अपर: च मारणीयः। …… सर्वे सैनिकाः मता:। हेड ……. जितं मया। खेलः
  • समाप्तः । (तनया पाकगृहं गच्छति ।) अम्ब, बुभुक्षिता अस्मि।
  • माता – तनये, मम चलभाषे एतानि छायाचित्राणि पश्य। (तनया खाद्यपदार्थानां छायाचित्राणि पश्यति।)
  • तनया – मातः, पिझ्झा, पावभाजी, सिजलर्स इत्यादीनि खाद्यानि दृष्ट्वा लालायितं मे मुखम्। कृपया किमपि यच्छतु।
  • माता – चलभाष दृष्टवती खलु? अधुना खाद्यपदार्थानाम् आवश्यकता एव नास्ति। अहं न बच्छामि।
  • तनया – चलभाषे भोजनं दृष्ट्वा बुभुक्षा शान्ता कथं भवेत्? .
  • माता – यदि एतत् सत्यं, तर्हि कथं न जानासि यत् चलभाषेण क्रीडित्वा व्यायामः न भवति? स्वास्थ्यरक्षणं न भवति?

अनुवादः

तनया – (स्वत:शीच) या खेळात हा सैनिक मेला आता दुसऱ्याला मारूया…. सगळे सैनिक मेले. हे ………… मी जिंकले.
खेळ संपला.
(तनया स्वयंपाकघरात जाते.)
आई, मला भूक लागली आहे.
माता – तनया, माझ्या भ्रमणध्वनीवर ही छायाचित्रे (फोटो) बघ.
(तनया खाद्यपदार्थांची छायाचित्रे पाहते.)
तनया – आई, पिझ्झा, पावभाजी, सिजलर्स इत्यादी खाद्यपदार्थ पाहून माझ्या तोंडाला पाणी सुटले आहे.
कृपया (प्लीज) काहीतरी दे.
माता – भ्रमणध्वनीवर पाहिलेस ना?
आता खाद्यपदार्थांची आवश्यकताच नाही.
मी देणार नाही:
तनया – भ्रमणध्वनीवर जेवणाचे पदार्थ पाहून भूक कशी भागेल?
माता – जे हे खरे असेल, तर मग तुला हे माहीत नाही का की, भ्रमणध्वनीवर खेळून व्यायाम होत नाही? आरोग्याची काळजी घेतली जात नाही?

Tanaya – (to herself) In this game, this soldier is dead and the other should be killed……all soldiers are dead… hey…I have won. . The game is over.
(Tanaya goes to the kitchen).
Mother, I am hungry.
Mother – Tanaya, see these images on my mobile.
(Tanaya sees the images of the foodstuff).
Tanaya – Mother, my mouth is watering seeing the pizza, pavbhaji, Sizzlers etc.
Please give me something
Mother – You saw them on the mobile right?
Now there is no need of the food stuff.
I shan’t give.
Tanaya – How will hunger be pacified by seeing the food on the mobile?
Mother – If this is true, then how do you not know that by playing on the mobile you don’t exercise?
Health is not taken care off?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

परिच्छेद : 3

तनया – परं मात :………………. करोमि?

  • तनया – परं मातः मह्यं रोचते तत् चलभाषण कीडनम्।
  • माता – तनये, यद् यद् रोचते तत् तत् सर्व स्वास्थ्यकरं, हितकरम्, आरोग्यपूर्ण न भवति । सम्यक् क्रीडा, पौष्टिकम् अन्न, रात्री
    निद्रा आरोग्याय भवति। चलभाषे आभासात्मकं विश्वं न वास्तवम्।
  • तनया – तर्हि किं चलभाषस्य उपयोगः एव न करणीयः ।
  • माता – तथा न। आवश्यकतानुसार योग्य: उपयोग: करणीयः एव। किन्तु अति सर्वत्र वर्जयेत्।
  • तनया – आम् मातः । इतः परं चलभाषस्य योग्यम् उपयोगं करोमि।

अनुवादः

  • तनया – परंतु माता, मला ते भ्रमणध्वनीवर खेळणे आवडते.
  • माता – तनया, जे जे आवडते ते ते सर्व स्वास्थकारक, हितकारक, आरोग्यदायी नसते.
    योग्य प्रकारे खेळणे, पौष्टिक अन्न, रात्रीची झोप आरोग्यासाठी महत्त्वपूर्ण आहे. भ्रमणध्वनीवरील आभासात्मक विश्व वास्तव नाही.
  • तनया – तर मग काय भ्रमणध्वनीचा उपयोगच करायचा नाही?
  • माता – तसे नव्हे.
    आवश्यकतेनुसार योग्य उपयोग करावाच.
    परंतु अतिरेक सर्वथा टाव्यवा.
  • तनया – ठीक आहे आई.
    यापुढे (मी) भ्रमणध्वनीचा योग्य उपयोग करेन.
  • Tanaya – But mother, I like that-playing with the mobile.
  • Mother – Tanaya, all that you like is not healthy, beneficial and healthy. Proper games, nutritious food, sleep at night will make you healthy. The virtual world on the mobile is not reality.
  • Tanaya – Then should the mobile not be used at all?
  • Mother – Not so.
    Certainly it should be properly used as required. But excess should be avoided
    everywhere.
  • Tanaya – Yes mother.
    Henceforth, I shall use the mobile appropriately.

सन्धिविग्रहः

  • इत्यादयः – इति + आदयः
  • किमपि – किम् + अपि।
  • इत्यादीनि – इति + आदीनि ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

समानार्थकशब्दाः

  1. मग्ना – रता, निमग्ना, लीना।
  2. हस्तः – करः, पाणिः।
  3. गृहम् – गेहम, सदनम्, आलयः।
  4. आकर्ण्य – श्रुत्वा, निशम्य।
  5. सत्वरम् – शीघ्रम्, झटिति ।
  6. अधुना – सम्प्रति, इदानीम्।
  7. मुखम् – वदनम्, आननम्, आस्यम्।
  8. चलभाष: – भ्रमणध्वनिः।
  9. लोक: – जगत्, भुवनम्, विश्वम्।
  10. निशाः – रजनी, रात्रिः, शर्वरी, यामिनी।

विरुद्धार्थकशब्दाः

  • निर्गच्छति × प्रविशति, आगच्छति।
  • सत्वरम् × शनैः शनैः।
  • अनावश्यकता × आवश्यकता।
  • हितकरम् × अहितकरम्।
  • उपयोगः × निरुपयोगः।
  • आरोग्यम् × अनारोग्यम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 5 किं मिथ्या ? किं वास्तवम् ?

शब्दार्थाः

  1. उपविश्य – after stitting – बसून
  2. चलभाष: – mobile – भ्रमणध्वनी
  3. आकर्य – after listening – ऐकून
  4. उद्घाटयति – opens – उघडते
  5. यष्टिकन्दुकक्रीडा – hockey – हॉकी
  6. सुखासन्दः – sofa – कोच
  7. पादकन्दुकक्रीडा – football – फुटबॉल
  8. वाहनक्रीडा – car games – वाहनक्रीडा
  9. पत्रक्रीडा – cards – पत्ते
  10. चतुरङ्गक्रीडा – chess – बुद्धिबळ
  11. आह्वयत: – invite – बोलावतात
  12. द्वारघण्टिका – door bell – दरवाजाची घंटी
  13. बुभुक्षिता – hungry – भुकेलेली
  14. लालयितम् – watering – पाणी सुटले
  15. दृष्टवती – saw – पाहिले
  16. स्वास्थ्यरक्षणम् – care of health – आरोग्याची काळजी
  17. मृतः – dead – मृत झालेलेc
  18. अपर: – another – दुसरा
  19. मारणीयः – worth killing – मारण्याजोगा
  20. बुभुक्षा – hunger – भूक
  21. हितकरम् – beneficial – हितावह
  22. आरोग्यपूर्णम् – healthy – आरोग्यपूर्ण
  23. आभासात्मकम् – virtual – काल्पनिक
  24. वर्जयेत् – should avoid – वयं करावे
  25. पौष्टिकम् – healthy – पौष्टिक

Aamod Sanskrit Book 9th Class Solutions

Yogmala Class 9 Sanskrit Chapter 7 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 7 योगमाला Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 7 योगमाला Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 7 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 7 योगमाला Textbook Questions and Answers

भाषाभ्यासः

1. माध्यमभाषया उत्तरत।

प्रश्न अ.
शवासनं कथं हितकरं भवति?
उत्तरम् :
‘योगमाला’ या पाठात हठयोगप्रदीपिका या ग्रंथातून श्लोक संपादित केले आहेत. या पद्यामध्ये योगासने व त्यांचे फायदे यासंबंधी चर्चा आली आहे.

योगासनांमुळे शरीर तसेच मनाचे आरोग्य उत्तम राहते. योगसाधना करताना सर्व आसने झाल्यानंतर शवासन केले जाते. ‘या आसनात जमिनीवर पाठ टेकवून शवाप्रमाणे झोपावे अशी कृती केली जाते. शवासनामुळे शरीराचा थकवा दूर होतो तसेच मनाला शांतता मिळते. योगसाधना करताना शरीराला व्यायाम होतो. हा व्यायाम झाल्यानंतर शरीराला आराम मिळण्यासाठी शवासन आवश्यक असते.

‘योगमाला’ a collection of verses from the हठयोगप्रदीपिका composed in the fifteen century by Shri Swatvaram Yogi provides us with instructions for performing asanas and also describes their benefits.

After performing the regular asanas one shouldend the yogasadhana by ‘शवासनम्’. In shavasana one should lie still on the floor like a corpse (dead body). Shavasana takes away fatigue. By performing Shavasana the mind gets relaxed. Shavasana improves concentration and provides peace and rest to body as well as mind.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

प्रश्न आ.
मत्स्येन्द्रासनस्य कृतिं वर्णयत ।
उत्तरम् :
योगमाला या पद्यपाठामध्ये योगसाधनेचे फायदे व योगसनांच्या कृती सांगितल्या आहेत. उजवा पाय डाव्या पायाच्या मांडीखाली ठेवावा. डावा पाय उजव्या गुडघ्याला बाहेरून वेढा घालून जमिनीवर ठेवावा, तो पाय धरून मान डाव्या बाजूला फिरवून शरीराला पीळ द्यावा. ही मत्स्येनाथोदितमासनाची कृती होय.

‘योगमाला’ a collection of verses from हठयोगप्रदीपिका by Shri Swatvaram Yogi – describes certain asanas and speak of their benefits. While performing मत्स्य नाथोदितासन one should place the right leg at the base of the left leg and should place the left leg covering the outer part of the right knee. Then he should hold the left foot with right hand and twist the body behind. This is ‘मत्स्यनाथोदितासन’.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

प्रश्न इ.
पद्मासनस्य वर्णनं कथं कृतम्?
उत्तरम् :
‘योगमाला’ या पद्यपाठात विविध योगासनांच्या कृती व त्यांचे फायदे दिले आहेत. पद्मासन करताना उजवा पाय डाव्या मांडीवर ठेवावा. डावा पाय उजव्या पायावर ठेवावा.

मागून उजव्या हाताने झव्या पायाचा अंगठा पकडावा व डाव्या बताने उजव्या पायाचा अंगठा पकडावा. हनुवटी छातीवर ठेवून नाकाच्या शेंड्याकडे एकटक पहावे. पद्मासनामुळे व्याधींचा विनाश होतो. पद्मासन हे योगसाधनेतील अनिवार्य आसन आहे.

In the ‘योगमाला’ the description of asanas as well as their benefits to body and mind are discussed. पद्मासन is the most essential and basic asana. While performing WT one should place the right leg on the left thigh and the left leg on the right thigh.

Then one should hold the toes of the leg by crossing the hands at the back. After attaining a such position, one should keep his chin on chest and should look at the tip of the nose. This complete position is called as पद्मासन. Being very important and a basic asana पद्मासन has to be performed regularly.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

प्रश्न ई.
योगासनै: के लाभा: भवन्ति?
उत्तरम् :
‘योगमाला’ या पद्यामध्ये हठयोगप्रदीपिका या स्वात्माराम योगी रचित ग्रंथामधून श्लोक संपादित केले आहेत. योगसाधने मुळे शारीरिक तसेच मानसिक आरोग्य उत्तम राहते. योगसाधनेत अनिवार्य असणारे पद्मासन हे रोगनाशक आहे. योगसाधनेच्या शेवटी केल्या जाणाऱ्या शवासनामुळे शरीराचा चकवा तर दूर होतोच शिवाय मनाला शांतता मिळते.

योगसनांमुळे संपूर्ण शरीराचा व्यायाम होतो व शरीर लवचिक व सुदृढ बनते. योगासनांमुळे मानसिक आरोग्यसुद्धा सुधारते. मनाची एकाग्रता आणि स्मरणशक्ती सुद्धा योगासनांमुळे वाढते. योगसाधना ही केवळ शरीरासाठी नव्हे तर मनासाठी सुद्धा लाभदायक आहे.

In the lesson ‘योगमाला’ a collection of verses from हठयोगप्रदीपिका the procedure for performing different asanas, their postures and benefits are discussed.

Doing yoga every day, helps us to be physically as well as mentally healthy. The basic and foremost asana destroys our diseases. Performing yarn at the end of all the asanas relaxes our body and provides peace to our body and mind.

Yogasanas contribute to our physical health and equally to our mental health. One can experience peace of mind, improvement in concentration and memory by doing yogasanas. Yogasanas also help in gaining physical flexibility and helps keep the body light.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

2. जलचित्रं पूरयत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 1
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 4

प्रश्न 2.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 2
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 5

3. चित्राणि दृष्ट्वा आसननामानि अन्विष्यत लिखत च।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 3.1
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला 6

Sanskrit Aamod Class 9 Textbook Solutions Chapter 7 योगमाला Additional Important Questions and Answers

सूचनानुसारं कृती: कुरुत।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
धृत्वा संस्थाप्य निधाय
गृहीत्वा प्रसार्य
प्रगृहा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

पठत बोधत !

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन।
योऽपाकरोत् तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ।।

ज्यांनी योगाद्वारे मनाची अशुद्धता, शब्दांद्वारे वाणीची अशुद्धता आणि वैद्यकशास्त्राद्वारे शरीराची अशुद्धता दूर केली, त्या श्रेष्ठ पतंजली मुनींना मी हात जोडून नमस्कार – करतो.

I bow down modestly to पतञ्जलि the greatest of sages who removed the impurity of the mind with Yoga, (impurity) of speech with words and that of the body with the science of medicine.

पादौ हस्तौ जानुनी द्वे उरश्चाथ ललाटकम्।
अष्टाङ्गेन स्पृशेद् भूमिं साष्टाङ्गप्रणतिश्च सा।

दोन पाय, दोन हात, दोन गुडघे, छाती आणि कपाळ ही आठ अंगे जमिनीला टेकवावीत. हा साष्टांग नमस्कार होय.

