Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

Balbharti Maharashtra State Board Class 10 Sanskrit Solutions Amod Chapter 3 सूक्तिसुधा Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

Sanskrit Amod Std 10 Digest Chapter 3 सूक्तिसुधा Textbook Questions and Answers

भाषाभ्यासः

श्लोकः 1

1. पूर्णवाक्येन उत्तरत।

प्रश्न अ.
का गुरूणां गुरुः ?
उत्तरम्‌ :‌
विद्या गुरूणां गुरुः।

प्रश्न आ.
किं राजसु न पूज्यते ?
उत्तरम्‌ :‌
धनं राजसु न पूज्यते।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

प्रश्न इ.
कः पशुः एव ?
उत्तरम्‌ :‌
विद्याविहीन : पशुः एव।

2. माध्यमभाषया उत्तरत ।

प्रश्न अ.
‘विद्या नाम नरस्य’ . . . इति श्लोकाधारण विद्यायाः महत्त्वं लिखत ।
उत्तरम्‌ :‌
सूक्ति म्हणजे चांगल्या उक्ती. सूक्तिसुधा अशा नीतिपर उक्तींचा संग्रह आहे. ‘विद्याविहीनः पशुः’ ही सूक्ति ज्ञानाचे महत्त्व विशद करते. विद्या नाना भोग (समाधान) प्राप्त करून देणारी आहे. तसेच ती यश व आनंदही प्राप्त करून देणारी आहे. विद्या हे संरक्षिलेले गुप्त धन आहे. परदेशातही विद्या बंधुसम असते. राजसभेतही विद्यावान व्यक्तीचा सन्मान केला जातो. विद्येमुळे माणसाला ज्ञानाचे तेज प्राप्त होते व त्याचे सौंदर्य वाढते.

ज्ञानामुळे सर्व उद्दिष्टे साध्य होऊ शकतात, ‘किं किं न साधयति कल्पकतेव विद्या’ या उक्तीप्रमाणे विद्या कल्पकतेप्रमाणे सर्व इच्छांची पूर्ती करते. म्हणूनच ज्ञानहीन मनुष्यास पशूच मानले जाते.

सूक्तिs are good sayings. सूक्तिसुधा is a collection of all such value-based quotations. The सूक्ति ‘विद्याविहीनः पशुः’ ellobarates the importance of knowledge.

Knowledge alone gives enjoyment, happiness and fame to a person. It is the preceptor of all preceptors. Hence, knowledge is precious wealth. It is well-guarded and concealed wealth.

It enhances the beauty of a person. Knowledge is considered to be relative while travelling in foreign country. It is said to be supreme deity. Even royal courts admire knowledgeable people.

A man who is devoid of knowledge / learning, is said to be an animal; as knowledge helps achieving all ends. It is rightly said, “किं किं न साधयति कल्पलतेब विद्या’ – what does not knowledge achieve like wish yielding-creeper.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

3. जालरेखाचित्रं पूरयत ।

प्रश्न 1.
जालरेखाचित्रं पूरयत
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 1
उत्तरम्‌ :‌
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 2

श्लोक: 2.

1. मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत ।

प्रश्न 1.
मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत ।
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 3
(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)
उत्तरम्‌ :‌

नीतिनिपुणाः निन्दन्तु स्तुवन्तु वा
लक्ष्मीः समाविशतु गच्छतु वा
मरणम् अद्यैव युगान्तरे वा

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

2. सन्धिविग्रहं कुरुत।

प्रश्न अ.
मरणमस्तु ।
उत्तरम्‌ :‌
मरणमस्तु – मरणम् + अस्तु।

प्रश्न आ.
अद्यैव ।
उत्तरम्‌ :‌
अद्यैव – अद्य + एव।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

3. माध्यमभाषया उत्तरत ।

प्रश्न 1.
“न्याय्यात्पथः प्रविचलन्ति पदं न धीराः । इति सूक्तिं स्पष्टीकुरुत।
उत्तरम्‌ :‌
सूक्ति म्हणजे चांगल्या उक्ती. सूक्तिसुधा अशा नीतिपर उक्तींचा संग्रह आहे. विद्याविटेन: पशुः हो सूक्ति ज्ञानाचे महत्व विशद करते. धैर्यवान लोकांमध्ये दृढनिश्चय ही स्थायी व विशेष गुण आहे. असे लोक स्थिर बुद्धीचे असतात. व ते स्वत:ला ध्येयापासून टू देत नाहीत ते त्याच मार्गाचा अवलंब करतात, व हवे ते परिणाम प्राप्त करून घेतात. ‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः’ ही सूक्ति हे विशद करते.