One should touch the ground with these light limbs (body parts) two feet, two hands, two knees, chest and forehead. This is the साष्टांग नमस्कार (salutation with eight body parts).

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते।।

जे दररोज सूर्यनमस्कार घालतात, त्यांच्याकडे सहस्रवर्षांपर्यंत दारिद्र्य येत नाही.

Those who perform the सूर्य नमस्कार (salutation to the sun) everyday, they don’t become poor for a thousand years.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

योगमाला Summary in Marathi and English

प्रस्तावना :

योगसाधना हे निरोगी व सुंदर आयुष्याचे गुपित आहे. योगासने हा शारीरिक तसेच मानसिक आरोग्य उत्तम ठेवण्यासाठी प्रभावी उपाय आहे. संयुक्त राष्ट्र संस्थेने सुद्धा योगसाधनेचे महत्त्व जाणून 21 जून हा ‘जागतिक योग दिवस’ म्हणून जाहीर केला आहे. प्रस्तुत पाठातील श्लोक हे ‘हठयोग प्रदीपिका’ या ग्रंथातून संपादित केले आहेत.

‘घेरण्ड संहिता’ आणि ‘शिव संहिता’ हे अजून दोन योगशास्त्रावरील प्रसिद्ध ग्रंथ आहेत. स्वात्माराम योगी हे हठयोग प्रदीपिका’ या ग्रंथाचे लेखक आहेत. त्यांनी अत्यंत सोप्या भाषेत ‘हठयोग प्रदीपिका’ या ग्रंथाची रचना केली आहे. विद्वान माणसाने यथाशक्तियोगसाधना करावी जेणेकरून त्याला समाधान व उत्तम आरोग्य लाभेल.

The secret of a healthy and beautiful life is the regular practice of yoga. It is extremely helpful for acquiring physical and mental strength as well as for strengthening the soul.

In fact it is only recently that the United Nations Organisation has declared 21st June as the International Yoga Day. The shlokas present here have been taken from the freatise named ‘हठयोग प्रदीपिका’. It is one of the three existing influential Yoga treatises.

The other fuo being ‘घेरण्ड संहिता’ and ‘शिव संहिता’. It has been composed by ICARA T Disciple of स्वामी गोरखनाथ, ‘हठयोग प्रदीपिका is extremely simple and easy to comprehend. An intelligent man should practise yoga regularly as per his strength so that he can experience satisfaction, happiness and health in life.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोकः – 1

हठस्य चाङ्गलाघवम् ।।1।। [What is the benefit of an आसन ]
श्लोकः : हठस्य प्रथमाङ्ग तावदासनं पूर्वमुच्यते।
कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्गलाघवम् ।।1।।

अन्वयः हठस्य प्रथम – अङ्ग तावत् आसनं पूर्वम् उच्यते। आसनं स्थैर्यम् आरोग्यम् अङ्गलाघवं च कुर्यात्।

अनुवादः

हठयोगाचे सर्वात पहिले अंग म्हणजे आसन, ते पहिल्यांदा सांगितले आहे. आसन केल्यामुळे स्थैर्य, आरोग्य आणि (शरीराला) हलकेपणा मिळेल.

Then, what is being told first is that asana or body posture is the first aspect of Hathayoga, would provide stability, health and lightness to the body.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोकः – 2

वामोरूपरि ………………. प्रोच्यते।।2।। [How पद्मासन is to be performed]

श्लोकः वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृवम्
अङ्गुष्ठौ हृदये निधाय चिबुकं नासागमालोकयेद्
एतद् व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ।।2।।

अन्वयः : वाम – ऊरु – उपरि दक्षिणं चरणं संस्थाप्य, दक्ष – ऊरु – उपरि वामं चरणं संस्थाप्य पश्चिमेन विधिना कराभ्यां दृढम् अङ्गुष्ठौ धृत्वा, हदये चिबुकं निधाय, नासाग्रम् आलोकयेत् । एतद् यमिना व्याधिविनाशकारि पद्मासनं प्रोच्यते ।

अनुवादः

उजवा पाय डाव्या मांडीवर ठेऊन आणि डावा पाय उजव्यावर ठेऊन, दोन्ही हातांनी मागून पायचे अंगठे पकडावेत. हनुवटी हृदयस्थानावर ठेऊन नाकाच्या शेंड्याकडे एकटक पहावे. याला साधक पद्मासन म्हणतात ज्याने व्याधी दूर होतात.

Placing the right leg on the left thigh and the left leg on the right thigh and holding the toes with both the hands crossing at the back, placing the chin near the heart region should look at the tip of the nose. This is called the पद्मासन which destroys all diseases of the ones who perform yoga.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोक: – 3

पादाङ्गुष्ठी ………………… धनुरासनमुच्यते ।।3।। [How धनुरासन is to be performed]
श्लोकः : पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि।
धनुराकर्षणं कुर्याद् धनुरासनमुच्यते ।।3।।
अन्वयः : पाणिभ्यां पाद-अङ्गुष्ठौ गृहीत्वा श्रवण-अवधि धनुराकर्षणं कुर्यात् (तत्) धनुरासनम् उच्यते।

अनुवादः

दोन्ही हातांनी मागून दोन्ही पायांचे अंगठे धरून कानापर्यंत धनुष्याच्या आकाराप्रमाणे आणावेत. याला धनुरासन म्हणतात.

Holding the toes of the feet with both the hands stretching the face behind till the ears touch the shoulders like a bow is what is called धनुरासन.

श्लोक: – 4

प्रसार्य …………….. पश्चिमतानमाहुः ।।4।। [How पश्चिमतानम् is to be performed]

श्लोकः : प्रसार्य पादौ भुवि दण्डरूपौ
दौथ्या पदाग्रद्वितयं गृहीत्वा। जानूपरिन्यस्तललाटदेशो
वसेदिदं पश्चिमतानमाहुः ।।4।।

अन्वयः : भुवि पादौ दण्डरूपौ प्रसार्य, दौथ्या (हस्ताभ्याम् (पद-अग्र-द्वितयं) गृहीत्वा (जानु-उपरि) न्यस्त-ललाट-देश: वसेत्। इदं पश्चिम-तानम् आहुः ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

अनुवादः

दोन्ही पाय काठीप्रमाणे जमिनीवर सरळ ठेवून, दोन्ही पावलांचा वरचा भाग हातांनी पकडून कपाळ गुडघ्याला टेकवून ठेवावे. याला पश्चिमतानासन असे म्हणतात.

Stretching the legs straight on the ground like a rod and holding the front part of the feet with both hands one should place the forehead on the knees that (would be called the पश्चिमतानासन.

श्लोकः – 5

वामोरूमूल ……………. स्यात् ।।5।। [How मत्स्यनाथोदितमासन is to be performed]
श्लोकः : वामोरुमूलार्पितदक्षपादं
जानोर्बहिर्वेष्टितवामपादम्।
प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः
श्रीमत्स्यनाथोदितमासनं स्यात् ।।5।।

अन्वयः : वाम – उरु – मूल-अर्पित – दक्षपादं, जानो: बहिः वेष्टित – वामपादं – प्रगृह्णय परिवर्तिताङ्ग-तिष्ठेत् (तत्) श्रीमत्स्यनाथोदितमासनं स्यात्।

अनुवादः

उजवा पाय डाव्या पायाच्या मांडीच्या खाली ठेवून डाव्या पायाने उजव्या गुडघ्याला बाहेरून वेढा घालून, उजव्या हाताने डाव्या पायाचे पाऊल धरून अंगाला पीळ द्यावा. हे मत्स्यनाथोदित आसन.

With the right leg placed at the base of the left leg and the left leg covering the outer part of the right knee, holding the left foot with the right hand, twisting the body behind would be the Shri मत्स्यनाथोदित आसन.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोकः – 6

उत्तानं ……………… चित्तविश्रान्तिकारकम् ।।6।। [Procedure and benefits of शवासना]
श्लोकः : उत्तानं शववद् भूमौ तच्छवासनम्।
शवासनं श्रमहरं चित्तवित्रान्तिकारकम् ।।6।।
अन्वयः : भूमी उत्तानं शववत् शयनं तत् शवासनम्। शवासनं, श्रमहरं, चित्त-विश्रान्ति-कारकम् (अस्ति)।

अनुवादः

जमिनीवर पाठ टेकवून प्रेताप्रमाणे (निश्चल) झोपावे, हे शवासन. शवासनामुळे थकवा दूर होतो. मनाला शांतता (विश्रांती) मिळवून देते.

Lying down supine (on the back) on the floor like a corpse (dead body) is शवासन, शवासन takes away fatigue and provides rest to the mind.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

श्लोकः – 7

अत्याहार: ……………… विनश्यति।।7।।
श्लोकः : अत्याहार: प्रयासश्च प्रजल्पो नियमाग्रहः।
जनसङ्गच लौल्यं च षड्भिोंगो विनश्यति ।।7।।
अन्वयः । अत्याहारः, प्रयासः, प्रजल्पः, नियम-अग्रहः, जनसङ्गः लौल्यं च षड्भि: योग: विनश्यति।

अनुवादः

पुढील सहा गोष्टींमुळे योग नाश पावतो: अति आहार, अति कष्ट, अति बडबड, दिनक्रम न पाळणे, लोकांशी संगत आणि हाव.

Yoga is destroyed by these six things-excessive eating excessive physical effort, talkativeness, not following the routine, association with people and greed.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

सन्धिविग्रहः

  1. प्रयासच – प्रयास: + च।
  2. प्रजल्पो नियमाग्रहः – प्रजल्पः + नियमाग्रहः
  3. जनसङ्गाः – जनसङ्गः + च।
  4. तच्छवासनम् – तत् + शवासनम् ।
  5. जानोर्बहिर्वेष्टितः – जानो: + बहिः + वेष्टितः।
  6. पादाङ्गुष्ठौ – पाद + अङ्गुष्ठौ ।
  7. धनुरासनमुच्यते – धनुरासनम् + उच्यते ।
  8. वामोरूपरि – वाम + उरु + उपरि।
  9. दक्षोरूपरि – दक्ष + उरु + उपरि।
  10. नासाग्रमालोकयेद् – नासाग्रम् + आलोकयेत् ।
  11. तावदासनम् – तावत् + आसनम्।
  12. वसेदिदम् – वसेत् + इदम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

समानार्थकशब्दाः

  • श्रमः – प्रयासः। ‘नखाः – नखराः, शङ्कवः, कररुहाः।
  • भूमि : – भूः, पृथिवी, धरा ।
  • अङ्गम् – शरीरम्, काया।
  • श्रवणम् – कर्णः श्रुतिः, श्रवः, श्रोत्रम् ।
  • धनुः – चापः, कौदण्डम्, कार्मुकम् ।
  • करः – हस्तः।
  • चरण: – पादः।
  • स्थैर्यम् – स्थिरता।
  • भूः – धरणी, धरित्री, पृथिवी।
  • दौाम् – बाहुभ्याम्, हस्ताभ्याम्।

विरुद्धार्थकशब्दाः

  1. अत्याहार: × अल्पाहारः, मिताहारः।
  2. प्रजल्पता × मितभाषणम्।
  3. विश्रान्तिः × श्रमः ।
  4. उपरि × अधः।
  5. गृहीत्वा × त्यक्त्वा ।
  6. वामः × दक्षिणः।
  7. दृढम् × शिथिलम्।
  8. आरोग्यम् × अनारोग्यम्।
  9. लाघवम् × गुरुत्वम्।
  10. स्थैर्यम् × चञ्चलता, चञ्चलत्वम्
  11. उपरि × अधः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 7 योगमाला

शब्दार्थाः

  1. स्थैर्यम् – stability – स्थैर्य, स्थिरता
  2. आरोग्यम् – health – आरोग्य
  3. लाघवम् – lightness – हलकेपणा
  4. उच्यते – is being told – सांगितले जात आहे
  5. वाम – left – डावा
  6. दक्षिणम् – right – उजवा
  7. चरणम् – foot – पाऊल
  8. संस्थाप्य – having kept – ठेवून
  9. पश्चिमेन – by side – पश्चिमेला
  10. धृत्वा – having held – धरून
  11. उरु – thigh – मांडी
  12. दृढम् – tight, firmly – घट्ट
  13. अङ्गुष्टः – thumb – अंगठा
  14. चिबुकम् – chin – हनुवटी
  15. नासाग्रः – tip of nose – नाकाचा शेंडा
  16. व्याधिः – disease – व्याधी
  17. पाणिभ्याम् – with hands – हातांनी
  18. गृहीत्वा – holding – धरून
  19. श्रवणावधि – till the ears – कानापर्यंत
  20. धनुराकर्षणम् – like a bow – धनुष्याप्रमाणे
  21. भुवि – on floor – जमिनीवर
  22. दण्डरूप – like a rod/straight – काठीप्रमाणे (सरळ)
  23. दोभ्याम् – with hands – हातांनी
  24. जानू – knees – गुडघे
  25. न्यस्त – placed – ठेवलेले
  26. ललाट – forehead – कपाळ
  27. वेष्टित – covered – वेढलेले
  28. प्रगृहा – holding – पकडून
  29. मूलार्पित – kept at the base – मुळापाशी ठेवलेले
  30. परिवर्तिताङ्गः – twisting the body – अंग पीळणे
  31. भूमौ – on the floor – जमिनीवर
  32. उत्तानम् – supine – पाठीवर
  33. शववत् – like a corpse (dead body) – प्रेतासारखे
  34. श्रमः – fatigue – थकवा
  35. विश्रान्ति – rest – विश्रांती
  36. चित्त – mind – मन
  37. अत्याहारः – excessive eating – अति आहार
  38. प्रयास: – excessive physical effort – अति शारीरिक कष्ट
  39. प्रजल्पः – talkativeness – बडबड
  40. नियमाग्रहः – not following routine – दिनक्रमाचे नियम पाळणे
  41. जनसङ्गः – association with people – लोकांची संगत
  42. लौल्यम् – greed – हाव, लोभ

Aamod Sanskrit Book 9th Class Solutions

Kavyashashtravinod Class 9 Sanskrit Chapter 14 Question Answer Maharashtra Board

Class 9th Sanskrit Aamod Chapter 14 काव्यशास्त्रविनोदः Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 14 काव्यशास्त्रविनोदः Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 14 Question Answer

Sanskrit Aamod Std 9 Digest Chapter 14 काव्यशास्त्रविनोदः Textbook Questions and Answers

भाषाभ्यास:

श्लोकः 1

1. एकवाक्येन उत्तरत।

प्रश्न अ.
विपर्ययः कस्मिन् शब्दे दृश्यते ?
उत्तरम् :
विपर्ययः ‘साक्षराः’ इति पदे दृश्यते।

प्रश्न आ.
विपर्यय: कस्मिन् शब्दे न दृश्यते ?
उत्तरम् :
विपर्ययः ‘सरस’ इति पदे न दृश्यते।

प्रश्न इ.
मानवाः कीदृशाः भवेयुः?
उत्तरम् :
मानवा: साक्षराः भवेयुः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न ई.
मानवाः कीदृशाः न भवेयु:?
उत्तरम् :
मानवा: राक्षसाः न भवेयुः।

2. कोष्टकं पूरयत।

प्रश्न 1.
कोष्टकं पूरयत।
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 1
(सरसत्वम्, राक्षसत्वम्, विपरीतत्वम्)
उत्तरम् :
1. राक्षसत्वम्
2. सरसत्वम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

3. समानार्थकशब्द लिखत ।
राक्षसः, सरसः

प्रश्न 1.
समानार्थकशब्द लिखत ।
राक्षसः, सरसः
उत्तरम् :

  • राक्षस: – असुरः।
  • सरस: – रसपूर्णः।

4. सन्धिविग्रहं कुरुत।

प्रश्न 1.
अ) विपरीतोऽपि = …………..
आ) विपरीताश्चेत् = प्रलोकः
उत्तरम् :
अ) विपरीतोऽपि – विपरीतः + अपि।
आ) विपरीताश्चेत् – विपरीताः + चेत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः 2

2. 1. एकवाक्येन उत्तरत।

प्रश्न अ.
वृक्षाग्रवासी कः?
उत्तरम् :
पक्षिराजः वृक्षाग्रवासी।नारिकेलं वृक्षाग्रवासी।

प्रश्न आ.
कः पक्षिराजः?
उत्तरम् :
गरुडः पक्षिराजः अस्ति ।

प्रश्न इ.
क: त्रिनेत्रधारी?
उत्तरम् :
शङ्करः त्रिनेत्रधारी। नारिकेलं त्रिनेत्रधारी।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न ई.
कः शूलपाणिः ?
उत्तरम् :
शङ्करः शूलपाणिः।

प्रश्न उ.
क: जलं बिभर्ति ?
उत्तरम् :
घट: मेघः च जलं बिभर्तः। नारिकेलं जलं बिभर्ति।

प्रश्न ऊ.
कः त्वम्वस्त्रं धारयति ?
उत्तरम् :
सिद्धयोगी त्वम्वस्त्र धारयति। नारिकेलं त्वग्वस्वं धारयति।

2. शब्दसमूहस्य कृते एकं संक्षेपशब्द लिखत ।

प्रश्न 1.
अ) यः वृक्षस्य अग्रभागे निवसति – ……………
आ) पक्षिणां राजा – ……………
इ) यस्य त्रीणि नेत्राणि – …………..
ई) शूलं पाणौ यस्य सः – ……………
उ) यः त्वग्वस्त्रं धारयति – …………….
उत्तरम् :
अ) यः वृक्षस्य अग्रभागे निवसति – वृक्षाग्रवासी।
आ) पक्षिणां राजा – पक्षिराजः।
इ) यस्य त्रीणि नेत्राणि – त्रिनेत्रधारी।
ई) शूलं पाणौ यस्य सः – शूलपाणिः।
उ) य: त्वग्वस्त्रं धारयति . त्वग्वस्त्रधारी।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

3. योग्यं पर्यायं चिनुत –

प्रश्न 1.
अ. पक्षिराजः वृक्षाग्रे (वसति/न वसति)।
आ. घटः त्रीणि नेत्राणि (धारयति/न धारयति)।
इ. शूलपाणिः जलं (बिभर्ति न बिभर्ति)।
ई. नारिकेलं त्वग्वस्त्रं (धारयति/न धारयति)।
उत्तरम् :
अ. पक्षिराज: वृक्षाग्रे वसति।
आ. घट: त्रीणि नेत्राणि न धारयति।
इ. शूलपाणि: जलं न बिभर्ति।
ई. नारिकेलं त्वग्वस्वं धारयति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

4. समानार्थकशब्दयुग्मं चिनुत लिखत च।
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।

प्रश्न 1.
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।
उत्तरम् :

  • पक्षिराज: – गरुडः।
  • शूलपाणिः – शङ्करः।
  • जलम् – तोयम्।
  • मेष: – जलदः।
  • वृक्षः – तरुः।
  • सिद्धयोगी – तपस्वी।

श्लोकः 3.

1. कः कं वदति? ‘पत्रं लिख।’

प्रश्न 1.
कः कं वदति? ‘पत्रं लिख।’
उत्तरम् :
पिता पुत्रं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

2. एकवाक्येन उत्तरत।

प्रश्न अ.
केन आज्ञा दत्ता?
उत्तरम् :
तातेन आज्ञा दत्ता।

प्रश्न आ.
केन आज्ञा न लजिता ।
उत्तरम् :
पुत्रेण आज्ञा न लङ्घिता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न इ.
पत्रं केन लिखितम् ?
उत्तरम् :
पुत्रेण पत्रं लिखितम्।

3. विशेषण-विशेष्य-अन्वितिं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 2
उत्तरम् :
1. कथितः
2. पत्रम्

4. सन्धिविग्रहं कुरुत।

प्रश्न 1.
ममाज्ञया, पितुराज्ञा
उत्तरम् :

  • ममाज्ञया – मम + आज्ञया।
  • पितुराज्ञा – पितुः + आज्ञा।

5. श्लोकात् ‘क्त’ प्रत्ययान्तरूपाणि (क.भू.धा.वि.)
चिनुत लिखत च।
उत्तरम् :

  1. कथितम्
  2. लिखितम्
  3. लक्षिता

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः 4.

1. क्रमानुसारं रचयत।

प्रश्न 1.
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति ।
आ. शब्दस्य आरम्भे ‘न’ विद्यते।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।
उत्तरम् :
आ. शब्दस्य आरम्भे ‘न’ विद्यते,
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।

2. प्राप्तम् उत्तरम्  – [ ] [ ] [ ]

प्रश्न 1.
प्राप्तम् उत्तरम्  – [ ] [ ] [ ]

3. सन्धिं कुरुत।

प्रश्न 1.
अ. तस्य + आदिः (अ + आ) ………….
आ. तस्य + अन्तः (अ + अ) ………..
इ. तव + अपि (अ + अ) ………..
ई. अपि + अस्ति (इ + अ) ……….
उत्तरम् :
अ. तस्यादिर्न – तस्य + आदि: + न।
आ. तस्यान्तः – तस्य + अन्तः।
इ. तवाप्यस्ति – तव + अपि + अस्ति।
ई. ममाप्यस्ति – मम + अपि + अस्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

4. श्लोकात् षष्ठ्यन्तपदानि चिनुत लिखत च।

प्रश्न 1.
श्लोकात् षष्ठ्यन्तपदानि चिनुत लिखत च।

श्लोकः 5.

1. तालिकापूर्ति कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 3
मञ्जूषा-(सज्जनस्य,धीवरः,लुब्धकः,मृगस्य,मीनस्य, पिशुन:)
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 5

2. अधोदत्तवाक्यानि श्लोकस्थ-समानार्थक-शब्दैः पुन: लिखत।

प्रश्न अ.
हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।
उत्तरम् :
मृगः शष्पाणि भक्षयति तथापि लुब्धकः तस्य वैरी भवति।

प्रश्न आ.
मत्स्य: जलं पिबति तथापि धीवरः तस्य रिपुः भवति।
उत्तरम् :
मीन : तोयं पिबति तथापि धीवर: तस्य वैरी भवति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न इ.
सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरि: भवति।
उत्तरम् :
सज्जन : निस्पृहः वर्तते तथापि पिशुन: तस्य वैरी भवति।

श्लोकः 6.

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कस्याः नद्याः वर्णनं सुभाषिते वर्तते?
उत्तरम् :
गङ्गानद्या: वर्णनं सुभषिते वर्तते।

प्रश्न आ.
शतचन्द्रं नभस्तलं कुत्र शोभते ?
उत्तरम् :
गढ़ानद्या: चञ्चलतरे वारिणि शतचन्द्रं नभस्तलं शोभते।

2. विशेषणैः जालरेखाचित्रं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 4
उत्तरम् :

  1. प्रतिबिम्बितम्
  2. शतचन्द्रम्
  3. तारकायुक्तम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

3. विशेषणं लिखत।

प्रश्न 1.
विशेषणं लिखत।
1. …………. वारिणि।
2. ……………नभस्तलम्।
उत्तरम् :
1. चञ्जलतरे वारिणि।
2. तारकायुक्तम् नभस्तलम्।

4. गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।

प्रश्न 1.
गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।
उत्तरम् :
गङ्गा – जाह्नवी, भागीरथी जहुतनया, विष्णुपदी।

श्लोकः 7.

1. रिक्तस्थानं पूरयत।

प्रश्न 1.
अ. त्वं धनिनां ………………………. मुहुः न ईक्षसे।
आ. त्वं मृषा चाटून् न ……………. ।
इ. त्वं एषां ………………. न शृणोषि।
ई. त्वं तान् प्रति …………….. न धावसि।
उ. त्वं काले बालतृणानि …………..।
ऊ. त्वं …………….. निद्रासि।
ऋ. हे कुरङ्ग, तद् …………………. ब्रूहि।
ऋ. भवता किं नाम तपः …………………….।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

2. प्रश्ननिर्माणं कुरुत।

प्रश्न अ.
त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।
उत्तरम् :
त्वं किं मुहुः न ईक्षसे?

प्रश्न आ.
त्वं निद्रागमे निद्रासि।
उत्तरम् :
त्वं कदा निद्रासि?

3. समानार्थकशब्दं चिनुत लिखत च।
वदनम्, असत्यम्, शष्पम्, स्वापः, मृगः, पश्यसि

प्रश्न 1.
समानार्थकशब्दं चिनुत लिखत च।
वदनम्, असत्यम्, शष्पम्, स्वापः, मृगः, पश्यसि
उत्तरम् :

  • वक्त्रम् – मुखम, तुण्डम्, वदनम्
  • मृषा – असत्यम्, मिथ्या।
  • तृणम् – शष्पम्
  • निद्रा – स्वापः, शयनम्।
  • मृगः – हरिणः।
  • ईक्षसे – पश्यसि

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

4. श्लोकात् षष्ठ्यन्तपदे चिनुत लिखत च।

प्रश्न 1.
श्लोकात् षष्ठ्यन्तपदे चिनुत लिखत च।
उत्तरम् :
तस्य, तव, मम

Sanskrit Aamod Class 9 Textbook Solutions Chapter 14 काव्यशास्त्रविनोदः Additional Important Questions and Answers

एकवाक्येन उत्तरत।

प्रश्न 1.
सरसत्वं कदा न मुञ्चति?
उत्तरम् :
‘सरस’ इति पदस्य अक्षराणां क्रम: विपरीतं क्रियते चेत् अपि तस्य सरसत्वं न मुञ्चति।

प्रश्न 2.
‘साक्षरा’ इति पदं विपरीतं क्रियते चेत् किं भवति?
उत्तरम् :
‘साक्षरा’ इति पदं विपरीतं क्रियते चेत् ‘राक्षसा’ इति भवति।

प्रश्न 3.
गङ्गायाः वारिणि किं शोभते?
उत्तरम् :
गङ्गायाः वारिणि तारकायुक्तं शतचन्द्रं नभस्तलं शोभते।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न 4.
मृगाः किं खादन्ति?
उत्तरम् :
मृगाः तृणानि खादन्ति।

प्रश्न 5.
मीनाः कुत्र विहरन्ति?
उत्तरम् :
मीनाः जले विहरन्ति।

प्रश्न 6.
सज्जनानां का वृत्तिः?
उत्तरम् :
सन्तोषः इति सज्जनानां वत्तिः।

प्रश्न 7.
अस्याः प्रहेलिकाया: उत्तरं किम् ?
उत्तरम् :
‘नयन’ इति अस्याः प्रहेलिकायाः

प्रश्न 8.
पुत्रेण कस्य आज्ञा न लचिता?
उत्तरम् :
पुत्रेण पितु: आज्ञा न लड़िता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न 9.
कुरङ्गः किं न ईक्षते?
उत्तरम् :
कुरङ्गः धनिनां वक्त्रं न ईक्षते।

प्रश्न 10.
कुरङ्गः किं न शृणोति?
उत्तरम् :
कुरङ्ग: गर्ववचः न शृणोति।

प्रश्न 11.
कुरङ्गः किं खादति?
उत्तरम् :
कुरङ्गः बालतृणानि खादति।

प्रश्न 12.
कुरङ्गः किं न बूते?
उत्तरम् :
कुरङ्गः मृषा चाटून् न बूते।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

लकारं लिखत।

  • मुशति – मुच्-मुक् धातुः षष्ठगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • ईक्षसे – ईक्ष् धातुः प्रथमगण; आत्मनेपदं लट्लकार: मध्यमपुरुषः एकवचनम्।
  • खादसि – खाद् धातुः प्रथमगणः परस्मैपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • पे – दूधातुः द्वितीयगण: उभयपदम् अत्र आत्मनेपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • शृणोषि – शु धातुः पञ्चमगणः परस्मैपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • धावसि – धाव् धातुः प्रथमगणः परस्मैपदं लट्लकार: मध्यमपुरुषः एकवचनम्।
  • शोभते – शुभ् धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुषः एकवचनम्
  • तिष्ठति – ‘स्था-तिष्ठ्’ धातुः प्रथमगण: परस्मैपदं लट्लकार: प्रथमपुरुषः एकवचनम्।
  • जानाति – ‘ज्ञा’ धातुः नवमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • लिख – लिख् धातुः षष्ठगणः परस्मैपद लोट्लकार: मध्यमपुरुष: एकवचनम्

विभक्त्यन्तपदानि।

  • प्रथमा – वृक्षाप्रवासी, पक्षिराजः, त्रिनेत्रधारी, त्वग्वसधारी, सिद्धयोगी, घटः, मेघः, वैरिणः, पिशुनाः, तृणम्, जलम्, सन्तोषः, प्रतिबिम्बितम्, तारकायुक्तम्, शतचन्द्रम्, नभस्तलम्।
  • द्वितीया – वक्त्रम्, चाटून, तान, बालतृणानि।
  • तृतीया – आशया, भवता।
  • षष्ठी – सज्जनानाम्, वृत्तीनाम्, धनिनाम्, एषाम्।
  • सप्तमी – जगति, चञ्चलतरे, वारिणि।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. पितुः आज्ञा न लाविता।
  2. पत्रं लिख।
  3. बालतृणानि खादसि।
  4. त्वं मृषा चाटून् न बूषे।
  5. तारकायुक्तं शतचन्द्रं नभस्तलं शोभते।
  6. गङ्गायाः वारिणि नभस्तलं प्रतिबिम्बितम्।

उत्तरम् :

  1. कस्य आज्ञा न लविता?
  2. किं लिख?
  3. त्वं किं खादसि?
  4. त्वं किं न बूषे?
  5. कीदृशं नभस्तलं शोभते?
  6. नभस्तलं कुत्र प्रतिबिम्बितम्?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 6
उत्तरम् :
1. राक्षसाः
2. सरस