नीतिमध्ये कुशल लोक निंदानालस्ती करो वा प्रशंसा करोत, लक्ष्मी तिच्या इच्छेप्रमाणे येवो अथवा जावो, आजच मरण येवो वा युगान्त झाल्यावर (दुसऱ्या युगात / भरपूर काळ लोटल्यावर) येवो, (तरीही) धैर्यवान लोक न्याय्यमार्गावरून आपले पाऊल ढळू देत नाहीत (ते न्याय्यमार्ग सोडत नाहीत).

सूक्तिs are good sayings. सूक्तिसुधा is a collection of all such value-based.quotations. Resolute people have distinct quality of firmness. They are of stable intelellect and do not deviate their minds from their aim. They follow the path of justice, till they achieve fruitful results.

The सूक्ति ‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः’ says that experts/skilled people may praise or criticise courageous people; may goddess Laxmi assist them by pleasing on them or not; may they have to face death instantly or after long time; passing through all circumstances, resolute ones follow the justice path, achieve fruitful results and enlighten other’s lives too.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

4. माध्यमभाषया उत्तरत ।

प्रश्न 1.
‘क्रियासिद्धिः सत्त्वे भवति’ इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।
उत्तरम्‌ :‌
सुभाषितांचा संदर्भ लक्षात घेऊन सूक्तींचा अर्थ जाणून घेतल्यास नैतिकदृष्ट्या श्रेष्ठ व्यक्तिमत्त्व विकसित केले जाऊ शकते. ‘क्रियासिद्धिः सत्त्वे भवति,’ हे सुभाषित सूर्याच्या उदाहरणाने महान लोकांचे आंतरिक सामर्थ्य दर्शविते. सूर्य दररोज, सापांनी नियंत्रित सात घोडे जोडलेल्या, एकच चाक असलेल्या रथातून, निराधार मार्गावरुन पायाने विकलांग अशा सारधीबरोबर अनंत अशा आकाशाच्या शेवटापर्यंत जातो.

(जसे) महान लोकांच्या कार्याची पूर्तता त्यांच्यातील सत्त्वाने (सामर्थ्याने) होते. इतर साधनांनी) नाही. सूर्य सर्व बाजूंनी प्रतिकूल गोष्टींनी वेढला असला तरी आकाशाच्या अंतापर्यंत पोहोचतो. महान लोकही सर्वतोपरी प्रतिकूल गोष्टींचा सामना करत कार्य पूर्णत्वास नेतात.

One can cultivate a strong and morally superior character by understanding the meaning of a good saying with reference to the given सुभाषित. “क्रियासिद्धिः सत्त्वे भवति,’ is a सुभाषित that explains the power of great people with the example of the sun Even with a single wheel to the chariot of seven horses controlled by the bridle of a snake, a supportless (difficult) path and a lame charioteer, the Sun surely reaches the end of the unending sky everyday.

The success of great people is in their spirit (valour) and does not depend on the means. The sun though surrounded by all unfavourable conditions succeeds in reaching last end of the sky. In the same way, great people though suffer due to unfavourable condition, accomplish the task.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोक: 3.

1. पूर्णवाक्येन उत्तरत ।

प्रश्न अ.
शुकसारिका: केन बध्यन्ते ?
उत्तरम्‌ :‌
आत्मन: मुखदोषेण शुकसारिकाः बध्यन्ते।

प्रश्न आ.
के न बध्यन्ते ?
उत्तरम्‌ :‌
बका: न बध्यन्ते।

2. सन्धिविग्रहं कुरुत ।

प्रश्न अ.
बकास्तत्र
उत्तरम्‌ :‌
बकास्तत्र – बकाः + तत्र।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

प्रश्न आ.
आत्मनो मुखदोषेण
उत्तरम्‌ :‌
आत्मनो मुखदोषेण – आत्मनः + मुखदोषेण।

श्लोकः 4.

1. पूर्णवाक्येन उत्तरत ।

प्रश्न अ.
रवे: रथस्य कति तुरगा: सन्ति ?
उत्तरम्‌ :‌
रवे: रथस्य सप्त तुरगाः सन्ति।

प्रश्न आ.
रवे: सारथिः कीदृशः अस्ति ?
उत्तरम्‌ :‌
रवे: सारथिः चरणविकलः अस्ति।

2. सन्धिविग्रहं कुरुत।

प्रश्न अ.
रथस्यैकम् ।
उत्तरम्‌ :‌
रथस्यैकम् – रथस्य + एकम्।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

प्रश्न आ.
सारथिरपि ।
उत्तरम्‌ :‌
सारथिरपि – सारथिः + अपि।

3. मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।

प्रश्न 1.
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 4
(मार्गः, सारथिः, एकम्, सप्त ।)
उत्तरम्‌ :‌

निरालम्ब: मार्ग:
सप्त तुरगा:
चरणविकल: सारथि:
एकम् चक्रम्

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

4. जालरेखाचित्रं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 5
उत्तरम्‌ :‌
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 6

श्लोक: 5.