प्रश्न 2.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 7
उत्तरम् :

  1. वक्षाग्रवासी
  2. जलं बिभ्रन्
  3. त्वग्वस्त्रधारी
  4. त्रिनेत्रधारी

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न 3.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 8
उत्तरम् :

  1. धनिनां वक्त्रस्य ईक्षणम्,
  2. धनिनां गर्ववचस: श्रवणम्,
  3. धनिनां प्रति आशया धावनम्,
  4. मृषा चाटूभाषणम्

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

  • पुत्र – पत्रं लिख। तनय, पत्रं लिख।
  • नभस् – नभः शोभते। गगनं शोभते।
  • वैरिन – जगति वैरी निष्कारणम् अस्ति। जगति शत्रुः निष्कारणम् अस्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 9 Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 10

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 11

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 12

समासाः।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
पक्षिराजः king of birds पक्षिणां राजा। षष्ठी तत्पुरुष समास।
मृगमीनसज्जनानाम् of deers, fishes and noble ones मृगा: च मौना: च सज्जनाः च, तेषाम्। इतरेतर द्वन्द्व समास।
लुब्धकधीवरपिशुना: hunters, fishermen and wicked ones लुब्धकाः च धीवरा: च पिशुनाः च, तैः। इतरेतर द्वन्द्व समास।
नभस्तलम् surface of sky नभस: तलम्। षष्ठी तत्पुरुष समास।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
लिखितम् पत्रम्
लङ्घिता आज्ञा
बिभ्रन् मेघः
तप्तम् तपः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 13

काव्यशास्त्रविनोदः Summary in Marathi and English

प्रस्तावना :

काव्यशास्त्रविनोद म्हणजे काव्य आणि शास्त्र यांच्याद्वारे केलेले मनोरंजन.
हा शब्द –
‘काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा।।’
या श्लोकात आला आहे. याचा अर्थ असा – बुद्धिमान लोक काव्य आणि शास्त्र यांद्वारे मनोरंजन करण्यात वेळ वापरतात. तर मूर्ख लोक व्यसन, झोप, भांडण यांत वेळ घालवतात. संस्कृत भाषा सुभाषितांनी नटलेली आहे. काही सुभाषिते इतकी चमत्कृतीपूर्ण असतात की ती समजण्यासाठी आपल्या बुद्धीला ताण द्यावा लागतो. ती सुभाषिते समजायला अवघड असली तरी मनोरंजकसुद्धा असतात.
टीप : – या पद्यातील श्लोक हे माध्यमभाषेत भाषांतरासाठी आहेत आणि त्यांचे स्पष्टीकरणसुद्धा अपेक्षित आहे.

काव्यशास्त्रविनोद means amusement derived from poetry and science. This phrase is a part of the shlok
‘काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा।।’
This means wise people spend their time in deriving amusment through poetry and scriptures but foolish spend their time in addiction, sleep or quarrel. We know that Sanskrit abounds in subhashitas.

Some Subhashitas are so marvellous that understanding them requires us to tickle over brain cells. These are not only challenging but also amusing at times. Note:- These shlokas are for writing the meaning in medium of answer and explanation to them is also expected.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 1

साक्षरा …………….. मुञ्चति ।।1।।
श्लोकः : साक्षरा विपरीताश्चेद् राक्षसा एव केवलम्।
सरसो विपरीतोऽपि सरसत्वं न मुञ्चति ।।1।।
स्पष्टीकरणम् : साक्षरा: इति पदं विपरीतक्रमेण पठितं चेत् ‘राक्षसाः’ इति भवति। परं ‘सरसः’ इति पदं यथानुक्रमं वा विपरीतक्रमेण पठितं चेत् ‘सरसः’ इत्येव भवति। अत्र कविकल्पना एवं कविकौशलं विभाति।

अनुवादः

‘साक्षर’ हा शब्द उलट केला तर ‘राक्षस’ असा होतो. पण ‘सरस’ हा शब्द उलट केला तरी तो त्याचा सरसपणा सोडत नाही.
स्पष्टीकरण – ‘साक्षर’ मनुष्य जर विपरीत असेल तर तो राक्षसाप्रमाणे वागतो. म्हणजे तो त्याच्या ज्ञानाचा विपरीत वापर करून विघातक कृत्य करतो. पण ‘सरस’ म्हणजे उत्तम प्रवृत्तीचा मनुष्य संवेदनशील असतो. त्याचे वर्तन सरळ अथवा विपरीत परिस्थितीमध्ये सुद्धा बदलणार नाही.

The word ‘साक्षराः’ (literate) if reversed, becomes ‘राक्षसा:’ that is demons. But the word ‘सरस’ which means sensitive or filled with emotion doesn’t leave its sensitivity though reversed.

Explanation – This is poetic imagination which itself is the creativity of the poet. The poet says those who have only bookish knowledge whom we refer to as ‘pothi pandits’ if he is rubbed the wrong way will become evil like demons. Just as intelligent man has created weapons using science which is the wrong usage of knowledge.

On the other hand, a connoisseur is sensitive and even in difficult conditions, he still remains happy, because the word Rasa means आनंद i.e happiness, Rasika is always happy and also makes others happy.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 2

वृक्षाग्रवासी ………….. न मेघः।
श्लोकः : वृक्षानवासी न च पक्षिराज:
त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वत्रधारी न च सिद्धयोगी
जलं च विभन्न घटोन मेघः।।

स्पष्टीकरणम् : सः वृक्षस्य अग्रे वसति किन्तु पक्षिराजः गरुडः न। तस्य त्रीणि नेत्राणि सन्ति किन्तु सः शूलपाणिः शङ्कर: न। सः वल्कलसदृशं वस्त्रं धारयति किन्तु स: सिद्धयोगी न। सः जलं धारयति किन्तु सः न घटः न च मेषः। अस्य उत्तरं वर्तते नारिकेलफलम्।

अनुवादः

तो वृक्षाच्या टोकावर राहतो पण पक्षीराज (गरुड) नाही. तीन डोळे आहेत पण शंकर नाही. वल्कले धारण करतो पण योगी नाही. पाणी धारण करतो पण घडा नाही व ढगही नाही.

स्पष्टीकरण – हे सुभाषित प्रहेलिका प्रकारातील आहे. प्रहेलिका म्हणजे कोडे. या कोड्याचे उत्तर आहे नारळ, नारळ झाडाच्या टोकावर असतो. त्याला तीन डोळे असतात, त्याला शेंडी असते आणि आत पाणी असते.

It lives on the top of the tree but is not the king of birds (garuda/eagle). It has three eyes but is not the one who holds the Trident (Shiva). It wears barkgarments but is not an accomplished ascetic (yogi), and it holds water but is neither a pot nor a cloud.

Explanation – This is a riddle or prahelika the answer to which is a coconut. A coconut grows on the top of the tree, it has three eyes below the tuft of coin on top, it has bark garments which is the coir and it has water in it.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 3

तातेन ……………… लड़िता।।3।।
श्लोकः : तातेन कथितं पुत्र पत्रं लिख ममाज्ञया।
न तेन लिखित पत्रं पितुराज्ञा न लड्डिता ।।3।।
स्पष्टीकरणम् : तातेन कथितं, “हे पुत्र, मम आज्ञया पत्रं लिख।” तेन पुत्रेण पत्रं न लिखितम्। तथापि पितुः आशा न लकिता। अर्थसङ्गतिः न दृश्यते। यदि ‘न तेन’ इति एकपदं क्रियते ‘नतेन’ इति पदेन अर्थबोधः भवति। नतेन नाम नमस्वभावेन पुत्रेण पत्रं लिखितम्। अपि च पितुः आज्ञा न लविता।

अनुवादः

वडिलांनी मुलाला सांगितले ‘माझ्या आज्ञेने पत्र लिही!’ त्याने पत्र लिहिले नाही आणि वडिलांची आज्ञा मोडली नाही. स्पष्टीकरण – हा श्लोक ‘कूटश्लोक’ या सुभाषितप्रकाराचे उदाहरण आहे. ‘न तेन’ हा शब्द एकत्र ‘नतेन’ असा वाचला तर ‘त्या नम्र मुलाने’ असा अर्थ होतो. संस्कृत भाषेमधील विभक्तिप्रत्यय व शब्द चमत्कृती येथे दिसून येते.

The father said, “O son, write a letter by my order. He did not write the letter nor did he disobey the father’s order.

Explanation – In this shloka the word has to be read as one word ‘1’ which means ‘by the modest one.’ So, the son who was modest wrote the letter and therefore did not disobey the father’s order. This is an example of a कूटश्लोक.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 4

न तस्यादिर्न ……………. स पण्डितः।
श्लोकः : न तस्यादिर्न तस्यान्त; यो मध्ये तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति यो जानाति स पण्डितः ।।4।।
स्पष्टीकरणम् : कूटप्रश्न: अयम्।
अस्य उत्तरम् – तस्य आदिः न , तस्य अन्त:न, तस्य मध्ये यः तिष्ठति (तत्) तव अपि अस्ति, मम अपि अस्ति।

अनुवादः

त्याच्या सुरुवातीला ‘न’, त्याच्या शेवटी ‘न’ वमध्ये ‘य’ आहे. तुझ्याकडेही आहे. माझ्याकडेही आहे. जो जाणतो तो पंडित आहे.
स्पष्टीकरण – हा सुभाषिताचा ‘कूटप्रश्न’ प्रकार आहे. ‘नयन’ हे त्याचे उत्तर आहे. कारण यात ‘न’ हे अक्षर सुरुवातीला आणि शेवटी येते तसेच ‘य’ हे अक्षर मध्ये येते.

It doesn’t have a beginning nor does it have an end and it stays in the middle. You too have it and I too have it, the one who knows this is a scholar. Explanation – This is an example of prahelika where the answer is ‘नयन’ means eye’. ‘न’ is at the beginning ‘न’ is at the end and ‘य’ is in the middle which is ‘नयन’.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोक: – 5

मृगमीनसज्जनानां ……………… जगति ।।5।।
श्लोकः : मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम्।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ।।5।।

स्पष्टीकरणम् : मृगाः तृणानि खादन्ति। मत्स्या: जले विहरन्ति। साधवः सन्तोषं यच्छन्ति। परम् अस्मिन् जगति लुब्धकाः मृगान् धीवरा: मत्स्यान्
तथा दुष्टा: साधून निष्कारणमेव पीडयन्ति। अत्र यथासङ्ख्य – अलङ्कारः विद्यते।

अनुवादः

हरीण, मासा व सज्जन अनुक्रमे गवत, पाणी व समाधान यांवर जगतात तरीही या जगात अनुक्रमे शिकारी, कोळी व दुर्जन हे विनाकारणच त्यांचे वैरी आहेत.

स्पष्टीकरण – हा श्लोक यथासंख्य अलंकाराचे उदाहरण आहे. या अलंकारात कर्तुपदे, कर्मपदे तसेच क्रियापदे वेगवेगळ्या चरणांत गुंफलेली असतात. प्रस्तुत श्लोकात जगातील एक सत्य गोष्ट – ‘दुर्जनांचे सज्जनांना विनाकारण छळणे’ सांगितली आहे.

Deer, fish, and good people have grass, water, and satisfaction respectively for their livelihood. Yes, in this world, the hunter, fisherman and the wicked for no reason make enmity with these.

Explanation – In the Shloka, we see how the poet has beautifully used यथासंख्य अलंकार where the words मृग, तृण and लुब्धक go together मीन, जल and धीवरgo together and सज्जन, संतोष and पिशुन go together. The thought conveyed in the shloka is that people with bad intention for no reason trouble those who are innocent and who don’t otherwise harm others.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 6

गङ्गायाश्चञ्चलतरे ………………. नभस्तलम्।।6।।
श्लोकः : गङ्गायाश्चलतरे वारिणि प्रतिबिम्बितम्।
शोभते तारकायुक्तं शतचन्द्रं नभस्तलम् ।।6।।
स्पष्टीकरणम् । गङ्गायाशजलतरे वारिणि प्रतिबिम्बितम् तारकायुक्तं शतचन्द्र नभस्तलम् शोभते। शतचन्द्र नभस्तलम्। इति काचन समस्या वर्तते। आकाशे चन्द्राणां शतं कथं शक्यते? इत्येषा समस्या।
समस्यापूर्तिः- गङ्गानद्याः जलं कल्लोलयुक्त विद्यते। यदा गगने तारकाः चन्द्रमा: च विलसन्ति तदा चन्द्रमसः शतं प्रतिबिम्बानि गङ्गानद्याः जले दृश्यन्ते । तदा कवि: कल्पनां करोति, ‘नभः शतचन्द्रम्’ इव दृश्यते।

अनुवादः

गंगेच्या चंचल पाण्यामध्ये प्रतिबिंबित झालेले आकाश जणू काही चांदण्यांनी व शेकडो चंद्रांनी युक्त असल्याप्रमाणे शोभून दिसत आहे.
स्पष्टीकरण – ही समस्यापूर्ती आहे. ‘शतचन्द्रं नभस्तलम्’ ही समस्या म्हणजे कोडे आहे. त्याचे उत्तर कवी असे देतो, आकाशात तर शंभर चंद्र असणे शक्य नाही, पण गंगेच्या लाटांवर जेव्हा चांदण्या व चंद्राने भरलेल्या आकाशाचे प्रतिबिंब पडते तेव्हा एकाचवेळी पाण्यात असंख्य चंद्र असल्याचे (पडल्याचे) भासते.

Hundred moons look beautiful along with stars in the sky reflected in the trembling waters of the Ganga.

Explanation – This shloka is an example of समस्यापूर्त where the last part ‘शतचन्द्रं नभस्तलम्’ is given and poets have to compose a shloka to make it meaningful. Now, this is really not possible.

So, to justify this sentence, the poet very beautifully says that the reflection of the moon is seen in the shaking waters of Ganga and this appears as if there are hundreds of moons. The reflection of the moon in the sky with many stars when seen in the trembling river water makes one see hundred moons.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोक: – 7

यद्वक्त्रं महरीक्षसे ……………. तप्त तपः ।।7।।
श्लोकः : यद्क्वं मुहुरीक्षसे न धनिनां दूषे न चाटून मृषा
नैषां गर्ववचः शृणोषि न च तान् प्रत्याशया धावसि ।
काले बालतृणानि खादसि परं निद्रासि निद्रागमे
तन्मे बूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ।।7।।

स्पष्टीकरणम् : हे कुरङ्ग, यत् त्वं धनिकानां वक्वं मुहुः न ईक्षसे, मृषा चाटून न दूषे, एषां गर्ववचः न शृणोषि, प्रत्याशया च तान प्रति न धावसि काले बालतृणानि खादसि परं निद्रागमे निद्रासि। तत् मे बूहि, भवता किं नाम तपः तप्तम्? एषा कुरङ्गान्योक्तिः वर्तते। सज्जनान् उद्दिश्य एषा अन्योक्तिः।

अनुवादः

अरे हरिणा ! तू धनिकांचे तोंड पुन्हा पाहत नाहीस, उगाच खोटी स्तुती करीत नाहीस, त्यांचे गर्वपूर्ण बोलणे ऐकत नाहीस. त्यांच्या दिशेने आशेने धावत (जात) नाहीस, योग्यवेळी कोवळे गवत खातोस, झोप आल्यावर झोपतोस! मला सांग बरे असे कोणते तप तू केले आहेस?