1. पूर्णवाक्येन उत्तरत ।

प्रश्न अ.
का कार्यसाधिका भवति ?
उत्तरम्‌ :‌
अल्पानां वस्तूनां संहतिः कार्यसाधिका भवति।

प्रश्न आ.
कै: मत्तदन्तिन: बध्यन्ते ?
उत्तरम्‌ :‌
आपन्न : तृणैः मत्तदन्तिन: बध्यन्ते।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

2. सन्धिविग्रहं कुरुत।

प्रश्न अ.
अल्पानामपि
उत्तरम्‌ :‌
अल्पानामपि – अल्पानाम् + अपि।

प्रश्न आ.
तृणैर्गुणत्वमापनर्बध्यन्ते
उत्तरम्‌ :‌
तृणैर्गुणत्वमापनैर्बध्यन्ते – तृणैः + गुणत्वम् + आपनैः + बध्यन्ते।

3. माध्यमभाषया उत्तरत ।

प्रश्न 1.
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।
उत्तरम्‌ :‌
संहतिः – एकता, ऐक्यम्।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोक: 6.

1. पूर्णवाक्येन उत्तरत।

प्रश्न अ.
साधवः किं न विस्मरन्ति ?
उत्तरम्‌ :‌
साधवः कृतम् उपकारं न विस्मरन्ति।

प्रश्न आ.
नारिकेलाः किं स्मरन्ति ?
उत्तरम्‌ :‌
नारिकेलाः प्रथमवयसि पीतम् अल्पं तोयं स्मरन्ति।

प्रश्न इ.
नारिकेलाः भारं कुत्र वहन्ति ?
उत्तरम्‌ :‌
नारिकेला: भारं शिरसि वहन्ति।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

2. माध्यमभाषया उत्तरत ।

प्रश्न 1.
नारिकेला: नराणाम् उपकारं कथं स्मरन्ति ?
उत्तरम्‌ :‌
सुभाषितांचा संदर्भ लक्षात घेऊन सूक्तींचा अर्थ जाणून घेतल्यास नैतिकदृष्ट्या श्रेष्ठ व्यक्तिमत्त्व विकसित केले जाऊ शकते. येथे कवीने सज्जन माणसांचा स्वभाव नारळाच्या झाडाच्या उदाहरणाने स्पष्ट केला आहे.

नारळाच्या झाडाला अधिक पाणी लागत नाही. लहानपणी दिलेले थोडेसे पाणी देखील झाड मोठे होण्यास/वाढण्यास मदत करते. झाडाचा वृक्ष झाल्यावर ते मोठमोठ्या नारळांचे ओझेही सांभाळते. त्या बदल्यात आजन्म माणसांना भरपूर गोड पाणी देते. यावरून सज्जनांच्या कृतज्ञतेच्या गुणावर प्रकाश टाकला आहे. सज्जन लोक कधीही दुसऱ्याने केलेले उपकार विसरत नाहीत व त्यांना शक्य असेल त्या सर्व मार्गांनी उपकाराची परतफेड करतात.

One can cultivate a strong and morally superior character by understanding the meaning of a good saying with reference to the given सुभाषित. Here, poet illustrates the nature of noble people through the example of a coconut tree.

Coconut tree does not need much water to grow. Even the little water given in the starting helps it to grow further. Once the plant turns into a big tree, it carries the burden of coconuts and gives abundant of sweet water for lifetime.

This highlights the nature of good people as they too never forget the help rendered by others and become helpful to others in all possible ways.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोक: 7.

1. एकवाक्येन उत्तरत।

प्रश्न अ.
नरः किं छिन्द्यात् ?
उत्तरम्‌ :‌
नरः पटं छिन्द्यात्।

प्रश्न आ.
मनुजः किं भिन्द्यात् ?
उत्तरम्‌ :‌
मनुजः घटं भिन्द्यात्।

2. श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।

प्रश्न 1.
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
उत्तरम्‌ :‌
भिन्द्यात्, छिन्द्यात्, कुर्यात्, भवेत्।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

3. माध्यमभाषया उत्तरत ।

प्रश्न 1.
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत ।
उत्तरम्‌ :‌
सूक्ति म्हणजे चांगल्या उक्ती. सूक्तिसुधा अशा नीतिपर उक्तींचा संग्रह आहे. येन केन प्रकारेण’ ही सूक्ति उपहासाने माणसाच्या प्रवृत्तीचे वर्णन करते.

या जगात मनुष्याने कोणत्याही मार्गाने प्रसिद्ध व्हावे. इतरांचे लक्ष वेधून घेण्यासाठी घडे फोडावेत, कपडे फाडावेत, गाढवावर बसावे, या कृती खरेतर हास्यास्पद आहेत, तरीसुद्धा प्रसिद्ध होण्यासाठी व्यक्तीने हे सर्व करावे.

सूक्तिs are good sayings. सूक्तिसुधा is a collection of all such value-based quotations. The सूक्ति ‘येन केन प्रकारेण describes human nature satirically.

In this world, a man should try to be famous by some way or the other. He should grab the attention of people by breaking pots, tearing clothes, riding a donkey such acts which are unusual and ridiculous. Yet, one should do it for the sake of popularity.

प्रश्न 2.
समानार्थकशब्दान् लिखत ।
विद्या, पशुः, धनम्, लक्ष्मी:, शुकः, तुरगः, नभः, रविः, संहतिः, दन्ती, तोयम्, शिरः, साधवः, पटम्, रासभः ।
उत्तरम्‌ :‌

  • विद्या – ज्ञानम्, बोधः ।
  • पशुः – प्राणी, तिर्यङ्, मृगः ।
  • धनम् – द्रव्यम, वित्तम्, स्थापतेयम्, रिक्थम्, ऋक्यम्, वसुः।
  • लक्ष्मीः . पद्मा, कमला, श्रीः, हरिप्रिया, पद्मालया।
  • शुकः – किङ्किरातः, कौरः।
  • तुरगः – अश्वः, घोटकः।
  • नभः – अन्तरिक्षम्, गगनम्, अनन्तम्, सुरवर्त्म, खम्।
  • रविः – भानुः, हंसः, सहस्रांशुः, तपनः, सविता।
  • दन्ती – हस्ती, करी, गजः, कुञ्जरः, वारणः ।
  • संहतिः – संघ
  • तोयम् – जलम्, नीरम्।
  • शिरः – मस्तकम्, मूर्धा।
  • साधवः – सज्जनाः।
  • पटम् – वस्त्रम्, वसनम् ।
  • रासभः – गर्दभः, खरः, धूमकर्णः ।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

प्रश्न 3.
विरुद्धार्थकशब्दान् लिखत ।
विदेशः, प्रच्छन्नम्, निन्दन्तु, अल्पम्, उपकारः, साधवः, रोहणम् ।
उत्तरम्‌ :‌

  • विदेशः × स्वदेशः।
  • प्रच्छन्नम् × प्रकाशितम्, प्रकटीकृतम्।
  • निन्दन्तु × स्तुवन्तु।
  • अल्पम् × बहु, भूरि, विपुलम्।
  • उपकार: × अपकारः।
  • साधवः × दुर्जनाः, दुष्टाः, खलाः।
  • रोहणम् × अवतरणम्, अवरोहणम्।

Sanskrit Amod Class 10 Textbook Solutions Chapter 3 सूक्तिसुधा Additional Important Questions and Answers

अवबोधनम्।

(क) पूर्णवाक्येन उत्तरत।

प्रश्न 1.
विद्या कीदृशं धनम् अस्ति?
उत्तरम् :
विद्या प्रच्छन्नगुप्तं धनम् अस्ति।

प्रश्न 2.
विद्या केषां गुरुः?
उत्तरम् :
विद्या गुरूणां गुरुः।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

प्रश्न 3.
विदेशगमने कृते विद्या कीदृशं भाति ?
उत्तरम् :
विदेशगमने कृते विद्या बन्धुजन : इव भाति।

प्रश्न 4.
किं परं दैवतम्?
उत्तरम् :
विद्या परं दैवतम्।

प्रश्न 5.
धीराः कस्मात् न प्रविचलन्ति?
उत्तरम् :
धीरा: न्याय्यात् पथ: न प्रविचलन्ति।

प्रश्न 6.
न्याय्यात्पथ: के न विचलन्ति ?
उत्तरम् :
न्याय्यात्पथ: धीराः न विचलन्ति।

प्रश्न 7.
के निन्दन्तु स्तुवन्तु वा?
उत्तरम् :
नीतिनिपुणा: निन्दन्तु स्तुवन्तु वा।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

प्रश्न 8.
लक्ष्मी: कथं समाविशतु गच्छतु वा?
उत्तरम् :
लक्ष्मी: यथेष्टं समाविशतु गच्छतु वा।

प्रश्न 9.
किं सर्वार्थसाधनम्?
उत्तरम् :
मौनं सर्वार्थसाधनम्।

प्रश्न 10.
रविः प्रतिदिनं कुत्र याति?
उत्तरम् :
रविः प्रतिदिनं अपारस्य नभसः अन्तं याति।

प्रश्न 11.
महर्ता क्रियासिद्धिः कस्मिन् भवति?
उत्तरम् :
महतां क्रियासिद्धिः सत्त्वे भवति।