स्पष्टीकरण – प्रस्तुत श्लोकामध्ये स्थितप्रज्ञ माणसाविषयी हरणाचे रूपक घेऊन भाष्य केले आहे. ही अन्योक्ती असून हरणाच्या रूपकातून मनस्वी माणसाला कवी विचारत आहे की, त्याने असे काय साध्य केले आहे ज्यामुळे त्याला श्रीमंत माणसांवर अवलंबून रहावे लागत नाही. मनस्वी माणसे साधे पण स्वावलंबी आयुष्य जगतात हे या अन्योक्तीतून कवीला सांगायचे आहे.

Oh deer, tell me what penance has been performed by you because of which you do not have to see the face of the rich again and again, nor speak false pleasing words, you do not have to listen to their words filled with pride, not do you have to run behind them with greed. You eat tender grass at the proper time and sleep when you are sleepy.

Explanation – In this Shloka which is अन्योक्ति, the poet is not just addressing the deer and asking the deer how it has such a carefree life but is actually asking the man who leads a carefree life what has he done to get such a life where he doesn’t have to depend on the rich for everything. Generally, one has to depend on the wealthy for everything and per this he needs to please them. But there are those who lead simple lives and don’t have to do so.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

सन्धिविग्रहः

  • घटोन – घट: + न।
  • यो मध्ये – यः + मध्ये।
  • गङ्गायाश्चञ्चलतरे – गङ्गायाः + चलतरे।
  • नभस्तलम् – नभः + तलम्।
  • मुहुरीक्षसे – मुहुः + ईक्षसे।
  • तन्मे – तद् + मे।
  • नैषाम् – न + एषाम्।
  • यद्वक्त्रम् – यत् + वक्वम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

समानार्थकशब्दाः

  1. तपः – तपस्या।
  2. दानव: – दैत्यः ।
  3. धनी – धनिक्, श्रीमत्, बहुधनः ।
  4. वच: – वाणी, भाषा।
  5. वारि – जलम, तोयम, आपः।
  6. तारका – नक्षत्रम्, तारा, ज्योतिः।
  7. चन्द्रः – हिमांशुः, इन्दुः, विधुः, सुधांशुः, सोमः ।
  8. तृणानि – शष्याणि।
  9. संतोषः – तुष्टिः।
  10. मीन: – मत्स्यः ।
  11. पिशुन: – दुर्जनः।
  12. लुब्धक: – व्याधः।
  13. सज्जनः – सुजनः, सत्पुरुष।
  14. वैरिणः – शत्रवः, रिपवः।
  15. कुरङ्ग – मृगः, हरिणः, सारङ्गः।
  16. पण्डितः – ज्ञानी, विद्वान्।
  17. तातः – पिता, जनक:
  18. पुत्रः – तनयः, सूनुः आत्मजः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

विरुद्धार्थकशब्दाः

  1. मृषा × सत्यम्।
  2. धनी × निर्धनः।
  3. चञ्चलम् × स्थिरम्।
  4. सज्जनः × दुर्जनः।
  5. पिशुनः × सत्पुरुषः।
  6. निष्कारण × सकारण।
  7. वैरी × मित्रम्।
  8. आदिः × अन्तः
  9. पण्डित: × मूढः।
  10. लहिता × अनुसता।
  11. नतः × गर्विष्ठः, उध्दतः।
  12. विपरीत: × सरलः।
  13. सरस: × नीरसः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

शब्दार्थाः

  1. विपरीत – reverse order – उलट क्रमाने
  2. मुञ्चति – does not leave – सोडत नाही
  3. सरसत्वम् – best qualities – रसिकता, रसाळपणा
  4. साक्षरा: – literate – साक्षर
  5. राक्षसा: – demons – दानव
  6. चेत् – if – जर
  7. वृक्षाग्रवासी – one who resides on top of the tree – वृक्षाच्या टोकावर राहणारा
  8. पक्षिराज: – king of birds, eagle – पक्ष्यांचा राजा, गरुड
  9. त्रिनेत्रधारी: – I having three eyes, Shiva – तीन डोळे असणारा, शंकर
  10. सिद्धयोगी – ascetic – योगी
  11. शूलपाणि: – the one who holds त्रिशूल in hand – त्रिशूलधारी (शंकर)
  12. त्वग्वस्त्रम् – clothes of bark – वल्कल
  13. घट: – pot – घडा
  14. मेघः – cloud – ढग
  15. बिभ्रत् – holds – धारण करणारा
  16. तात: – father – वडील
  17. आज्ञया – by order – आज्ञेवरून
  18. पत्रम् – letter – पत्र
  19. लहिता – crossed – मोडली
  20. आदिः – beginning – सुरुवात
  21. अन्त – end – शेवट
  22. मध्ये – in the middle – मध्ये
  23. जानाति – knows – जाणतो
  24. पण्डित: – intelligent, scholar – हुशार
  25. तिष्ठति – stands – राहते
  26. मृगः – deer – हरीण
  27. सज्जनः – good person – सज्जन
  28. मीन: – fish – मासा
  29. लुब्धकः – hunter – शिकारी
  30. ग्धीवरः – fisherman – कोळी
  31. पिशुन: – wicked – दुर्जन
  32. निष्कारण – without reason – निष्कारण
  33. जगति – in the world – ह्या जगात
  34. वैरिणः – foes, enemies – शत्रु
  35. चञ्चल – unsteady – चंचल, हलणारे
  36. प्रतिबिम्बित – reflected – प्रतिबिंबित झालेले
  37. तारकायुक्त – full of stars – चांदण्यानी युक्त
  38. नभः – sky – आकाश
  39. वक्त्रम् – mouth – तोंड
  40. मुहु – again and again – पुनः पुनः
  41. चाटून् – flatter – स्तुती
  42. मृषा – false – खोटे
  43. गर्ववचः – speech filled with pride – गर्वाने बोलणे
  44. प्रत्याशया – with greed – आशेने
  45. बालतृणानि – grass – कोवळे गवत
  46. ब्रुहि – tell me – सांग
  47. कुरङ्ग – o deer – हे हरिणा
  48. तपः – penance – तप

Aamod Sanskrit Book 9th Class Solutions

Kavyashashtravinod Class 9 Sanskrit Chapter 10 Question Answer Maharashtra Board

Class 9th Sanskrit Anand Chapter 10 काव्यशास्त्रविनोदः Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 10 काव्यशास्त्रविनोदः Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 10 Question Answer

Sanskrit Anand Std 9 Digest Chapter 10 काव्यशास्त्रविनोदः Textbook Questions and Answers

भाषाभ्यास:

श्लोकः 1

1. एकवाक्येन उत्तरत।

प्रश्न अ.
विपर्ययः कस्मिन् शब्दे दृश्यते ?
उत्तरम् :
विपर्ययः ‘साक्षराः’ इति पदे दृश्यते।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

प्रश्न आ.
विपर्यय: कस्मिन् शब्दे न दृश्यते ?
उत्तरम् :
विपर्ययः ‘सरस’ इति पदे न दृश्यते।

प्रश्न इ.
मानवाः कीदृशाः भवेयुः?
उत्तरम् :
मानवा: साक्षराः भवेयुः।

प्रश्न ई.
मानवाः कीदृशाः न भवेयु:?
उत्तरम् :
मानवा: राक्षसाः न भवेयुः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

2. समानार्थकशब्द लिखत ।
राक्षसः, सरसः

प्रश्न 1.
समानार्थकशब्द लिखत ।
राक्षसः, सरसः
उत्तरम् :

  • राक्षस: – असुरः।
  • सरस: – रसपूर्णः।

3. सन्धिविग्रहं कुरुत।

प्रश्न 1.
अ) विपरीतोऽपि = …………..
आ) विपरीताश्चेत् = प्रलोकः
उत्तरम् :
अ) विपरीतोऽपि – विपरीतः + अपि।
आ) विपरीताश्चेत् – विपरीताः + चेत्।

श्लोक: 2.

1. एकवाक्येन उत्तरत।

प्रश्न अ.
वृक्षाग्रवासी कः?
उत्तरम् :
पक्षिराजः वृक्षाग्रवासी।नारिकेलं वृक्षाग्रवासी।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

प्रश्न आ.
कः पक्षिराजः?
उत्तरम् :
गरुडः पक्षिराजः अस्ति ।

प्रश्न इ.
क: त्रिनेत्रधारी?
उत्तरम् :
शङ्करः त्रिनेत्रधारी। नारिकेलं त्रिनेत्रधारी।

प्रश्न ई.
कः शूलपाणिः ?
उत्तरम् :
शङ्करः शूलपाणिः।

प्रश्न उ.
क: जलं बिभर्ति ?
उत्तरम् :
घट: मेघः च जलं बिभर्तः। नारिकेलं जलं बिभर्ति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

प्रश्न ऊ.
कः त्वम्वस्त्रं धारयति ?
उत्तरम् :
सिद्धयोगी त्वम्वस्त्र धारयति। नारिकेलं त्वग्वस्वं धारयति।

2. शब्दसमूहस्य कृते एकं संक्षेपशब्द लिखत ।

प्रश्न 1.
अ) यः वृक्षस्य अग्रभागे निवसति – ……………
आ) पक्षिणां राजा – ……………
इ) यस्य त्रीणि नेत्राणि – …………..
ई) शूलं पाणौ यस्य सः – ……………
उ) यः त्वग्वस्त्रं धारयति – …………….
उत्तरम् :
अ) यः वृक्षस्य अग्रभागे निवसति – वृक्षाग्रवासी।
आ) पक्षिणां राजा – पक्षिराजः।
इ) यस्य त्रीणि नेत्राणि – त्रिनेत्रधारी।
ई) शूलं पाणौ यस्य सः – शूलपाणिः।
उ) य: त्वग्वस्त्रं धारयति . त्वग्वस्त्रधारी।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

3. योग्यं पर्यायं चिनुत –

प्रश्न 1.
अ. पक्षिराजः वृक्षाग्रे (वसति/न वसति)।
आ. घटः त्रीणि नेत्राणि (धारयति/न धारयति)।
इ. शूलपाणिः जलं (बिभर्ति न बिभर्ति)।
ई. नारिकेलं त्वग्वस्त्रं (धारयति/न धारयति)।
उत्तरम् :
अ. पक्षिराज: वृक्षाग्रे वसति।
आ. घट: त्रीणि नेत्राणि न धारयति।
इ. शूलपाणि: जलं न बिभर्ति।
ई. नारिकेलं त्वग्वस्वं धारयति।

4. समानार्थकशब्दयुग्मं चिनुत लिखत च।
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।

प्रश्न 1.
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।
उत्तरम् :

  • पक्षिराज: – गरुडः।
  • शूलपाणिः – शङ्करः।
  • जलम् – तोयम्।
  • मेष: – जलदः।
  • वृक्षः – तरुः।
  • सिद्धयोगी – तपस्वी।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

श्लोकः 3.

1. कः कं वदति? ‘पत्रं लिख।’

प्रश्न 1.
कः कं वदति? ‘पत्रं लिख।’
उत्तरम् :
पिता पुत्रं वदति।

2. एकवाक्येन उत्तरत।

प्रश्न अ.
केन आज्ञा दत्ता?
उत्तरम् :
तातेन आज्ञा दत्ता।

प्रश्न आ.
केन आज्ञा न लजिता ।
उत्तरम् :
पुत्रेण आज्ञा न लङ्घिता।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

प्रश्न इ.
पत्रं केन लिखितम् ?
उत्तरम् :
पुत्रेण पत्रं लिखितम्।

3. विशेषण-विशेष्य-अन्वितिं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः 1
उत्तरम् :
1. कथितः
2. पत्रम्

4. सन्धिविग्रहं कुरुत।

प्रश्न 1.
ममाज्ञया, पितुराज्ञा
उत्तरम् :

  • ममाज्ञया – मम + आज्ञया।
  • पितुराज्ञा – पितुः + आज्ञा।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

5. श्लोकात् ‘क्त’ प्रत्ययान्तरूपाणि (क.भू.धा.वि.)
चिनुत लिखत च।

प्रश्न 1.
श्लोकात् ‘क्त’ प्रत्ययान्तरूपाणि (क.भू.धा.वि.)
चिनुत लिखत च।
उत्तरम् :

  1. कथितम्
  2. लिखितम्
  3. लक्षिता

श्लोकः 4.

1. क्रमानुसारं रचयत।

प्रश्न 1.
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति ।
आ. शब्दस्य आरम्भे ‘न’ विद्यते।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।
उत्तरम् :
आ. शब्दस्य आरम्भे ‘न’ विद्यते,
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

2. प्राप्तम् उत्तरम्  – [ ] [ ] [ ]

प्रश्न 1.
प्राप्तम् उत्तरम्  – [ ] [ ] [ ]

3. सन्धिं कुरुत।

प्रश्न 1.
अ. तस्य + आदिः (अ + आ) ………….
आ. तस्य + अन्तः (अ + अ) ………..
इ. तव + अपि (अ + अ) ………..
ई. अपि + अस्ति (इ + अ) ……….
उत्तरम् :
अ. तस्यादिर्न – तस्य + आदि: + न।
आ. तस्यान्तः – तस्य + अन्तः।
इ. तवाप्यस्ति – तव + अपि + अस्ति।
ई. ममाप्यस्ति – मम + अपि + अस्ति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

4. श्लोकात् षष्ठ्यन्तपदानि चिनुत लिखत च।

प्रश्न 1.
श्लोकात् षष्ठ्यन्तपदानि चिनुत लिखत च।

श्लोकः 5.