प्रश्न 12.
के तृणैर्गुणत्वमापनैः बध्यन्ते ?
उत्तरम् :
मतदन्तिन: तृणैर्गुणत्वमापन: बध्यन्ते।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

प्रश्न 13.
पुरुषः कथं प्रसिद्धः भवेत्?
उत्तरम् :
येन केन प्रकारेण पुरुष: प्रसिद्धः भवेत्।

शब्दज्ञानम्

(क) विशेषण – विशेष्य – सम्बन्धः ।

विशेषणम् विशेष्यम्
1. प्रच्छन्नगुप्तम् धनम्
2. भोगकरी विद्या
3. यशःसुखकरी विद्या
4. परम् दैवतम्
5. सर्वार्थसाधनम् मौनम्
6. भुजगयमिता: तुरगा:
7. अपारस्य नभसः
8. अल्पानाम् वस्तूनाम्
9. संहतिः कार्यसाधिका
10. अल्पम् तोयम्
11. कृतम् उपकारम्
12. प्रसिद्धः पुरुषः

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

(ख) विभक्त्यन्तपदानि।

  • प्रथमा – विद्या, गुरुः, यशः, बन्धुजनः, पशुः ।
  • षष्ठी – नरस्य, गुरूणाम्।
  • सप्तमी – विदेशगमने, राजसु।
  • तृतीया – दोषेण।
  • षष्ठी – आत्मनः
  • प्रथमा – संहतिः, कार्यसाधिका, दन्तिनः।
  • तृतीया – तृणैः, आपनैः।
  • षष्ठी – अल्पानाम्, वस्तूनाम्।

पृथक्करणम्

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

1.
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 7

2.
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 8

3.
Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा 9

भाषाभ्यासः

(क) समानार्थकशब्दाः

  • नरः – मनुष्यः, मानवः, मानुषः, मर्त्यः, मनुजः।
  • यशः – ख्यातिः, कीर्तिः, प्रसिद्धिः।
  • गुरुः – आचार्यः, अध्यापकः, उपाध्यायः।
  • बन्धुजनः – बान्धवः।
  • राजसु – पार्थिवेषु, नृपेषु, भूपेषु।
  • निपुणः – कुशलः, प्रवीणः, पारङ्गतः।
  • स्तुवन्तु – प्रशंसन्तु।
  • यथेष्टम् – यथेच्छम्।
  • मरणम् – मृत्युः ।
  • पन्थाः – वर्त्म, सरणिः, मार्गः।
  • धीरः – धैर्यवान्, धैर्यशीलः।
  • आत्मनः – स्वस्य।
  • मुखम् – तुण्डम, वदनम्, आननम्।
  • दोषः – प्रमादः।
  • बकः – मरुवकः, सर्पभुक्।
  • अल्पम् – स्वल्पम्।
  • तृणम् – घासः, यवसम्, कुशः, शष्पम्, अर्जुनम्।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

(ख) विरुद्धार्थकशब्दाः

  1. गुप्तम् × अनावृतम्।
  2. विद्याविहीन: × ज्ञानयुक्तम्।
  3. गच्छतु × आगच्छतु।
  4. मरणम् × जनिः, जन्म, जनुः।
  5. दोषः × गुणः।
  6. बध्यन्ते × मुच्यन्ते।
  7. मौनम् × भाषितम्।
  8. संहतिः × भिन्नता, भेदः ।

(क) विभक्त्यन्तरूपाणि।

  • प्रश्थमा – निपुणाः, लक्ष्मीः, धीराः।
  • द्वितीया – मरणम्, पदम्।
  • पन्चमी – न्याय्यात्, पथः।
  • सप्तमी – युगान्तरे।

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

समासाः

समस्तपदम् अर्थ: समासविग्रहः समासनाम
विद्याविहीनः devoid of knowledge विद्यया विहीनः। तृतीया तत्पुरुष समास
नीतिनिपुणाः experts in ethics नीत्यां/नीतिषु निपुणाः। सप्तमी तत्पुरुष समास
यथेष्टम् as per/according to wish इष्टम् अनुसृत्य /अनतिक्रम्य। अव्ययीभाव समास
शुकसारिकाः parrots and mynas शुकाः च सारिका: च। इतरेतर द्वन्द्व समास
सर्वार्थसाधनम् mean/medium of achieving all ends सर्वार्थानां साधनम्। षष्ठी तत्पुरुष समास
रासभरोहणम् ascending the donkey रासभं रोहणम्। द्वितीया तत्पुरुष समास
भुजगयमिताः controlled by a snake भुजगेन यमिताः। तृतीया तत्पुरुष समास
चरणविकल: lame with legs चरणेन / चरणाभ्यां विकलः। तृतीया तत्पुरुष समास
क्रियासिद्धिः accomplishment of the task क्रियायाः सिद्धिः। षष्ठी तत्पुरुष समास