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कस्याः नद्याः वर्णनं सुभाषिते वर्तते?
उत्तरम् :
गङ्गानद्या: वर्णनं सुभषिते वर्तते।

प्रश्न आ.
शतचन्द्रं नभस्तलं कुत्र शोभते ?
उत्तरम् :
गढ़ानद्या: चञ्चलतरे वारिणि शतचन्द्रं नभस्तलं शोभते।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

2. विशेषणैः जालरेखाचित्रं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः 2

उत्तरम् :

  1. प्रतिबिम्बितम्
  2. शतचन्द्रम्
  3. तारकायुक्तम्

3. विशेषणं लिखत।

प्रश्न 1.
विशेषणं लिखत।
1. …………. वारिणि।
2. ……………नभस्तलम्।
उत्तरम् :
1. चञ्जलतरे वारिणि।
2. तारकायुक्तम् नभस्तलम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

4. गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।

प्रश्न 1.
गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।
उत्तरम् :
गङ्गा – जाह्नवी, भागीरथी जहुतनया, विष्णुपदी।

Sanskrit Anand Class 9 Textbook Solutions Chapter 10 काव्यशास्त्रविनोदः Additional Important Questions and Answers

एकवाक्येन उत्तरत।

प्रश्न 1.
सरसत्वं कदा न मुञ्चति?
उत्तरम् :
‘सरस’ इति पदस्य अक्षराणां क्रम: विपरीतं क्रियते चेत् अपि तस्य सरसत्वं न मुञ्चति।

प्रश्न 2.
‘साक्षरा’ इति पदं विपरीतं क्रियते चेत् किं भवति?
उत्तरम् :
‘साक्षरा’ इति पदं विपरीतं क्रियते चेत् ‘राक्षसा’ इति भवति।

प्रश्न 3.
गङ्गायाः वारिणि किं शोभते?
उत्तरम् :
गङ्गायाः वारिणि तारकायुक्तं शतचन्द्रं नभस्तलं शोभते।

प्रश्न 4.
मृगाः किं खादन्ति?
उत्तरम् :
मृगाः तृणानि खादन्ति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

प्रश्न 5.
मीनाः कुत्र विहरन्ति?
उत्तरम् :
मीनाः जले विहरन्ति।

प्रश्न 6.
सज्जनानां का वृत्तिः?
उत्तरम् :
सन्तोषः इति सज्जनानां वत्तिः।

प्रश्न 7.
अस्याः प्रहेलिकाया: उत्तरं किम् ?
उत्तरम् :
‘नयन’ इति अस्याः प्रहेलिकायाः

प्रश्न 8.
पुत्रेण कस्य आज्ञा न लचिता?
उत्तरम् :
पुत्रेण पितु: आज्ञा न लड़िता।

प्रश्न 9.
कुरङ्गः किं न ईक्षते?
उत्तरम् :
कुरङ्गः धनिनां वक्त्रं न ईक्षते।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

प्रश्न 10.
कुरङ्गः किं न शृणोति?
उत्तरम् :
कुरङ्ग: गर्ववचः न शृणोति।

प्रश्न 11.
कुरङ्गः किं खादति?
उत्तरम् :
कुरङ्गः बालतृणानि खादति।

प्रश्न 12.
कुरङ्गः किं न बूते?
उत्तरम् :
कुरङ्गः मृषा चाटून् न बूते।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

लकारं लिखत।

  • मुशति – मुच्-मुक् धातुः षष्ठगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • ईक्षसे – ईक्ष् धातुः प्रथमगण; आत्मनेपदं लट्लकार: मध्यमपुरुषः एकवचनम्।
  • खादसि – खाद् धातुः प्रथमगणः परस्मैपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • पे – दूधातुः द्वितीयगण: उभयपदम् अत्र आत्मनेपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • शृणोषि – शु धातुः पञ्चमगणः परस्मैपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • धावसि – धाव् धातुः प्रथमगणः परस्मैपदं लट्लकार: मध्यमपुरुषः एकवचनम्।
  • शोभते – शुभ् धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुषः एकवचनम्
  • तिष्ठति – ‘स्था-तिष्ठ्’ धातुः प्रथमगण: परस्मैपदं लट्लकार: प्रथमपुरुषः एकवचनम्।
  • जानाति – ‘ज्ञा’ धातुः नवमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • लिख – लिख् धातुः षष्ठगणः परस्मैपद लोट्लकार: मध्यमपुरुष: एकवचनम्

विभक्त्यन्तपदानि।

  • प्रथमा – वृक्षाप्रवासी, पक्षिराजः, त्रिनेत्रधारी, त्वग्वसधारी, सिद्धयोगी, घटः, मेघः, वैरिणः, पिशुनाः, तृणम्, जलम्, सन्तोषः, प्रतिबिम्बितम्, तारकायुक्तम्, शतचन्द्रम्, नभस्तलम्।
  • द्वितीया – वक्त्रम्, चाटून, तान, बालतृणानि।
  • तृतीया – आशया, भवता।
  • षष्ठी – सज्जनानाम्, वृत्तीनाम्, धनिनाम्, एषाम्।
  • सप्तमी – जगति, चञ्चलतरे, वारिणि।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. पितुः आज्ञा न लाविता।
  2. पत्रं लिख।
  3. बालतृणानि खादसि।
  4. त्वं मृषा चाटून् न बूषे।
  5. तारकायुक्तं शतचन्द्रं नभस्तलं शोभते।
  6. गङ्गायाः वारिणि नभस्तलं प्रतिबिम्बितम्।

उत्तरम् :

  1. कस्य आज्ञा न लविता?
  2. किं लिख?
  3. त्वं किं खादसि?
  4. त्वं किं न बूषे?
  5. कीदृशं नभस्तलं शोभते?
  6. नभस्तलं कुत्र प्रतिबिम्बितम्?

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः 3
उत्तरम् :
1. राक्षसाः
2. सरस

प्रश्न 2.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः 4
उत्तरम् :

  1. वक्षाग्रवासी
  2. जलं बिभ्रन्
  3. त्वग्वस्त्रधारी
  4. त्रिनेत्रधारी

प्रश्न 3.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः 5.1
उत्तरम् :

  1. प्रतिबिम्बितम्
  2. शतचन्द्रम्
  3. तारकायुक्तम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

  1. पुत्र – पत्रं लिख। तनय, पत्रं लिख।
  2. नभस् – नभः शोभते। गगनं शोभते।
  3. वैरिन – जगति वैरी निष्कारणम् अस्ति। जगति शत्रुः निष्कारणम् अस्ति।

व्याकरणम् :

शब्दानां पृथक्करणम्

नाम सर्वनाम क्रियापदम् विशेषणम्
पक्षिराजः, मेघः तेन, यः मुञ्चति साक्षराः, त्रिनेत्रधारी
शूलपाणिः, तातेन तस्य तिष्ठति सरसः, कथितः
सिद्धयोगी, पितुः सः अस्ति वृक्षाग्रवासी, लिखितम्
जलम्, वारिणि तव – ते जानाति बिभ्रन्, प्रतिबिम्बितम्
घटः, नभः, गङ्गायाः मम – मे शोभते त्वग्वस्त्रधारी, शतचन्द्रम्
लिख तारकायुक्तम्, चञ्चलतरे

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

काव्यशास्त्रविनोदः Summary in Marathi and English

प्रस्तावना :

काव्यशास्त्रविनोद म्हणजे काव्य आणि शास्त्र यांच्याद्वारे केलेले मनोरंजन.
हा शब्द –
‘काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा।।’
या श्लोकात आला आहे. याचा अर्थ असा – बुद्धिमान लोक काव्य आणि शास्त्र यांद्वारे मनोरंजन करण्यात वेळ वापरतात. तर मूर्ख लोक व्यसन, झोप, भांडण यांत वेळ घालवतात. संस्कृत भाषा सुभाषितांनी नटलेली आहे. काही सुभाषिते इतकी चमत्कृतीपूर्ण असतात की ती समजण्यासाठी आपल्या बुद्धीला ताण द्यावा लागतो. ती सुभाषिते समजायला अवघड असली तरी मनोरंजकसुद्धा असतात.
टीप : – या पद्यातील श्लोक हे माध्यमभाषेत भाषांतरासाठी आहेत आणि त्यांचे स्पष्टीकरणसुद्धा अपेक्षित आहे.

काव्यशास्त्रविनोद means amusement derived from poetry and science. This phrase is a part of the shlok
‘काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा।।’
This means wise people spend their time in deriving amusment through poetry and scriptures but foolish spend their time in addiction, sleep or quarrel. We know that Sanskrit abounds in subhashitas.

Some Subhashitas are so marvellous that understanding them requires us to tickle over brain cells. These are not only challenging but also amusing at times. Note:- These shlokas are for writing the meaning in medium of answer and explanation to them is also expected.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

श्लोकः – 1

साक्षरा …………….. मुञ्चति ।।1।।
श्लोकः : साक्षरा विपरीताश्चेद् राक्षसा एव केवलम्।
सरसो विपरीतोऽपि सरसत्वं न मुञ्चति ।।1।।
स्पष्टीकरणम् : साक्षरा: इति पदं विपरीतक्रमेण पठितं चेत् ‘राक्षसाः’ इति भवति। परं ‘सरसः’ इति पदं यथानुक्रमं वा विपरीतक्रमेण पठितं चेत् ‘सरसः’ इत्येव भवति। अत्र कविकल्पना एवं कविकौशलं विभाति।

अनुवादः

‘साक्षर’ हा शब्द उलट केला तर ‘राक्षस’ असा होतो. पण ‘सरस’ हा शब्द उलट केला तरी तो त्याचा सरसपणा सोडत नाही.
स्पष्टीकरण – ‘साक्षर’ मनुष्य जर विपरीत असेल तर तो राक्षसाप्रमाणे वागतो. म्हणजे तो त्याच्या ज्ञानाचा विपरीत वापर करून विघातक कृत्य करतो. पण ‘सरस’ म्हणजे उत्तम प्रवृत्तीचा मनुष्य संवेदनशील असतो. त्याचे वर्तन सरळ अथवा विपरीत परिस्थितीमध्ये सुद्धा बदलणार नाही.

The word ‘साक्षराः’ (literate) if reversed, becomes ‘राक्षसा:’ that is demons. But the word ‘सरस’ which means sensitive or filled with emotion doesn’t leave its sensitivity though reversed.

Explanation – This is poetic imagination which itself is the creativity of the poet. The poet says those who have only bookish knowledge whom we refer to as ‘pothi pandits’ if he is rubbed the wrong way will become evil like demons. Just as intelligent man has created weapons using science which is the wrong usage of knowledge.

On the other hand, a connoisseur is sensitive and even in difficult conditions, he still remains happy, because the word Rasa means आनंद i.e happiness, Rasika is always happy and also makes others happy.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

श्लोकः – 2

वृक्षाग्रवासी ………….. न मेघः।
श्लोकः : वृक्षानवासी न च पक्षिराज:
त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वत्रधारी न च सिद्धयोगी
जलं च विभन्न घटोन मेघः।।

स्पष्टीकरणम् : सः वृक्षस्य अग्रे वसति किन्तु पक्षिराजः गरुडः न। तस्य त्रीणि नेत्राणि सन्ति किन्तु सः शूलपाणिः शङ्कर: न। सः वल्कलसदृशं वस्त्रं धारयति किन्तु स: सिद्धयोगी न। सः जलं धारयति किन्तु सः न घटः न च मेषः। अस्य उत्तरं वर्तते नारिकेलफलम्।

अनुवादः

तो वृक्षाच्या टोकावर राहतो पण पक्षीराज (गरुड) नाही. तीन डोळे आहेत पण शंकर नाही. वल्कले धारण करतो पण योगी नाही. पाणी धारण करतो पण घडा नाही व ढगही नाही.

स्पष्टीकरण – हे सुभाषित प्रहेलिका प्रकारातील आहे. प्रहेलिका म्हणजे कोडे. या कोड्याचे उत्तर आहे नारळ, नारळ झाडाच्या टोकावर असतो. त्याला तीन डोळे असतात, त्याला शेंडी असते आणि आत पाणी असते.

It lives on the top of the tree but is not the king of birds (garuda/eagle). It has three eyes but is not the one who holds the Trident (Shiva). It wears barkgarments but is not an accomplished ascetic (yogi), and it holds water but is neither a pot nor a cloud.

Explanation – This is a riddle or prahelika the answer to which is a coconut. A coconut grows on the top of the tree, it has three eyes below the tuft of coir on top, it has bark garments which is the coin and it has water in it.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

श्लोकः – 3

तातेन ……………… लड़िता।।3।।
श्लोकः : तातेन कथितं पुत्र पत्रं लिख ममाज्ञया।
न तेन लिखित पत्रं पितुराज्ञा न लड्डिता ।।3।।
स्पष्टीकरणम् : तातेन कथितं, “हे पुत्र, मम आज्ञया पत्रं लिख।” तेन पुत्रेण पत्रं न लिखितम्। तथापि पितुः आशा न लकिता। अर्थसङ्गतिः न दृश्यते। यदि ‘न तेन’ इति एकपदं क्रियते ‘नतेन’ इति पदेन अर्थबोधः भवति। नतेन नाम नमस्वभावेन पुत्रेण पत्रं लिखितम्। अपि च पितुः आज्ञा न लविता।

अनुवादः

वडिलांनी मुलाला सांगितले ‘माझ्या आज्ञेने पत्र लिही!’ त्याने पत्र लिहिले नाही आणि वडिलांची आज्ञा मोडली नाही. स्पष्टीकरण – हा श्लोक ‘कूटश्लोक’ या सुभाषितप्रकाराचे उदाहरण आहे. ‘न तेन’ हा शब्द एकत्र ‘नतेन’ असा वाचला तर ‘त्या नम्र मुलाने’ असा अर्थ होतो. संस्कृत भाषेमधील विभक्तिप्रत्यय व शब्द चमत्कृती येथे दिसून येते.

The father said, “O son, write a letter by my order. He did not write the letter nor did he disobey the father’s order.
Explanation – In this shloka the word has to be read as one word ‘1’ which means ‘by the modest one.’ So, the son who was modest wrote the letter and therefore did not disobey the father’s order. This is an example of a कूटश्लोक.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

श्लोकः – 4

न तस्यादिर्न ……………. स पण्डितः।
श्लोकः : न तस्यादिर्न तस्यान्त; यो मध्ये तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति यो जानाति स पण्डितः ।।4।।
स्पष्टीकरणम् : कूटप्रश्न: अयम्।
अस्य उत्तरम् – तस्य आदिः न , तस्य अन्त:न, तस्य मध्ये यः तिष्ठति (तत्) तव अपि अस्ति, मम अपि अस्ति।

अनुवादः

त्याच्या सुरुवातीला ‘न’, त्याच्या शेवटी ‘न’ वमध्ये ‘य’ आहे. तुझ्याकडेही आहे. माझ्याकडेही आहे. जो जाणतो तो पंडित आहे.
स्पष्टीकरण – हा सुभाषिताचा ‘कूटप्रश्न’ प्रकार आहे. ‘नयन’ हे त्याचे उत्तर आहे. कारण यात ‘न’ हे अक्षर सुरुवातीला आणि शेवटी येते तसेच ‘य’ हे अक्षर मध्ये येते.