सूक्तिसुधा Summary in Marathi and English

प्रस्तावना :

“सूक्तयः नाम सुवचनानि।” सूक्ती म्हणजे चांगली उक्ती (बोलणे). संस्कृत भाषा अशा अनेक सुवचनांनी समृद्ध आहे. सुभाषितांचा संदर्भ लक्षात घेऊन सूक्तींचा अर्थ जाणून घेतल्यास नैतिकदृष्ट्या श्रेष्ठ व्यक्तिमत्त्व विकसित केले जाऊ शकते.

पुष्कळदा, अनेक संस्कृत सूक्ती इतर भारतीय भाषांमध्ये सुध्दा वापरलेल्या दिसून येतात. प्रत्यक्षात, अशा सूक्तींचे स्मरण केल्याने व्यक्तीची शब्दसंपदा वाढते व इतर भाषांवर प्रभुत्व निर्माण होते.

“सूक्तिः नाम शोभना उक्तिः ” means a good saying. Sanskrit language is enriched with such good sayings. One can cultivate a strong and morally superior character by understanding the meaning of a good saying with reference to the given सुभाषित.

Several Sanskrit sayings are often used in other Indian languages. In fact, remembering such sayings definitely enhances one’s ocabulary and command over languages.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोकः 1

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्
विद्या राजमु पूज्यते न तु धनं विद्याविहीन: पशुः ।।1।। (वृत्तम् – शार्दूलविक्रीडितम्, स्रोत: – नीतिशतकम्)

सन्थिविग्रहः

  1. रूपमधिकम् – रूपम् + अधिकम्।
  2. बन्धुजनो विदेशगमने – बन्धुजन: + विदेशगमने।

अन्वय:- विद्या नाम नरस्य अधिकं रूपम्, प्रच्छन्नगुप्तं धनम्, विद्या भोगकरी यश:सुखकरी (च)। विद्या गुरूणां गुरुः । विदेशगमने विद्या बन्धुजनः ।
विद्या पर दैवतम्। विद्या राजसु पूज्यते न तु धनम्। विद्याविहीनः पशुः (एव)।

अनुवादः

मराठी विद्येमुळे मानवाचे सौंदर्य वाढते. विद्या हे संरक्षिलेले गुप्त धन आहे. विद्या नाना भोग (समाधान) प्राप्त करून देणारी आहे. (ती) यश व आनंद मिळवून देणारी आहे. विद्या गुरुंची गुरु आहे. परदेशी गेले असता विद्या ही बांधव असते. (बांधवाप्रमाणे उपयोगी पडते/सहाय्यभूत होते) विद्या सर्वश्रेष्ठ दैवत आहे. विद्या राजांमध्ये (राजसभांमध्ये) पूजनीय आहे; धन नाही. ज्याच्याजवळ विद्या नाही तो पशू(च) (समजावा).

English Knowledge enhances the beauty of man. It is secretly hidden treasure. Knowledge brings pleasure. It brings glory and comforts. Knowledge is the teacher of all teachers. Knowledge is kith and kin when going to a foreign land. Knowledge is a superior deity itself. Knowledge is worshipped amongst kings, not money. One without knowledge is a beast.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोकः 2

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।।2।। (वृत्तम् – वसन्ततिलका, स्रोत: – नीतिशतकम्)

सन्धिविग्रहः

  1. नीतिनिपुणा यदि – नीतिनिपुणाः + यदि।
  2. न्याय्यात्पथः – न्याय्यात् + पथ: ।

अन्वय:- यदि (अपि) नीतिनिपुणा: निन्दन्तु स्तुवन्तु वा, लक्ष्मी समाविशतु यथेष्ट गच्छतु वा, मरणम् अद्य एव अस्तु युगान्तरे वा, (तथापि) धीराः न्याय्यात् पथः पदं न प्रविचलन्ति।

अनुवादः

नीतिमध्ये कुशल लोक निंदानालस्ती करोत वा प्रशंसा करोत, लक्ष्मी तिच्या इच्छेप्रमाणे येवो अथवा जावो, आजच मरण येवो वा युगान्त झाल्यावर दुसऱ्या युगात / भरपूर काळ लोटल्यावर) येवो, (तरीही) धैर्यवान लोक न्याय्यमार्गावरून आपले पाऊल ढळू देत नाहीत (ते न्याय्यमार्ग सोडत नाहीत).