It doesn’t have a beginning nor does it have an end and it stays in the middle. You too have it and I too have it, the one who knows this is a scholar. Explanation – This is an example of prahelika where the answer is ‘नयन’ means eye’. ‘न’ is at the beginning ‘न’ is at the end and ‘य’ is in the middle which is ‘नयन’.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

श्लोक: – 5

गङ्गायाश्चञ्चलतरे ………………. नभस्तलम्।।6।।
श्लोकः : गङ्गायाश्चलतरे वारिणि प्रतिबिम्बितम्।
शोभते तारकायुक्तं शतचन्द्रं नभस्तलम् ।।6।।
स्पष्टीकरणम् । गङ्गायाशजलतरे वारिणि प्रतिबिम्बितम् तारकायुक्तं शतचन्द्र नभस्तलम् शोभते। शतचन्द्र नभस्तलम्। इति काचन समस्या वर्तते। आकाशे चन्द्राणां शतं कथं शक्यते? इत्येषा समस्या।
समस्यापूर्तिः- गङ्गानद्याः जलं कल्लोलयुक्त विद्यते। यदा गगने तारकाः चन्द्रमा: च विलसन्ति तदा चन्द्रमसः शतं प्रतिबिम्बानि गङ्गानद्याः जले दृश्यन्ते । तदा कवि: कल्पनां करोति, ‘नभः शतचन्द्रम्’ इव दृश्यते।

अनुवादः

गंगेच्या चंचल पाण्यामध्ये प्रतिबिंबित झालेले आकाश जणू काही चांदण्यांनी व शेकडो चंद्रांनी युक्त असल्याप्रमाणे शोभून दिसत आहे.
स्पष्टीकरण – ही समस्यापूर्ती आहे. ‘शतचन्द्रं नभस्तलम्’ ही समस्या म्हणजे कोडे आहे. त्याचे उत्तर कवी असे देतो, आकाशात तर शंभर चंद्र असणे शक्य नाही, पण गंगेच्या लाटांवर जेव्हा चांदण्या व चंद्राने भरलेल्या आकाशाचे प्रतिबिंब पडते तेव्हा एकाचवेळी पाण्यात असंख्य चंद्र असल्याचे (पडल्याचे) भासते.

Hundred moons look beautiful along with stars in the sky reflected in the trembling waters of the Ganga.

Explanation – This shloka is an example of समस्यापूर्त where the last part ‘शतचन्द्रं नभस्तलम्’ is given and poets have to compose a shloka to make it meaningful. Now, this is really not possible.

So, to justify this sentence, the poet very beautifully says that the reflection of the moon is seen in the shaking waters of Ganga and this appears as if there are hundreds of moons. The reflection of the moon in the sky with many stars when seen in the trembling river water makes one see hundred moons.

सन्धिविग्रहः

  • घटोन – घट: + न।
  • यो मध्ये – यः + मध्ये।
  • गङ्गायाश्चञ्चलतरे – गङ्गायाः + चलतरे।
  • नभस्तलम् – नभः + तलम्।
  • मुहुरीक्षसे – मुहुः + ईक्षसे।
  • तन्मे – तद् + मे।
  • नैषाम् – न + एषाम्।
  • यद्वक्त्रम् – यत् + वक्वम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

समानार्थकशब्दाः

  1. तपः – तपस्या।
  2. दानव: – दैत्यः ।
  3. धनी – धनिक्, श्रीमत्, बहुधनः ।
  4. वच: – वाणी, भाषा।
  5. वारि – जलम, तोयम, आपः।
  6. तारका – नक्षत्रम्, तारा, ज्योतिः।
  7. चन्द्रः – हिमांशुः, इन्दुः, विधुः, सुधांशुः, सोमः ।
  8. तृणानि – शष्याणि।
  9. संतोषः – तुष्टिः।
  10. मीन: – मत्स्यः ।
  11. पिशुन: – दुर्जनः।
  12. लुब्धक: – व्याधः।
  13. सज्जनः – सुजनः, सत्पुरुष।
  14. वैरिणः – शत्रवः, रिपवः।
  15. कुरङ्ग – मृगः, हरिणः, सारङ्गः।
  16. पण्डितः – ज्ञानी, विद्वान्।
  17. तातः – पिता, जनक:
  18. पुत्रः – तनयः, सूनुः आत्मजः

विरुद्धार्थकशब्दाः

  • चञ्चलम् × स्थिरम्।
  • आदिः × अन्तः
  • पण्डित: × मूढः।
  • नतः × गर्विष्ठः, उध्दतः।
  • विपरीत: × सरलः।
  • सरस: × नीरसः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 10 काव्यशास्त्रविनोदः

शब्दार्थाः

  1. विपरीत – reverse order – उलट क्रमाने
  2. मुञ्चति – does not leave – सोडत नाही
  3. सरसत्वम् – best qualities – रसिकता, रसाळपणा
  4. साक्षरा: – literate – साक्षर
  5. राक्षसा: – demons – दानव
  6. चेत् – if – जर
  7. वृक्षाग्रवासी – one who resides on top of the tree – वृक्षाच्या टोकावर राहणारा
  8. पक्षिराज: – king of birds, eagle – पक्ष्यांचा राजा, गरुड
  9. त्रिनेत्रधारी: – I having three eyes, Shiva – तीन डोळे असणारा, शंकर
  10. सिद्धयोगी – ascetic – योगी
  11. शूलपाणि: – the one who holds त्रिशूल in hand – त्रिशूलधारी (शंकर)
  12. त्वग्वस्त्रम् – clothes of bark – वल्कल
  13. घट: – pot – घडा
  14. मेघः – cloud – ढग
  15. बिभ्रत् – holds – धारण करणारा
  16. तात: – father – वडील
  17. आज्ञया – by order – आज्ञेवरून
  18. पत्रम् – letter – पत्र
  19. लहिता – crossed – मोडली
  20. आदिः – beginning – सुरुवात
  21. अन्त – end – शेवट
  22. मध्ये – in the middle – मध्ये
  23. जानाति – knows – जाणतो
  24. पण्डित: – intelligent, scholar – हुशार
  25. तिष्ठति – stands – राहते
  26. मृगः – deer – हरीण
  27. सज्जनः – good person – सज्जन
  28. मीन: – fish – मासा
  29. लुब्धकः – hunter – शिकारी
  30. ग्धीवरः – fisherman – कोळी
  31. पिशुन: – wicked – दुर्जन
  32. निष्कारण – without reason – निष्कारण
  33. जगति – in the world – ह्या जगात
  34. वैरिणः – foes, enemies – शत्रु
  35. चञ्चल – unsteady – चंचल, हलणारे
  36. प्रतिबिम्बित – reflected – प्रतिबिंबित झालेले
  37. तारकायुक्त – full of stars – चांदण्यानी युक्त
  38. नभः – sky – आकाश

9th Standard Sanskrit Anand Digest Pdf 

Vidhyarthamala Class 9 Sanskrit Chapter 4 Question Answer Maharashtra Board

Class 9th Sanskrit Anand Chapter 4 विध्यर्थमाला Question Answer Maharashtra Board

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 4 विध्यर्थमाला Notes, Textbook Exercise Important Questions and Answers.

Std 9 Sanskrit Chapter 4 Question Answer

Sanskrit Anand Std 9 Digest Chapter 4 विध्यर्थमाला Textbook Questions and Answers

भाषाभ्यासः

श्लोकः 1

1. एकवाक्येन उत्तरत।

प्रश्न अ.
विद्यार्थी किं त्यजेत् ?
उत्तरम् :
विद्यार्थी सुखं त्यजेत् ।

प्रश्न आ.
सुखार्थी किं त्यजेत् ?
उत्तरम् :
सुखार्थी विद्या त्यजेत् ।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

2. सन्धिविग्रहं कुरुत।

प्रश्न 1.

  1. त्यजेद्विद्याम्
  2. त्यजेत्सुखम्
  3. कुतो विद्या
  4. कुतो विद्यर्थिनः

उत्तरम् :

  1. त्यजेद्विद्याम् – त्यजेत् + विद्याम् ।
  2. त्यजेत्सुखम् – त्यजेत् + सुखम् ।
  3. कुतो विद्या – कुतः + विद्या ।
  4. कुतो विद्यार्थिन: – कुतः + विद्यार्थिनः ।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

3. समानार्थकशब्दं लिखत।

प्रश्न 1.
1. विद्या
2. विद्यार्थी
उत्तरम् :
1. विद्या – ज्ञानम्, शिक्षा ।
2. विद्यार्थी – छात्र:, शिष्यः, अन्तेवासी।

श्लोक: 2.

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कीदृशं जलं पिबेत् ?
उत्तरम् :
वस्त्रपूतं सुखं त्यजेत्।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

प्रश्न आ.
कीदृशीं वाणी वदेत् ?
उत्तरम् :
सत्यपूतां वाणी वदेत्।

2. समानार्थकशब्दं चित्वा लिखत ।
वाक्, पवित्रम्, ऋतम्, उदकम् ।

प्रश्न 1.
समानार्थकशब्दं चित्वा लिखत ।
वाक्, पवित्रम्, ऋतम्, उदकम् ।
उत्तरम् :

  1. वाक् – वाणी।
  2. पवित्रम् – पूतम्।
  3. ऋतम् – सत्यम्।
  4. उदकम् – जलम्।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

3. स्तम्भमेलनं कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 1
उत्तरम् :

विशेषणम् विशेष्यम्
दृष्टिपूतः पादः
वस्त्रपूतम् जलम्
मनः पूतम् आवरणम्
सत्यपूता वाणी

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

श्लोकः 3

1. एकवाक्येन उत्तरत।

प्रश्न अ.
मनुजः कीदृशं धनं काङ्केत ?
उत्तरम् :
मनुज: अलब्ध धनं काक्षेत।

प्रश्न आ.
वृद्धं धनं कुत्र निक्षिपेत् ?
उत्तरम् :
वृद्धं धनं तीर्थेषु निक्षिपेत्।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

2. क्रमानुसारं रचयत।

प्रश्न 1.

  1. धनस्य रक्षणम्।
  2. तीर्थेषु दानम्।
  3. धनस्य इच्छा ।
  4. धनस्य वर्धनम्।

उत्तरम् :

  1. धनस्य इच्छा।
  2. धनस्य रक्षणम् ।
  3. धनस्य वर्धनम् ।
  4. तीर्थेषु दानम् ।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

श्लोकः 4

1. एकवाक्येन उत्तरत।

प्रश्न अ.
क्रोधं केन जयेत्?
उत्तरम् :
क्रोधं अक्रोधेन जयेत्।

प्रश्न आ.
दानेन किं जयेत् ?
उत्तरम् :
दानेन कदर्य जयेत्।

प्रश्न इ.
सत्येन किं जयेत्?
उत्तरम् :
सत्येन अनृतं जयेत्।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

2. विरुद्धार्थकशब्द लिखत ।
क्रोधः, असाधुः, सत्यम्, दानम् ।

प्रश्न 1.
विरुद्धार्थकशब्द लिखत ।
क्रोधः, असाधुः, सत्यम्, दानम् ।
उत्तरम् :

  • क्रोध: × अक्रोधः, क्षमा।
  • असाधुः × साधुः।
  • सत्यम् × अनृतम्।
  • दानम् × कदर्यम् ।

3. श्लोकात् तृतीयान्तपदानि चित्वा लिखत ।

प्रश्न 1.
श्लोकात् तृतीयान्तपदानि चित्वा लिखत ।
उत्तरम् :
तृतीया – अक्रोधेन, साधुना, दानेन, सत्येन

4. सन्धिविग्रहं कुरुत ।
चानृतम्।

प्रश्न 1.
चानृतम्।
उत्तरम् :
चानृतम् – च + अनृतम्।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

श्लोक: 5

1. एकवाक्येन उत्तरत।

प्रश्न अ.
प्रत्यहं किं प्रत्यवेक्षेत ?
उत्तरम् :
प्रत्यहं आत्मन: चरितं प्रत्यवेक्षेत।

प्रश्न आ.
चरितं केन तुल्यं माऽस्तु ?
उत्तरम् :
चरितं पशुभि: तुल्यं माऽस्तु।

प्रश्न इ.
चरितं केन तुल्यम् अस्तु ?
उत्तरम् :
चरितं सत्पुरुषै : तुल्यम् अस्तु।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

2. सन्धिं कुरुत।

प्रश्न अ.
पशुभिः + तुल्यम्
उत्तरम् :
पशुभिस्तुल्यम् – पशुभिः + तुल्यम् ।

प्रश्न आ.
किम् + नु
उत्तरम् :
किन्नु – किम् + नु।

प्रश्न इ.
सत्पुरुषैः + इति
उत्तरम् :
सत्पुरुषैरिति – सत्पुरुषैः + इति।

प्रश्न ई.
नरः + चरितम्
उत्तरम् :
नरश्चरितमात्मनः – नरः + चरितम् + आत्मनः ।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

3 समानार्थकशब्दानां युग्मं चिनुत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 2
उत्तरम् :

प्रत्यहम् प्रतिदिनम्
नर: मनुज:
चरितम् वर्तनम्
पशुः मृगः
तुल्यः समः
सत्पुरुषाः सज्जनाः

Sanskrit Anand Class 9 Textbook Solutions Chapter 4 विध्यर्थमाला Additional Important Questions and Answers

विभक्त्यन्तरूपाणि।

  1. प्रथमा – विद्या, सुखम्, विद्यार्थी, सुखार्थी।
  2. द्वितीया – विद्याम, सुखम्।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

लकारं लिखत।

  1. त्यजेत् – त्यज् धातुः प्रथमगणः परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
  2. न्यसेत् – न्यस् धातुः चतुर्थगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
  3. पिबेत् – पा – पिब् धातुः प्रथमगणः परस्मैपदं विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
  4. वदेत् – वद् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुषः एकवचनम।
  5. समाचरेत् – सम् + आ + चर् धातुः प्रथमगणः परस्मैपदं विधिलिङ्लकारः प्रथमपुरुषः एकवचनम।
  6. वर्धयेत् – वृध् – वर्धधातुः प्रथमगण: आत्मनेपदं प्रयोजकरूपम् विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
  7. जयेत् – जि – जय् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
  8. पश्येत् – दृश् – पश्य् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।
  9. अयित् – ऋधातुः प्रथमगणः परस्मैपदं प्रयोजकरूपम्, विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
  10. प्रत्यवेक्षेत – प्रति + अव + ईश् धातुः प्रथमगण:आत्मनेपदं विधिलिङ्लकार : प्रथमपुरुष: एकवचनम्।
  11. चिन्तयेत् – चिन्त् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं विधिलिङ्लकार: प्रथमपुरुषः एकवचनम्।
  12. पराक्रमेत् – परा + क्रम् धातुः प्रथमगणः परस्मैपदं विधिलिङ्लकार : प्रथमपुरुष: एकवचनम्।
  13. अवलुम्पेत – अव + लुम्प् धातुः षष्ठगण: उभयपदम् अत्र आत्मनेपदं विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
  14. विनिष्पतेत् – वि + निस् + पत् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: प्रथमपुरुष: एकवचनम्।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 3
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 4

प्रश्न 2.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 5
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 6

प्रश्न 3.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 7
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 8

प्रश्न 4.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 9
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 10

प्रश्न 5.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 11
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 12

प्रश्न 6.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 13
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला 14

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
1. दृष्टिपूतं पादं न्यसेत्।
2. मन:पूतं समाचारेत्।
उत्तरम् :
1. कथं पादं न्यसेत?
2. मन:पूतं किं कुर्यात् ? (पद्यांशं पठित्वा जालरेखाचित्रं पूरयत। )

प्रश्न 2.
1. लब्धं धनं प्रयत्नतः रक्षेत्।
2. रक्षितं धनं सम्यक् वर्धयेत।
उत्तरम् :
1. लब्धं धनं कथं रक्षेत?
2. कीदृशं धनं सम्यक् वर्धयेत?