English Experts in ethics may insult or praise, wealth may come or go by itself, may there be death today or after many years; courageous ones never divert (take a step back) from the path of justice.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोकः 3

आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ।।3।। (वृत्तम् – अनुष्टुप, स्रोत: – पञ्चतन्त्रम्)

अनुवादः

मराठी पोपट, साळुक्या (मैना) त्यांच्या स्वत:च्या तोंडाच्या दोषाने (बडबडीमुळे) अडकले जातात. (पण) बगळे (मात्र) अडकत नाहीत. (अशा प्रकारे) मौन पाळणे हे सर्व हेतू (गोष्टी) प्राप्त करण्याचे (मिळविण्याचे) साधन आहे.

English Parrots and mynas get trapped by fault of their own mouths (voices/sounds). Cranes do not get trapped. Silence is an instrument for obtaining all objects.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोक: 4

रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगाः
निरालम्बो मार्गश्चरणविकल: सारथिरपि।
रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।।4।। (वृत्तम् – शिखरिणी, स्रोतः – भोजप्रबन्धः)

सन्धिविग्रहः

  1. मार्गश्चरणविकलः – मार्गः + चरणविकलः।
  2. रवियत्येवान्तम् – रविः + याति + एव + अन्तम्।
  3. प्रतिदिनमपारस्य – प्रतिदिनम् + अपारस्य।
  4. नोपकरणे – न + उपकरणे।

अन्वयः- रथस्य एकं चक्रं, सप्त भुजगयमिता: तुरगाः, निरालम्ब: मार्गः, सारथिः अपि चरणविकलः, (तथापि) रविः प्रतिदिनम् अपारस्य नभसः अन्तं याति एव। महतां क्रियासिद्धिः सत्त्वे भवति, उपकरणे न (भवति)।

अनुवादः

सूर्य दररोज, सापांनी नियंत्रित सात घोडे जोडलेल्या, एकच चाक असलेल्या रथातून, निराधार मार्गावरून, पायाने विकलांग अशा सारथीबरोबर अनंत अशा आकाशाच्या शेवटापर्यंत जातो. (जसे) महान लोकांच्या कार्याचे यश त्यांच्यातील सत्त्वाने (सामध्यनि) होते. साधनांनी नाही.

Even with a single wheel to the chariot of seven horses controlled by the bridle of snake, a supportless (difficult) path and a lame charioteer, the sun surely reaches the end of the unending sky everyday. The success of great people is in their spirit (valour) and does not depend on the means.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोकः 5

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापनष्यन्ते मत्तदन्तिनः।।4।। (वृत्तम् – अनुष्टुप, स्रोत: – हितोपदेशः।)

अनुवादः

लहानसहान वस्तूंचा संघ कार्य यशस्वी करतो (पूर्णत्वास नेतो). गवतापासून बनविलेल्या दोरखंडाने मत्त हत्ती (सुद्धा) नियंत्रित केले जातात.

Union of even small things accomplishes (big) tasks. Just as the intoxicated elephants are tied by a rope made of hay-sticks.

श्लोकः 6

प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नारिकेला नराणाम्।
ददति जलमनल्पास्वादमाजीवितान्त।
न हि कृतमुपकारं साधवो विस्मरन्ति ।।6।। (वृत्तम् – मालिनी, स्रोत: – विक्रमचरितम्।)

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

सन्धिविग्रहः

  1. तोयमल्पम् – तोयम् + अल्पम्।
  2. कृतमुपकारम् – कृतम् + उपकारम्।
  3. साधवो विस्मरन्ति – साधवः + विस्मरन्ति।
  4. जलमनल्पास्वादमाजीवितान्तम् – जलम् + अनल्पास्वादम् + आजीवितान्तम्।
  5. निहितभारा नारिकेला नराणाम् – निहितभारा: + नारिकेला: + नराणाम्।

अन्वय:- प्रथमवयसि पीतम् अल्पं तोयं स्मरन्तः शिरसि निहितभारा: आजीवितान्तं नराणां (नरेभ्यः) अनल्पास्वाद जलं ददति। साधवः कृतम् उपकारं नहि विस्मरन्ति।

अनुवादः

नारळाचे झाड लहानपणी मिळालेले थोडे पाणी लक्षात ठेवून, नारळांचे ओझे डोक्यावर बाळगून माणसांना आजन्म भरपूर गोड पाणी देते. (जसे) दुसऱ्याने केलेले उपकार सज्जन लोक कधीही विसरत नाहीत. (त्याची अनेक पटीने परतफेड करतात.)

In memory of the little water consumed in early age (as a seedling), a coconut tree, bearing weight on its head throughout its life, gives sweet water abundantly to humans. The noble people never forget benevolence (help offered by others).