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

प्रश्न 3.
1. असाधुं साधुना जयेत्।
2. दानेन कदर्य जयेत्।
उत्तरम् :
1. असा, केन जयेत्?
2. दानेन किं जयेत्?

विभक्त्यन्तरूपाणि

  • प्रथम – नरः।
  • द्वितीया – दुःखाधिकान्, सुखाधिकान्, आत्मानम्।
  • तृतीया – पशुभिः, सत्पुरुषैः।
  • चतुर्थी – शोकहर्षाभ्याम्, शत्रुभ्याम्।
  • सप्तमी – दुःखे, सुखे।

प्रवनिर्माणं कुरुत।

प्रश्न 1.
शत्रुभ्याम् इव शोकहर्षाभ्याम् आत्मानं न अर्पयेत्।
उत्तरम् :
काभ्याम् इव शोकहर्षाभ्याम् आत्मानं न अर्पयेत्?

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

प्रश्न 2.

  1. नर: आत्मनःचरितं प्रत्यवेक्षेत।
  2. प्रत्यहम् आत्मनः चरितं प्रत्यवेक्षेत।
  3. मे चरितं पशुभिः तुल्यम्।
  4. मे चरितं सत्पुरुषै : तुल्यम्।
  5. नृपः बकवत् अर्थान् चिन्तयेत्।
  6. नृपः सिंह: इव पराक्रमेत् ।

उत्तरम् :

  1. कआत्मनःचरितं प्रत्यवेक्षेत?
  2. कदा आत्मन: चरितं प्रत्यवेक्षेत?
  3. मे चरितं कै: तुल्यम्?
  4. मे चरितं कै: तुल्यम्?
  5. नृपः बकवत् कान् चिन्तयेत्?
  6. नृपः कः इव पराक्रमेत्?

सूचनानुसारं कृती: कुरुत।

प्रश्न 1.
विशेषण – विशेष्य – सम्बन्धः।
‘धनम्’ इति शब्दस्य चत्वारि विशेषणनि चिनुत ।
उत्तरम् :
अलब्धम्, लब्धम्, रक्षितम्, वृद्धम्।

लेखनकौशलम् 

  • हर्षः – वर्षाकाले हर्ष : भवेत्। वर्षाकाले प्रमोदः/ आनन्द: भवेत्।
  • वचः – गुरोः वच: अनुकरणीयः। गुरोः व्याहार : अनुकरणीयः।
  • शत्रुः – सः शत्रु: अतीव बलवान् आसीत्। सः रिपुः / वैरी अतीव बलवान् आसीत्।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

व्याकरणम् :

शब्दानां पृथक्करणम्

नाम क्रियापदम् विशेषणम्
विद्या, साधुना, सत्पुरुषैः त्यजेत्, न्यसेत्, निक्षिपेत्, जयेत् दृष्टिपूतम्
विद्याम्, दुःखे पिबेत्, वदेत्, पश्येत्, अर्पयेत्, विनिष्पतेत् वस्त्रपूतम्
वाणीम्, शत्रुभ्याम् समाचारेत्, काक्षेत, प्रत्यवेक्षेत, चिन्तयेत् मन:पूतम्
क्रोधम, पशुभिः रक्षेत्, वर्धयेत्, पराक्रमेत् सत्यपूताम्

समासाः।

समासनाम अर्थ: समासविग्रहः समासनाम्
शोकहर्षाभ्याम् grief and happiness शोकःच, हर्ष:च, ताभ्याम्। इतरेतर द्वन्द्व समास
दृष्टिपूतम् purified by sight दृष्ट्या पूतम्। तृतीया तत्पुरुष समास
वस्त्रपूतम् purified by cloth वस्त्रेण पूतम्। तृतीया तत्पुरुष समास
सत्यपूताम् purified with truth सत्येन पूता, ताम्। तृतीया तत्पुरुष समास
मन:पूतम् purified with mind मनसा पूतम्। तृतीया तत्पुरुष समास

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

विध्यर्थमाला Summary in Marathi and English

प्रस्तावना :

सुभाषिते हा संस्कृत साहित्याचा अविभाज्य भाग आहे. सुभाषिते कमी शब्दात खोल अर्थ सांगतात. सुभाषिते मनोरंजक तसेच माहितीपर असतात. काही सुभाषिते आपण कसे वागावे, काय करावे, काय करू नये हे सांगतात.

प्रस्तुत पद्य पाठामध्ये अशाच सुभाषितांचा समावेश आहे, जी आपल्याला काय करावे आणि काय करू नये ते सांगतात. “विध्यर्थ’ (विधि-अर्थ) हा शब्द आपल्याला क्रियेची गरज सांगतो.

We know that subhashitas that are an integral part of Sanskrit literature convey a very deep meaning. They are entertaining, as well as informative. Some subhashitas guide us as to how we should behave, what we should do and what are the things we should not do.

As the name suggests विध्यार्थमाला is a collection of beautiful slokas that tell us what we should do and what we should not do. The word foraf (विधि-अर्थ) tells the worth, necessity of an action.

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

श्लोकः 1

सुखार्थी ………………….. सुखम् ।।1।।

श्लोकः : सुखार्थी चेत् त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।।1।। (अनुष्टुभ्)

अन्वयः सुखार्थी चेत् विद्यां त्यजेत्। विद्यार्थी चेत् सुखं त्यजेत्। सुखार्थिन: विद्या कुतः? विद्यार्थिनः सुखं कुतः?

अनुवादः

सुखाची इच्छा असणाऱ्याने विद्येचा त्याग करावा. विद्येची इच्छा असणाऱ्याने सुखाचा त्याग करावा. सुखाची इच्छा असणाऱ्यांस विद्या कुठून मिळणार? विद्येची इच्छा असणाऱ्यांस सुख कुठून मिळणार?

If a person desires comforts he should give up knowledge. If a person desires knowledge he should give up comforts. From where do the ones yearning for comforts get knowledge? From where do the ones desiring knowledge get comfort?

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

श्लोकः 2

दृष्टिपूतं …………………….. समाचारेत् ।।2।।

श्लोकः : दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेत् जलम्।
सत्यपूतां वदेत् वाणीं मनःपूतं समाचारेत् ।।2।। (मनुस्मृतिः) (अनुष्टुभ)

अन्वयः दृष्टिपूतं पादं न्यसेत् । वस्त्रपूतं जल पिबेत् । सत्यपूतां वाणी वदेत् । मन:पूतं समाचरेत्।

अनुवादः

योग्यरीत्या पाहून पाय ठेवावा. वस्त्राने गाळून घेतलेले पाणी प्यावे. सत्याने पवित्र झालेली भाषा बोलावी आणि योग्य रीतीने विचार करुन (मनन करून) वर्तन करावे.

One should take a step after seeing. One should drink water purified by a cloth. One should speak words purified with truth and one should act after thinking.

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

श्लोकः 3

धनमलब्ध …………………….. निक्षिपेत् ।।3।।

श्लोकः : धनमलब्धं काङ्क्षत, लब्धं रक्षेत् प्रयत्नतः।
रक्षितं वर्धयेत् सम्यक्, वृद्ध तीर्थेषु निक्षिपेत् ।।3।। (अनुष्टुभ)

अन्वयः : अलब्धं धनं काहक्षेत। लब्ब (धन) प्रयत्नतः रक्षेत्। रक्षितं (धन) सम्यक् वर्धयेत्। वृद्धं (धन) तीर्थेषु निक्षिपेत्।।

अनुवादः

न मिळालेल्या धनाची इच्छा करावी. प्राप्त झालेल्या धनाचे प्रयत्नपुर्वक रक्षण करावे. रक्षण केलेले धन चांगल्या रीतीने वाढवावे. अधिक (वाढलेले) धन तीर्थक्षेत्री / चांगल्या ठिकाणी (कार्यात) दान करावे.

One should wish for wealth which is not obtained. One should protect that which is obtained with efforts. That which is protected should be enhanced properly and the wealth which is enhanced should be put into good use. (given in charity)

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

श्लोकः 4

अक्रोयेन ………………. चानृतम् ।।4।।
श्लोकः : अक्रोधेन जयेत् क्रोधम् असाधु साधुना जयेत्।
जयेत् कदयं दानेन जयेत् सत्येन चानृतम् ।।4।।(अनुष्टुभ्)

अन्वयः : अक्रोधेन क्रोधं जयेत् । साधुना असाधुं जयेत् । दानेन कदर्य जयेत् । सत्येन च अनृतम् जयेत्।

अनुवादः

क्रोधाला शांततेने (क्षमेने) जिंकावे, सज्जनाने दुष्टाला जिंकावे (चांगल्याने | वाईटाला जिंकावे), कंजूषपणाला दानाने जिंकावे आणि सत्याने असत्याला जिंकावे.

One should win over anger with calmness. One should win over the wicked with goodness. One should win over miserliness with charity and one should win over falsehood with truth.

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

श्लोकः 5

प्रत्यहं ……………………… सत्पुरुषैरिति ।।6।।

श्लोकः : प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
किन्नु मे पशुभिस्तुल्यं किन्नु सत्पुरुषैरिति ।।6।। (अनुष्टुभ)

अन्वयः नर: आत्मन: चरितं प्रत्यहं प्रत्यवेक्षेत किं नु मे (चरित) पशुभि: तुल्यम्? किं नु (मे चरित) सत्पुरुषैः (तुल्यम्) इति।

अनुवादः

मनुष्याचे स्वत:च्या चारित्र्याकडे (वर्तनाकडे) बारकाईने दररोज पाहावे (आणि विचारावे) “खरेच माझे बर्तन पशूसमान आहे की सज्जनांसमान?”
Man should observe his behaviour daily (and ask) “Did I behave like animals? Or did I behave like good people?”

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

सन्धिविग्रहः

  • धनमलब्धम् – धनम् + अलब्धम् ।
  • सिंहवच्च – सिंहवत् + च।
  • वृकवच्च – वृकवत् + च।

विरुद्धार्थकशब्दाः

  • त्यजेत् × स्वीकुर्यात, गृह्णीयात् ।
  • सुखम् × दुःखम् ।
  • अलब्धम् × लब्धम्।
  • सत्यम् × असत्यम्।
  • पूतम् × मलिनम्, अस्वच्छम, अमङ्गलम् ।
  • सत्पुरुषाः × दुर्जनाः, खलाः, दुष्टाः।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

समानार्थकशब्दाः

  1. वाणी – वाक्, भाषा, ब्राह्मी, भारती, गिर् ।
  2. पूतम् – पवित्रम्, पावनम् ।
  3. सत्यम् – ऋतम् ।
  4. जलम् – नीरम्, उदकम्, तोयम्, अम्बु, पयः ।
  5. काक्षेत – इच्छेत्।
  6. लब्धम् – प्राप्तम्।
  7. धनम् – वित्तम्, अर्थम्, द्रविणम्।
  8. सम्यक् – सुष्ठु ।
  9. कोधः – रोषः।
  10. असाधुः – दुष्ट, दुर्जनः।
  11. कदर्यम् – कृपणता।
  12. सत्यम् – ऋतम्।
  13. असत्यम् – अनृतम्।
  14. दु:खम् – शोकः।
  15. हर्षः – आनन्दः।
  16. शत्रुः – रिपुः, अरिः, वैरी।
  17. अधिकम् – प्रभूतम्, बहु।
  18. सिंहः – वनराजः, केसरी, मृगेन्द्रः।
  19. शश: – शशकः।
  20. प्रत्यहम् – प्रतिदिनम्।
  21. नरः – मनुजः, पुरुषः।
  22. चरितम् – वर्तनम्।
  23. पशुः – प्राणी, मृगः।
  24. तुल्यः – समः।
  25. सत्पुरुषाः – सज्जनाः।

 Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 4 विध्यर्थमाला

शब्दार्थाः

  1. सुखार्थी – one who wishes happiness – सुखाची इच्छा असणारा
  2. चेत् – if – जर
  3. विद्या – knowledge – विद्या, ज्ञान
  4. त्यजेत् – should leave – त्याग करावा
  5. कुतः – from where/how – कुठून
  6. सुखम् – happiness – सुख
  7. दृष्टिपूतम् – after seeing (purified by sight) – नीट पाहून
  8. न्यसेत् – should place – ठेवावे
  9. समाचरेत् – should act – वागावे
  10. काङ्क्षेत – should wish – इच्छा करावी
  11. रक्षेत् – shoul protect – रक्षण करावे
  12. प्रयत्नतः – with efforts – प्रयत्नपूर्वक
  13. वर्धयेत् – should enhance – वाढवावे
  14. सम्यक् – properly – योग्यरीत्या
  15. क्रोध – anger – राग
  16. अक्रोधेन – with calmness – शांततेने
  17. असाधु – wicked – दुष्ट
  18. कदर्यम् – miserliness – कंजूषपणा
  19. अनृतम् – falsehood – असत्य
  20. दुःखे – in sorrow – दुःखात
  21. आत्मानम् – oneself – स्वत:ला
  22. सुखे – in happiness – सुखात
  23. शोकहर्षाभ्याम् – to sorrow and happiness – दु:ख व सुखाला
  24. न अर्पयेत् – should not surrender – समर्पित करू नये
  25. आत्मनः – of oneself – स्वत:चे
  26. चरितम् – behaviour – वर्तन
  27. प्रत्यहम् – everyday – दररोज
  28. प्रत्यवेक्षेत – observe – परीक्षण करावे
  29. तुल्यम् – like – सारखे, तुलना करण्यायोग्य
  30. बकवत् – like a crane – बगळ्याप्रमाणे
  31. सिंहवत् – like a lion – सिंहाप्रमाणे
  32. वृकवत् – like a wolf – लांडग्याप्रमाणे
  33. शशवत् – like a rabit – सश्याप्रमाणे
  34. अवलुम्पेत – should tear down – फाडावे, नामोहरम करावे
  35. विनिष्पतेत् – should get out of – बाहेर पडावे
  36. चिन्तयेत् – should think – विचार करावा
  37. पराक्रमेत् – should be brave – पराक्रम करावा

9th Standard Sanskrit Anand Digest Pdf