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

श्लोक: 7

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम्।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।।7।। (वृत्तम – अनुष्टुप, प्रकार: – हास्योक्तिः )

सन्धिविग्रहः

  1. कुर्याद्रासभरोहणम् – कुर्यात् + रासभरोहणम्।
  2. पुरुषो भवेत् . पुरुष: + भवेत्।

अन्वय:- पुरुषः घटं भिन्द्यात्, पटं छिन्द्यात, रासभरोहणं (अपि) कुर्यात्। येन केन प्रकारेण (स:) प्रसिद्धः भवेत्।

अनुवादः

घडा (भांडी) फोडावा, कपडे फाडावेत, गाढवावर (देखील) बसावे, पण काही तरी करून मनुष्याने प्रसिद्ध व्हावे.
One should break a pot, tear clothes and ride a donkey. By some way or the other (hook or crook), one should become popular.

Maharashtra Board Class 10 Sanskrit Amod Solutions Chapter 3 सूक्तिसुधा

शब्दार्थाः

  1. रूपमधिकम् – more than beauty – रूपाहून अधिक
  2. प्रच्छन्नगुप्तम् – secretly hidden – गुप्त/लपविलेले
  3. भोगकरी – brings pleasure – आनंद / समाधान प्राप्त करून देणारे
  4. सुखकरी – gives happiness – सुख देणारे
  5. गुरूणाम् – of preceptors – गुरूंचे
  6. बन्धुजनः – relative – नातेवाईक
  7. विदेशगमने – when travelled in foreign land परदेशी प्रवास केला असता
  8. परं दैवतम् – supreme deity – सर्वश्रेष्ठ दैवत
  9. राजसु – among kings – राजांमध्ये
  10. विद्याविहीन: – devoid of knowledge – विद्याहीन, ज्ञानहीन
  11. निन्दन्तु – may censure – निंदानालस्ती करो
  12. नीतिनिपुणाः – expert in ethics – नीतिमध्ये कुशल
  13. स्तुवन्तु – may praise – स्तुती करो
  14. समाविशतु – may come – येवो
  15. यथेष्टम् – as per will – स्वेच्छेने
  16. अद्यैव – today itself – आजच
  17. युगान्तरे – in another era – युगानंतर (दुसऱ्या युगात)
  18. न्याय्यात्पथ: – from the path of justice – न्याय्यमार्गावरून
  19. प्रविचलन्ति – deviate – ढळतात
  20. धीराः – courageous – धैर्यवान
  21. भुजगयमिता: – controlled by serpants – सापांनी नियंत्रित
  22. निरालम्बः – unsupported – निराधार
  23. चरणविकल: – lame by a leg – पायाने पंगु
  24. सारथिः – charioteer – सारथी
  25. अन्तं याति – goes to the end – शेवटपर्यंत जातो
  26. अपारस्य नभसः – of the endless sky – अनंत आकाशाच्या
  27. क्रियासिद्धिः – accomplishment of the task – कार्याची पूर्तता
  28. उपकरणे – on the means – साधनांवर
  29. प्रथमवयसि – in early age – लहानपणी
  30. तोयम् – water – पाणी
  31. निहितभाराः – bearing weight – वजन घेऊन
  32. आजीवितान्तम् – throughout life – संपूर्ण आयुष्यभर
  33. अनल्पास्वादम् abundant of sweet water – भरपूर प्रमाणात गोड पाणी
  34. उपकारम् – favour/benevolence – उपकार
  35. अल्पनाम – of small (insignificant) things – लहानसहान गोष्टींचा
  36. संहतिः – unity / union – संघ
  37. कार्यसाधिका – that which accomplishes the task – कार्य साधणारी
  38. गुणत्वम् – collection of a rope – दोरखंड
  39. तृणैः – by grasses – गवतापासून बनविलेले
  40. बध्यन्ते – can control – बांधले जातात/नियंत्रित केले जातात
  41. घटम् – a pot – घडा
  42. भिन्द्यात् – should break – फोडावा
  43. पटम् – a cloth – वस्त्र
  44. छिन्द्यात् – should tear – फाडावे
  45. रासभरोहणम् – should ride – गाढवावर बसावे
  46. कुर्यात् – adonkey
  47. येन केन प्रकारेप – by hook or crook – काहीतरी करून
  48. प्रसिद्धः भवेत् – should become famous – प्रसिद्ध व्हावे
  49. आत्मनः – own – स्वत:च्या
  50. मुखदोषेण’ – due to fault of mouths – तोंडाच्या दोषाने (आवाजामुळे)
  51. बध्यन्ते – caged/trapped – अडकले जातात
  52. शुकसारिकाः – parrots and mynas – पोपट व साळुक्या/मैना
  53. बकाः – cranes – बगळे
  54. मौनम् – silence – मौन
  55. सर्वार्थसाधनम् – instrument of achieving all purposes – सर्व हेतू प्राप्त करण्याचे साधन